Occurrences

Vārāhagṛhyasūtra

Vārāhagṛhyasūtra
VārGS, 1, 19.0 abhighārya sthālīpākam uttarata udvāsayati //
VārGS, 3, 5.0 sarveṣu kumārakarmasv āgneyaḥ sthālīpākaḥ prājāpatyo vā //
VārGS, 5, 42.0 vyuṣṭe dvādaśarātre ṣaḍrātre vā grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya paścāt palāśasya yajñīyasya vā vṛkṣasya sāvitreṇa sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastāt sviṣṭakṛto mekhalāṃ daṇḍaṃ cāpsu prāsyet //
VārGS, 14, 26.0 sthālīpākena śeṣo vyākhyātaḥ //
VārGS, 15, 13.0 yady akṣā śamyāṇir vā riṣyeta tatraivāgnim upasamādhāyāgneyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛtaḥ //
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
VārGS, 15, 25.0 evameva caturthyāṃ kṛtvā hiraṇyagarbha ityaṣṭābhiḥ sthālīpākasya hutvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ //
VārGS, 16, 7.1 athāsyāḥ pañcame ṣaṣṭhe saptame vā garbhamāse maṅgalyaiḥ snāpayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ /