Occurrences

Śāṅkhāyanagṛhyasūtra

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 3.0 sumanāḥ śuciḥ śucau varūthyadeśe pūrṇavighanaṃ caruṃ śrapayitvā darśapūrṇamāsadevatābhyo yathāvibhāgaṃ sthālīpākasya juhoti //
ŚāṅkhGS, 1, 3, 4.0 sthālīpākeṣu ca grahaṇāsādanaprokṣaṇāni mantradevatābhyaḥ //
ŚāṅkhGS, 1, 9, 14.1 atha cet sthālīpākeṣu srucy agraṃ madhyaṃ sruve mūlam ājyasthālyām //
ŚāṅkhGS, 1, 14, 11.0 brāhmaṇebhyaḥ kiṃcid dadyāt sarvatra sthālīpākādiṣu karmasu //
ŚāṅkhGS, 1, 18, 2.0 trirātre nivṛtte sthālīpākasya juhoti //
ŚāṅkhGS, 1, 21, 2.0 brahmaṇāgniḥ saṃvidāna iti ṣaṭ sthālīpākasya hutvā //
ŚāṅkhGS, 1, 22, 4.1 sthālīpākaṃ śrapayitvā //
ŚāṅkhGS, 1, 25, 4.0 tasminn eva sūtikāgnau sthālīpākaṃ śrapayitvā //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 3, 4, 8.0 mahāvyāhṛtayaś catasro vāstoṣpata iti tisro 'mīvahā vāstoṣpate vāstoṣpate dhruvā sthūṇā sauviṣṭakṛtī daśamī sthālīpākasya rātrau //
ŚāṅkhGS, 3, 13, 4.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'ṣṭāhuti sthālīpāko 'vadānamiśraḥ //
ŚāṅkhGS, 3, 14, 3.0 gopaśur ajapaśu sthālīpāko vā //
ŚāṅkhGS, 4, 15, 1.0 śravaṇaṃ śraviṣṭhīyāyāṃ paurṇamāsyām akṣatasaktūnāṃ sthālīpākasya vā juhoti //
ŚāṅkhGS, 5, 3, 2.0 sthālīpākaṃ śrapayitvā //
ŚāṅkhGS, 5, 8, 2.0 sthālīpākaṃ śrapayitvāyā viṣṭhā janayan karvarāṇi piśaṅgarūpaḥ subharo vayodhā iti dvābhyāṃ caruṃ juhuyāt //