Occurrences

Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 5.1 athainām āgneyena sthālīpākena yājayati //
BhārGS, 1, 19, 2.1 āgneyena sthālīpākena parvasu yajate //
BhārGS, 2, 2, 3.0 āgneyena sthālīpākena parvasu yajate //
Gobhilagṛhyasūtra
GobhGS, 1, 9, 12.0 api ha sudāḥ paijavana aindrāgnena sthālīpākeneṣṭvā śataṃ sahasrāṇi dadau //
GobhGS, 4, 4, 1.0 anvaṣṭakyasthālīpākena piṇḍapitṛyajño vyākhyātaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 15.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā prasiddham āgneyena sthālīpākena yajate //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 52.0 ūrdhvaṃ trirātrāt prācīṃ vodīcīṃ vā diśam upaniṣkramya palāśaṃ gatvā vyāhṛtibhir abhyajya sthālīpākeneṣṭvā yajñopavītaṃ daṇḍam ityudasya pratyeyāt //
Kauśikasūtra
KauśS, 3, 3, 11.0 aśvinau sthālīpākena //
KauśS, 9, 4, 30.1 sthālīpākena vobhayor viriṣyati //
KauśS, 9, 5, 3.1 homyaiḥ samidbhiḥ payasā sthālīpākena sarpiṣā /
Kātyāyanaśrautasūtra
KātyŚS, 6, 10, 36.0 sthālīpākena saha pradānam //
Kāṭhakagṛhyasūtra
KāṭhGS, 46, 9.0 tulyena pūrṇāhutī hutvāgneyena sthālīpākena paśunā vā yajeta //
Mānavagṛhyasūtra
MānGS, 2, 2, 30.0 etena sthālīpākena sthālīpākāḥ sarve vyākhyātāḥ //
MānGS, 2, 4, 12.0 sthālīpākena śeṣo vyākhyātaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 6, 1.0 ata ūrdhvaṃ parvaṇi sthālīpākena yajeta //
Vaitānasūtra
VaitS, 8, 5, 5.1 sthālīpākenāgnihotraṃ yavāgvā vā //
Vārāhagṛhyasūtra
VārGS, 5, 42.0 vyuṣṭe dvādaśarātre ṣaḍrātre vā grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya paścāt palāśasya yajñīyasya vā vṛkṣasya sāvitreṇa sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastāt sviṣṭakṛto mekhalāṃ daṇḍaṃ cāpsu prāsyet //
VārGS, 14, 26.0 sthālīpākena śeṣo vyākhyātaḥ //
VārGS, 15, 13.0 yady akṣā śamyāṇir vā riṣyeta tatraivāgnim upasamādhāyāgneyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛtaḥ //
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
VārGS, 16, 7.1 athāsyāḥ pañcame ṣaṣṭhe saptame vā garbhamāse maṅgalyaiḥ snāpayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ /
Āpastambagṛhyasūtra
ĀpGS, 7, 1.1 athainām āgneyena sthālīpākena yājayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 7.1 atha śvobhūte 'ṣṭakāḥ paśunā sthālīpākena ca //
ĀśvGS, 4, 7, 27.1 sampannam iti pṛṣṭvā yad yad annam upayuktaṃ tat tat sthālīpākena saha piṇḍārtham uddhṛtya śeṣaṃ nivedayet //