Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Vaikhānasagṛhyasūtra
Ṛgveda
Rāmāyaṇa

Aitareyabrāhmaṇa
AB, 5, 2, 9.0 ghṛtena dyāvāpṛthivī abhīvṛte iti dyāvāpṛthivīyaṃ ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdheti punarāvṛttam punarninṛttaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 9, 10, 7.1 ayaṃ sa śiṅkte yena gaur abhivṛtā mimāti māyuṃ dhvasanāv adhi śritā /
AVŚ, 10, 10, 16.1 abhīvṛtā hiraṇyena yad atiṣṭha ṛtāvari /
AVŚ, 14, 1, 27.2 patir yad vadhvo vāsasaḥ svam aṅgam abhyūrṇute //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
Ṛgveda
ṚV, 1, 35, 4.1 abhīvṛtaṃ kṛśanair viśvarūpaṃ hiraṇyaśamyaṃ yajato bṛhantam /
ṚV, 1, 164, 29.1 ayaṃ sa śiṅkte yena gaur abhīvṛtā mimāti māyuṃ dhvasanāv adhi śritā /
ṚV, 3, 44, 5.1 indro haryantam arjunaṃ vajraṃ śukrair abhīvṛtam /
ṚV, 5, 41, 19.2 urvaśī vā bṛhaddivā gṛṇānābhyūrṇvānā prabhṛthasyāyoḥ //
ṚV, 6, 70, 4.1 ghṛtena dyāvāpṛthivī abhīvṛte ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdhā /
ṚV, 8, 39, 5.2 sa hotā śaśvatīnāṃ dakṣiṇābhir abhīvṛta inoti ca pratīvyaṃ nabhantām anyake same //
ṚV, 8, 100, 9.1 samudre antaḥ śayata udnā vajro abhīvṛtaḥ /
Rāmāyaṇa
Rām, Su, 13, 23.2 svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtām iva //
Rām, Yu, 97, 33.1 sa tu nihataripuḥ sthirapratijñaḥ svajanabalābhivṛto raṇe rarāja /