Occurrences

Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Kāśikāvṛtti
Pañcārthabhāṣya
Kālikāpurāṇa
Śivasūtravārtika
Haribhaktivilāsa
Paraśurāmakalpasūtra

Ṛgveda
ṚV, 4, 22, 7.2 yat sīm anu pra muco badbadhānā dīrghām anu prasitiṃ syandayadhyai //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 45.0 ig yaṇaḥ samprasāraṇam //
Aṣṭādhyāyī, 1, 1, 58.0 na padāntadvirvacanavareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu //
Aṣṭādhyāyī, 4, 1, 63.0 jāter astrīviṣayād ayopadhāt //
Aṣṭādhyāyī, 4, 2, 49.0 pāśādibhyo yaḥ //
Aṣṭādhyāyī, 4, 2, 80.0 vuñchaṇkaṭhajilaseniraḍhañṇyayaphakphiñiññyakakṭhako 'rīhaṇakṛśāśvarśyakumudakāśatṛṇaprekṣāśmasakhisaṅkāśabalapakṣakarṇasutaṅgamapragadivarāhakumudādibhyaḥ //
Aṣṭādhyāyī, 4, 2, 94.0 grāmād yakhañau //
Aṣṭādhyāyī, 4, 2, 121.0 dhanvayopadhād vuñ //
Aṣṭādhyāyī, 4, 4, 105.0 sabhāyāḥ yaḥ //
Aṣṭādhyāyī, 4, 4, 109.0 sodarād yaḥ //
Aṣṭādhyāyī, 4, 4, 133.0 pūrvaiḥ kṛtam iniyau ca //
Aṣṭādhyāyī, 4, 4, 137.0 somam arhati yaḥ //
Aṣṭādhyāyī, 5, 1, 126.0 sakhyur yaḥ //
Aṣṭādhyāyī, 5, 1, 132.0 yopadhād gurūpottamād vuñ //
Aṣṭādhyāyī, 6, 1, 61.0 ye ca taddhite //
Aṣṭādhyāyī, 6, 1, 174.0 udāttayaṇo halpūrvāt //
Aṣṭādhyāyī, 6, 2, 156.0 yayatoś ca atadarthe //
Aṣṭādhyāyī, 6, 4, 43.0 ye vibhāṣā //
Aṣṭādhyāyī, 6, 4, 49.0 yasya halaḥ //
Aṣṭādhyāyī, 6, 4, 156.0 sthūladūrayuvahrasvakṣiprakṣudrāṇāṃ yaṇādi paraṃ pūrvasya ca guṇaḥ //
Aṣṭādhyāyī, 6, 4, 168.0 ye ca abhāvakarmaṇoḥ //
Aṣṭādhyāyī, 7, 2, 15.0 yasya vibhāṣā //
Aṣṭādhyāyī, 7, 3, 2.0 kekayamitrayupralayānāṃ yāder iyaḥ //
Aṣṭādhyāyī, 7, 3, 46.0 udīcām ātaḥ sthāne yakapūrvāyāḥ //
Aṣṭādhyāyī, 7, 3, 101.0 ato dīrgho yañi //
Aṣṭādhyāyī, 7, 4, 80.0 oḥ puyaṇjyapare //
Aṣṭādhyāyī, 8, 2, 4.0 udāttasvaritayor yaṇaḥ svarito 'nudāttasya //
Aṣṭādhyāyī, 8, 3, 17.0 bhobhagoaghoapūrvasya yo 'śi //
Aṣṭādhyāyī, 8, 3, 87.0 upasargaprādurbhyām astir yacparaḥ //
Aṣṭādhyāyī, 8, 4, 45.0 yaro 'nunāsike 'nunāsiko vā //
Aṣṭādhyāyī, 8, 4, 58.0 anusvārasya yayi parasavarṇaḥ //
Aṣṭādhyāyī, 8, 4, 64.0 halo yamāṃ yami lopaḥ //
Aṣṭādhyāyī, 8, 4, 64.0 halo yamāṃ yami lopaḥ //
Mahābhārata
MBh, 3, 135, 23.2 evam uktvā gataḥ śakro yavakrīr api bhārata /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.10 tilān stry āvapati iti nasatarayāḥ natasatarayā vā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.10 tilān stry āvapati iti nasatarayāḥ natasatarayā vā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.10 antaḥsthā dviprabhedāḥ rephavarjitā yavalāḥ sānunāsikā niranunāsikāś ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 24, 9.0 yād iti lipsā //
Kālikāpurāṇa
KālPur, 56, 13.1 yaḥ pātu māṃ cottarasyāmaiśānyāṃ yastathāvatu /
KālPur, 56, 13.1 yaḥ pātu māṃ cottarasyāmaiśānyāṃ yastathāvatu /
KālPur, 56, 15.1 yaḥ pātu dakṣiṇe pāde ṣo māṃ vāmapāde tathā /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 22.0 vāyvagnisalilendrāṇāṃ kramād yaralavātmanām //
Haribhaktivilāsa
HBhVil, 2, 57.1 vahner daśakalā yādivarṇādyāś ca kuśopari /
HBhVil, 5, 97.1 nyasec caturthīn atyantā mūrtīḥ śaktīś ca yādibhiḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 38.1 śivayuksauvarṇakarṇike svaradvandvajuṣṭakiñjalkāṣṭake kacaṭatapayaśalākṣaravargāṣṭayuktāṣṭadale digaṣṭakasthita ṭhaṃ vaṃ caturaśre mātṛkāyantre śiṣyaṃ niveśya tena kumbhāmbhasā tisṛbhiḥ vidyābhiḥ snapayet //
Paraśurāmakalpasūtra, 3, 20.8 yādicatuṣkaṃ jhmryūṃ uccārya sarveśvarīvāgdevatāyai namaḥ iti liṅge /