Occurrences

Sāmavidhānabrāhmaṇa
Aṣṭādhyāyī
Kāśikāvṛtti
Liṅgapurāṇa
Kālikāpurāṇa
Tantrāloka
Paraśurāmakalpasūtra

Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 5.0 bhrājābhrāje śukracandre rājanarauhiṇake śukriyādye hā ūsvaratādīni catvāri setuṣāma caiṣa pavitravarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ pūto bhavati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 70.0 taparas tatkālasya //
Aṣṭādhyāyī, 1, 4, 19.0 tasau matvarthe //
Aṣṭādhyāyī, 2, 4, 79.0 tanādibhyas tathāsoḥ //
Aṣṭādhyāyī, 3, 1, 60.0 ciṇ te padaḥ //
Aṣṭādhyāyī, 3, 4, 2.0 kriyāsamabhihāre loṭ loṭo hisvau vā ca tadhvamoḥ //
Aṣṭādhyāyī, 3, 4, 78.0 tiptasjhisipthasthamibvasmastātāṃjhathāsāthāmdhvamiḍvahimahiṅ //
Aṣṭādhyāyī, 3, 4, 81.0 liṭas tajhayor eśirec //
Aṣṭādhyāyī, 3, 4, 101.0 tasthasthamipām tāṃtaṃtāmaḥ //
Aṣṭādhyāyī, 4, 1, 39.0 varṇād anudāttāt topadhāt to naḥ //
Aṣṭādhyāyī, 4, 3, 22.0 sarvatra aṇ ca talopaś ca //
Aṣṭādhyāyī, 5, 2, 138.0 kaṃśaṃbhyāṃ babhayustitutayasaḥ //
Aṣṭādhyāyī, 7, 2, 9.0 titutratathasisusarakaseṣu ca //
Aṣṭādhyāyī, 7, 3, 32.0 hanas to 'ciṇṇaloḥ //
Aṣṭādhyāyī, 7, 3, 42.0 śader agatau taḥ //
Aṣṭādhyāyī, 7, 3, 51.0 isusuktāntāt kaḥ //
Aṣṭādhyāyī, 7, 4, 47.0 aca upasargāt taḥ //
Aṣṭādhyāyī, 8, 2, 38.0 dadhas tathoś ca //
Aṣṭādhyāyī, 8, 2, 40.0 jhaṣas tathor dho 'dhaḥ //
Aṣṭādhyāyī, 8, 3, 101.0 hrasvāt tādau taddhite //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.2 taparakaraṇam aijartham tād api paraḥ taparaḥ iti khaṭvaiḍakādiṣu trimātracaturmātraprasaṅganivṛttaye /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.2 taparakaraṇam aijartham tād api paraḥ taparaḥ iti khaṭvaiḍakādiṣu trimātracaturmātraprasaṅganivṛttaye /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.2 taparakaraṇam aijartham tād api paraḥ taparaḥ iti khaṭvaiḍakādiṣu trimātracaturmātraprasaṅganivṛttaye /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 2.1, 1.2 taparakaraṇaṃ tv iha sarvārtham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.10 tilān stry āvapati iti nasatarayāḥ natasatarayā vā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.10 tilān stry āvapati iti nasatarayāḥ natasatarayā vā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.10 tilān stry āvapati iti nasatarayāḥ natasatarayā vā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.7 nāsikāgrahaṇaṃ kim kacaṭatapānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.15 āsyagrahaṇaṃ kim kacaṭatapānāṃ bhinnasthānānāṃ tulyaprayatnānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.10 taparakaraṇam asaṃdehārtham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 2.1 taparakaraṇam īdūtau saptamīty eva lupte 'rthagrahaṇād bhavet /
Liṅgapurāṇa
LiPur, 1, 17, 78.2 ṭādipañcākṣaraṃ pādas tādipañcākṣaraṃ tathā //
LiPur, 1, 104, 17.1 ṭādipādāya rudrāya tādipādāya te namaḥ /
Kālikāpurāṇa
KālPur, 56, 14.2 taḥ pātu kaṇṭhadeśe māṃ kaṭyoḥ śaktistathāvatu //
Tantrāloka
TĀ, 3, 152.1 dvirūpāyāstato jātaṃ ṭatādyaṃ vargayugmakam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 38.1 śivayuksauvarṇakarṇike svaradvandvajuṣṭakiñjalkāṣṭake kacaṭatapayaśalākṣaravargāṣṭayuktāṣṭadale digaṣṭakasthita ṭhaṃ vaṃ caturaśre mātṛkāyantre śiṣyaṃ niveśya tena kumbhāmbhasā tisṛbhiḥ vidyābhiḥ snapayet //