Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Āryāsaptaśatī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 9, 21.1 yaḥ pitṛpaitāmaham artham anyāyena bhakṣayati sa mūlaharaḥ //
Buddhacarita
BCar, 10, 6.2 dharmasya sākṣādiva saṃnikarṣe na kaścidanyāyamatirbabhūva //
Mahābhārata
MBh, 1, 78, 4.1 nāham anyāyataḥ kāmam ācarāmi śucismite /
MBh, 2, 51, 23.1 anyāyena tathoktastu viduro viduṣāṃ varaḥ /
MBh, 3, 152, 6.1 anyāyeneha yaḥ kaścid avamanya dhaneśvaram /
MBh, 3, 245, 32.1 anyāyasamupāttena dānadharmo dhanena yaḥ /
MBh, 5, 47, 10.2 anyāyavṛttaḥ kurupāṇḍaveyān adhyātiṣṭhad dhārtarāṣṭro durātmā //
MBh, 5, 81, 34.2 anyāyam anuvarteta sthirabuddhir alolupaḥ //
MBh, 6, BhaGī 16, 12.2 īhante kāmabhogārthamanyāyenārthasaṃcayān //
MBh, 8, 49, 51.1 ye 'nyāyena jihīrṣanto janā icchanti karhicit /
MBh, 9, 57, 4.2 anyāyena tu yudhyan vai hanyād eṣa suyodhanam //
MBh, 9, 57, 17.1 evaṃ cenna mahābāhur anyāyena haniṣyati /
MBh, 9, 62, 9.1 anyāyena hataṃ dṛṣṭvā gadāyuddhena bhārata /
MBh, 12, 65, 34.1 anyāyena pravṛttāni nivṛttāni tathaiva ca /
MBh, 12, 80, 14.3 anyāyavṛttaḥ puruṣo na parasya na cātmanaḥ //
MBh, 12, 110, 13.1 ye 'nyāyena jihīrṣanto dhanam icchanti karhicit /
MBh, 12, 128, 25.1 āpadgatena dharmāṇām anyāyenopajīvanam /
MBh, 12, 152, 6.1 anyāyaścāvitarkaśca vikarmasu ca yāḥ kriyāḥ /
MBh, 12, 276, 34.1 nāpṛṣṭaḥ kasyacid brūyānna cānyāyena pṛcchataḥ /
MBh, 13, 10, 27.2 kṛtām anyāyato dṛṣṭvā tatastam ṛṣir abravīt //
MBh, 13, 113, 23.2 tasmād annaṃ pradātavyam anyāyaparivarjitam //
MBh, 14, 94, 23.1 anyāyopagataṃ dravyam atītaṃ yo hyapaṇḍitaḥ /
MBh, 15, 19, 7.2 saṃsmṛtya bhīmastad vairaṃ yad anyāyavad ācaret //
Manusmṛti
ManuS, 2, 110.1 nāpṛṣṭaḥ kasyacid brūyān na cānyāyena pṛcchataḥ /
ManuS, 7, 16.2 yathārhataḥ sampraṇayen nareṣv anyāyavartiṣu //
ManuS, 9, 289.2 pravartamānam anyāye chedayel lavaśaḥ kṣuraiḥ //
Saundarānanda
SaundĀ, 1, 56.1 yasmādanyāyataste ca kaṃcinnācīkaran karam /
SaundĀ, 2, 17.2 nādhauṣīcca yaśo lobhādanyāyādhigatairdhanaiḥ //
SaundĀ, 15, 26.2 anyāyena manuṣyatvamupahanyādidaṃ tathā //
SaundĀ, 16, 68.1 ityevamanyāyanivartanaṃ ca nyāyaṃ ca tasmai sugato babhāṣe /
Bodhicaryāvatāra
BoCA, 6, 33.1 tasmādamitraṃ mitraṃ vā dṛṣṭvāpyanyāyakāriṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 7.2 anyāyāgatam aiśvaryaṃ nindanty eva hi sādhavaḥ //
Daśakumāracarita
DKCar, 2, 2, 177.1 kiṃtu yat sakāśād anyāyāpahṛtaṃ tattasmai pratyarpaṇīyam //
DKCar, 2, 4, 102.0 punaranyo 'pi yadi syādanyāyavṛttis tamapyevameva yathārheṇa daṇḍena yojayiṣyati devaḥ iti //
DKCar, 2, 8, 87.0 kimidamaparyāptaṃ yadanyāyārjitāyāsaḥ kriyate //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
Divyāvadāna
Divyāv, 2, 415.0 sa kathayati yuvayoranyāyopārjitaṃ dhanam mama nyāyopārjitam //
Harivaṃśa
HV, 16, 14.1 mithyopacarya te taṃ tu gurum anyāyato dvijāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 19.1 anyāyena hi yo rāṣṭrāt karaṃ daṇḍaṃ ca pārthivaḥ /
KātySmṛ, 1, 21.2 na prajānumato yasmād anyāyeṣu pravartate //
KātySmṛ, 1, 68.1 ato 'nyair yat kṛtaṃ kāryam anyāyena kṛtaṃ tu tat /
KātySmṛ, 1, 75.1 anyāyenāpi taṃ yāntaṃ ye 'nuyānti sabhāsadaḥ /
KātySmṛ, 1, 139.1 nyāyasthaṃ necchate kartum anyāyaṃ vā karoty ayam /
KātySmṛ, 1, 974.1 anyāyopārjitaṃ nyastaṃ kośe kośaṃ niveśayet /
Kūrmapurāṇa
KūPur, 1, 28, 5.2 yajantyanyāyato vedān paṭhante cālpabuddhayaḥ //
Liṅgapurāṇa
LiPur, 1, 71, 47.1 hatvā dagdhvā ca bhūtāni bhuktvā cānyāyato 'pi vā /
LiPur, 1, 105, 17.2 yo 'nyāyataḥ karotyasmin tasya prāṇānsadā hara //
LiPur, 2, 54, 35.1 hatvā bhittvā ca bhūtāni bhuktvā cānyāyato 'pi vā /
Matsyapurāṇa
MPur, 32, 4.1 nāhamanyāyataḥ kāmamācarāmi śucismite /
Nāradasmṛti
NāSmṛ, 2, 18, 9.2 tad apy anyāyavihitaṃ punar nyāye niveśayet //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
Viṣṇupurāṇa
ViPur, 4, 24, 83.1 anyāyam eva vṛttihetuḥ //
ViPur, 5, 20, 20.1 nyāyato 'nyāyato vāpi bhavadbhyāṃ tau mamāhitau /
ViPur, 5, 35, 15.1 tadgaccha bala mā vā tvaṃ sāmbamanyāyaceṣṭitam /
ViPur, 6, 1, 21.2 anyāyāvāptavitteṣu puruṣāś ca spṛhālavaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 341.1 anyāyena nṛpo rāṣṭrāt svakośaṃ yo 'bhivardhayet /
YāSmṛ, 2, 307.1 rājñānyāyena yo daṇḍo gṛhīto varuṇāya tam /
Bhāratamañjarī
BhāMañj, 1, 999.1 anyāyadraviṇādāneṣūdyamaḥ kriyate 'nyathā /
Garuḍapurāṇa
GarPur, 1, 88, 9.1 kleśabodhaikakaṃ putra anyāyena bhavettava /
GarPur, 1, 89, 74.2 anyāyopāttavittena yadi vā kṛtamanyathā //
Kathāsaritsāgara
KSS, 5, 1, 197.1 naivam anyāyataḥ kiṃcinmādhavasya śivasya vā /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 3.0 anyāyakāritā prādhānyena krodhasya viṣayaḥ //
Āryāsaptaśatī
Āsapt, 2, 497.1 vaimukhye'pi vimuktāḥ śarā ivānyāyayodhino vitanoḥ /
Haribhaktivilāsa
HBhVil, 1, 66.2 anyāyopārjitadhanāḥ paradāraratāś ca ye //
HBhVil, 1, 102.2 yo vakti nyāyarahitam anyāyena śṛṇoti yaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 65.1 anyāyena hṛtā bhūmiranyāyena ca hāritā /
SkPur (Rkh), Revākhaṇḍa, 142, 65.1 anyāyena hṛtā bhūmiranyāyena ca hāritā /