Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Paraśurāmakalpasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 23.1 sthālīsaṅkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya vetasaśākhayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryety ā gāvo agmann uta bhadram akran ity etena sūktena //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 7.0 athainad adbhir avokṣati śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye śaṃ yor abhisravantu na iti //
BaudhŚS, 4, 2, 9.0 uttareṇa vediṃ dvayor vā triṣu vā prakrameṣu sphyenoddhatyāvokṣya śamyayā cātvālaṃ parimimīte //
BaudhŚS, 4, 2, 30.0 athainām adbhir avokṣati //
BaudhŚS, 4, 10, 29.0 anvag yajamāno 'nūcī patny antareṇa cātvālotkarāv udaṅṅ upaniṣkramyāgreṇa yūpaṃ sphyenoddhatyāvokṣya śuṣkasya cārdrasya ca sandhau hṛdayaśūlam udvāsayati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 12.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same vā deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
BhārGS, 1, 22, 9.1 athainām adbhir avokṣati /
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
BhārGS, 3, 1, 7.1 uddhate 'vokṣite sikatopopte pariśrite nidadhāti //
BhārGS, 3, 16, 5.0 abhighārya vaiṣṇavyarcopasparśayitvācānteṣu pūrṇapātraṃ dattvā gomayenopalipya dadhyodanaśeṣaṃ yavodakenāvokṣya nyupya paścāt pariṣecanam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 8.1 dakṣiṇapūrveṇānvāhāryapacanam uttarāpareṇa vā dakṣiṇāprācīm ekasphyāṃ vedim uddhatyāvokṣya sakṛd ācchinnena barhiṣā stṛṇāti /
BhārŚS, 7, 3, 8.0 dhruvāsīti saṃhatyādbhir avokṣati devebhyaḥ śundhasveti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 9.0 prācīnapravaṇa udīcīnapravaṇe prāgudakpravaṇe same vā deśa uddhatyāvokṣya //
HirGS, 1, 26, 6.1 pariśrita uddhate 'vokṣite sikatopopte //
HirGS, 2, 7, 2.1 samupasṛte yajñopavīty ācānto 'nāprītena śarāveṇodakam āhṛtya sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupya vyūhya samūhya prathayitvopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram abhyāhṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣati /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 19.0 uddhatāvokṣite dakṣiṇam //
Kāṭhakagṛhyasūtra
KāṭhGS, 65, 5.0 teṣv agnīn vihṛtyāvokṣya karṣūr dakṣiṇāgrān darbhān āstīrya //
Kāṭhakasaṃhitā
KS, 8, 7, 2.0 atha madhyādhidevanam avokṣyākṣān nyupya juhoti //
KS, 21, 7, 63.0 gurumuṣṭināvokṣati //
Mānavagṛhyasūtra
MānGS, 1, 10, 1.1 prāgudañcaṃ lakṣaṇam uddhṛtyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet tatra brahmopaveśanam //
MānGS, 2, 1, 15.0 agnyāyatanam uddhatyāvokṣyāgnyādheyikyān pārthivān saṃbhārān nivapaty ūṣasikatavarjam //
MānGS, 2, 2, 1.0 prāgudañcaṃ lakṣaṇam uddhatyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 3.1 upalipta uddhatāvokṣite 'gnim upasamādhāya //
PārGS, 2, 17, 8.0 yatra śrapayiṣyannupalipta uddhatāvokṣite 'gnimupasamādhāya tanmiśrairdarbhaiḥ stīrtvājyabhāgāviṣṭvājyāhutīr juhoti //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 1.4 apo 'vokṣati śāntyai /
Taittirīyasaṃhitā
TS, 5, 2, 3, 10.1 apo 'vokṣati //
TS, 5, 4, 5, 12.0 ye devā devānām iti dadhnā madhumiśreṇāvokṣati //
TS, 5, 4, 5, 18.0 yad dadhnā madhumiśreṇāvokṣaty ubhayasyāvaruddhyai //
TS, 5, 4, 5, 19.0 grumuṣṭināvokṣati //
TS, 5, 4, 5, 22.0 anuparicāram avokṣati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 76.1 agniṃ sādayiṣyann uddhatya lakṣaṇam adbhir avokṣya sādayati //
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 5, 2, 20.1 tena dharmeṇa punar avokṣyāntaritaṃ rakṣo 'ntaritā arātaya iti tṛṇena triḥ paryagniṃ kṛtvā vartma kurvann udag udvāsayati gharmo 'si rāyaspoṣavanir ihorjaṃ śrayasveti //
VārŚS, 2, 1, 4, 7.1 maṇḍalaṃ caturaśraṃ vā vyāyāmamātraṃ vimāyoddhatyādbhir avokṣya yo no agniḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 1, 13.0 yatra kva cāgnim upasamādhāsyan syāt tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir avokṣyāgnim upasamindhyāt //
ĀpDhS, 2, 3, 15.0 balīnāṃ tasya tasya deśe saṃskāro hastena parimṛjyāvokṣya nyupya paścāt pariṣecanam //
ĀpDhS, 2, 4, 23.1 yatra bhujyate tat samūhya nirhṛtyāvokṣya taṃ deśam amatrebhyo lepān saṃkṛṣyādbhiḥ saṃsṛjyottarataḥ śucau deśe rudrāya ninayet /
ĀpDhS, 2, 25, 12.0 sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nivaped yugmān vaibhītakān yathārthān //
Āpastambagṛhyasūtra
ĀpGS, 14, 14.0 anāprītena śarāveṇānusrotasam udakam āhṛtya pattastūryantīṃ nidhāya mūrdhañchoṣyantīm uttareṇa yajuṣābhimṛśyaitābhir adbhir uttarābhir avokṣet //
ĀpGS, 14, 15.0 yadi jarāyu na pated evaṃvihitābhir evādbhir uttarābhyām avokṣet //
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
ĀpGS, 20, 10.1 tā gandhair darbhagrumuṣṭināvokṣati vṛṣāṇam evāgre //
Āpastambaśrautasūtra
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 8, 1, 12.2 atha yadā vasatyai vimuñceta prāg ana upasthāpyottarata uddhatyāvokṣati /
ŚBM, 10, 2, 3, 1.2 sa devayajanam adhyavasāya pūrvayā dvārā patnīśālam prapadya gārhapatyāyoddhatyāvokṣati /
ŚBM, 10, 2, 3, 1.5 tasya madhya āhavanīyāyoddhatyāvokṣati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 3.1 upalipta uddhatāvokṣite 'gniṃ praṇīya //
ŚāṅkhGS, 5, 1, 7.0 upalipta uddhatāvokṣite laukikam agnim āhṛtyopāvarohety upāvarohaṇam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 34.1 sadguruḥ kramaṃ pravartya sāṅgaṃ hutvā taruṇollāsavān śiṣyam āhūya vāsasā mukhaṃ baddhvā gaṇapatilalitāśyāmāvārtālīparāpātrabindubhis tam avokṣya siddhāntaṃ śrāvayitvā //