Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 17.2 vaivasvate'ntare prāpte yādavānvayasambhavaḥ /
MPur, 4, 23.1 bharatasyānvaye kasya kā ca sṛṣṭiḥ purābhavat /
MPur, 6, 33.2 eṣa tāmrānvayaḥ prokto vinatāyāṃ nibodhata //
MPur, 8, 12.3 prajāpatiḥ so 'sya carācarasya babhūva sūryānvayavaṃśacihnaḥ //
MPur, 20, 20.2 pañcālānvayasambhūtaṃ prabhūtabalavāhanam //
MPur, 24, 71.3 yatra te bhāratā jātā bharatānvayavardhanāḥ //
MPur, 33, 20.2 arājyabhojaśabdaṃ tvaṃ tatra prāpsyasi sānvayaḥ //
MPur, 45, 24.2 anamitrānvayo hy eṣa vyākhyāto vṛṣṇivaṃśajaḥ //
MPur, 50, 74.1 aiḍekṣvākvanvaye caiva paurave cānvaye tathā /
MPur, 50, 74.1 aiḍekṣvākvanvaye caiva paurave cānvaye tathā /
MPur, 68, 7.2 kṛtaṃ nāma yugaṃ tatra haihayānvayavardhanaḥ /
MPur, 72, 35.1 samastayajñāya jitendriyāya pātrāya śīlānvayasaṃyutāya /
MPur, 98, 14.2 sṛṣṭermukhe'vyaṅgavapuḥ sabhāryaḥ prabhūtaputrānvayavanditāṅghriḥ //
MPur, 115, 8.1 cākṣuṣasyānvaye rājā cākṣuṣasyāntare manoḥ /
MPur, 145, 15.1 tallakṣaṇaṃ tu devānāṃ dṛśyate'nvayadarśanāt /
MPur, 164, 15.3 tadvaṃśyānvayabhūtasya nyāyyaṃ ravikularṣabha //