Occurrences

Khādiragṛhyasūtra
Taittirīyopaniṣad
Vasiṣṭhadharmasūtra
Āśvālāyanaśrautasūtra
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasikapriyā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtra
KhādGS, 4, 3, 1.0 ardhamāsavratī paurṇamāsyāṃ rātrau śaṅkuśataṃ juhuyād ekākṣaryayāyasānvayakāmaḥ //
Taittirīyopaniṣad
TU, 2, 2, 1.19 tasya puruṣavidhatām anvayaṃ puruṣavidhaḥ /
TU, 2, 3, 1.9 tasya puruṣavidhatām anvayaṃ puruṣavidhaḥ /
TU, 2, 4, 1.7 tasya puruṣavidhatām anvayaṃ puruṣavidhaḥ /
TU, 2, 5, 1.9 tasya puruṣavidhatām anvayaṃ puruṣavidhaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 3, 2.3 sa jīvann eva śūdratvam āśu gacchati sānvayaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 20.1 āvartayed vā dravyānvayāḥ saṃskārāḥ //
ĀśvŚS, 7, 1, 21.0 hotrakāṇām api gāṇagārir nityatvāt sattradharmānvayasya //
ĀśvŚS, 9, 7, 21.0 siddhe tu śasye hotā saṃpraiṣānvayaḥ syāt //
Ṛgvedakhilāni
ṚVKh, 3, 16, 5.2 adhiṣṭhāya padā mūrdhni sānvayāñchāśvatīḥ samā //
Arthaśāstra
ArthaŚ, 2, 13, 7.1 sīsānvayena bhidyamānaṃ śuṣkapaṭalair dhmāpayet //
ArthaŚ, 2, 13, 9.1 ākarodgataṃ sīsānvayena bhidyamānaṃ pākapattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet kadalīvajrakandakalke vā niṣecayet //
Buddhacarita
BCar, 1, 55.2 sattvānvayajñānavayo'nurūpā snigdhā yadevaṃ mayi te matiḥ syāt //
BCar, 5, 62.1 iti sattvakulānvayānurūpaṃ vividhaṃ sa pramadājanaḥ śayānaḥ /
BCar, 5, 72.2 balasattvajavānvayopapannaṃ sa varāśvaṃ tamupānināya bhartre //
Carakasaṃhitā
Ca, Nid., 2, 13.2 yaśca tatrānvayaḥ śleṣmā tasya cānadhamaṃ smṛtam //
Ca, Nid., 2, 16.2 yaśca tatrānvayo vāyustacchāntau cāvaraṃ smṛtam //
Ca, Nid., 8, 14.1 yadā doṣanimittasya bhavatyāganturanvayaḥ /
Ca, Śār., 8, 25.0 yasyāḥ punarāmānvayāt puṣpadarśanaṃ syāt prāyastasyāstadgarbhopaghātakaraṃ bhavati viruddhopakramatvāttayoḥ //
Ca, Cik., 3, 177.1 tvaṅmātraśeṣā yeṣāṃ ca bhavatyāganturanvayaḥ /
Ca, Cik., 5, 135.1 āmānvaye pittagulme sāme vā kaphavātike /
Mahābhārata
MBh, 1, 48, 5.2 cyavanasyānvaye jātaḥ khyāto vedavidāṃ varaḥ //
MBh, 1, 60, 36.2 anvayaṃ sampravakṣyāmi pakṣaiśca kulato gaṇān //
MBh, 1, 65, 13.5 rājarṣer anvaye jātaḥ pūror asmi viśeṣataḥ /
MBh, 1, 67, 25.1 tvayādya rājānvayayā mām anādṛtya yatkṛtaḥ /
MBh, 1, 70, 1.3 bharatasya kuroḥ pūror ajamīḍhasya cānvaye //
MBh, 1, 71, 51.1 ṛtasya dātāram anuttamasya nidhiṃ nidhīnāṃ caturanvayānām /
MBh, 1, 79, 19.2 arājā bhojaśabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ //
MBh, 1, 80, 10.5 mayā dattaṃ tu sānvayam /
MBh, 1, 89, 29.2 anvayāḥ kuśikā rājañ jahnor amitatejasaḥ //
MBh, 1, 89, 54.1 bharatasyānvaye jātāḥ sattvavanto mahārathāḥ /
MBh, 1, 96, 53.18 pratiṣṭhitaḥ śaṃtanor vai tāta yasya tvam anvayaḥ /
MBh, 1, 112, 34.2 śakto janayituṃ putrāṃstapoyogabalānvayāt //
MBh, 1, 122, 15.2 bharatasyānvaye jātā ye vīṭāṃ nādhigacchata /
MBh, 1, 213, 7.1 bharatasyānvaye jātaṃ śaṃtanośca mahātmanaḥ /
MBh, 3, 141, 2.1 saṃnivartaya kaunteya kṣutpipāse balānvayāt /
MBh, 3, 211, 13.2 agnir āgrayaṇo nāma bhānor evānvayas tu saḥ //
MBh, 3, 211, 14.2 caturbhiḥ sahitaḥ putrair bhānor evānvayas tu saḥ //
MBh, 3, 212, 2.2 ātmā bhuvanabharteti sānvayeṣu dvijātiṣu //
MBh, 3, 212, 26.1 atreś cāpyanvaye jātā brahmaṇo mānasāḥ prajāḥ /
MBh, 5, 34, 40.1 ya īrṣyuḥ paravitteṣu rūpe vīrye kulānvaye /
MBh, 5, 60, 26.2 tathaiva te vinaṅkṣyanti mām āsādya sahānvayāḥ //
MBh, 5, 75, 11.2 evambuddhiḥ pravarteta phalaṃ syād ubhayānvayāt //
MBh, 5, 91, 9.2 karṇaduryodhanakṛtā sarve hyete tadanvayāḥ //
MBh, 5, 93, 14.1 ājñā tava hi rājendra kāryā putraiḥ sahānvayaiḥ /
MBh, 5, 167, 10.1 saṃbandhakena rājendra tau tu vīryabalānvayāt /
MBh, 6, 86, 66.2 yo 'nvayo mātṛkastasya sa enam abhipedivān //
MBh, 6, 86, 69.1 māyayā bhakṣite tasminn anvaye tasya mātṛke /
MBh, 7, 33, 2.1 sattvakarmānvayair buddhyā prakṛtyā yaśasā śriyā /
MBh, 7, 61, 35.2 kṛṣṇo na dharmaṃ saṃjahyāt sarve te ca tvadanvayāḥ //
MBh, 7, 115, 19.2 tato 'nvayād arjunam eva vīraḥ sainyāni rājaṃstava saṃnivārya //
MBh, 8, 7, 33.2 nihatān pāṇḍavān mene tava putraḥ sahānvayaḥ //
MBh, 8, 51, 5.1 ete ca sarve pāñcālāḥ sṛñjayāś ca sahānvayāḥ /
MBh, 8, 63, 36.2 parvatāś ca tathā sarve kādraveyāś ca sānvayāḥ /
MBh, 12, 49, 30.2 arjuno nāma tejasvī kṣatriyo haihayānvayaḥ //
MBh, 12, 82, 14.2 akrūrabhojaprabhavāḥ sarve hyete tadanvayāḥ //
MBh, 12, 92, 12.1 yacca bhūtaṃ sa bhajate bhūtā ye ca tadanvayāḥ /
MBh, 12, 94, 1.3 tāṃ vṛttim upajīvanti ye bhavanti tadanvayāḥ //
MBh, 12, 117, 42.2 mayā snehaparītena na vimṛṣṭaḥ kulānvayaḥ //
MBh, 12, 272, 4.2 dharmiṣṭho viṣṇubhaktaśca tattvajñaśca padānvaye //
MBh, 12, 287, 44.1 svarūpatām ātmakṛtaṃ ca vistaraṃ kulānvayaṃ dravyasamṛddhisaṃcayam /
MBh, 12, 322, 10.1 vajrāsthikāyāḥ samamānonmānā divyānvayarūpāḥ śubhasāropetāḥ /
MBh, 12, 325, 4.9 vedeśaya kuśeśaya brahmeśaya padmeśaya viśveśvara tvaṃ jagadanvayaḥ tvaṃ jagatprakṛtiḥ tavāgnir āsyam vaḍavāmukho 'gniḥ tvam āhutiḥ /
MBh, 12, 326, 7.2 oṃkāram udgiran vaktrāt sāvitrīṃ ca tadanvayām //
MBh, 12, 326, 80.1 tayor ye tvanvaye jātā bhaviṣyanti vanaukasaḥ /
MBh, 12, 337, 48.1 tasyānvaye cāpi tato maharṣiḥ parāśaro nāma mahāprabhāvaḥ /
MBh, 12, 341, 2.1 saumyaḥ somānvaye vede gatādhvā chinnasaṃśayaḥ /
MBh, 13, 4, 2.1 bharatasyānvaye caivājamīḍho nāma pārthivaḥ /
MBh, 13, 74, 22.2 śūrānvayānāṃ nirdiṣṭaṃ phalaṃ śūrasya caiva ha //
MBh, 13, 75, 26.1 purūravā bharataścakravartī yasyānvaye bhāratāḥ sarva eva /
MBh, 13, 85, 43.1 evam aṅgirasaścaiva kaveśca prasavānvayaiḥ /
MBh, 13, 85, 45.2 tasmād aṅgiraso jñeyāḥ sarva eva tadanvayāḥ //
MBh, 14, 43, 22.2 manaso lakṣaṇaṃ cintā tathoktā buddhir anvayāt //
MBh, 14, 51, 11.2 hasitaṃ te 'malā jyotsnā ṛtavaścendriyānvayāḥ //
Manusmṛti
ManuS, 2, 168.2 sa jīvann eva śūdratvam āśu gacchati sānvayaḥ //
ManuS, 3, 184.2 śrotriyānvayajāś caiva vijñeyāḥ paṅktipāvanāḥ //
ManuS, 3, 205.2 pitrādyantaṃ tv īhamānaḥ kṣipraṃ naśyati sānvayaḥ //
ManuS, 8, 198.1 avahāryo bhavec caiva sānvayaḥ ṣaṭśataṃ damam /
ManuS, 8, 331.2 niranvaye śataṃ daṇḍaḥ sānvaye 'rdhaśataṃ damaḥ //
Rāmāyaṇa
Rām, Ār, 7, 8.2 amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ //
Saundarānanda
SaundĀ, 18, 4.2 dharmānvayo yasya tu bhaktirāgastasya prasādo hṛdayāvagāḍhaḥ //
SaundĀ, 18, 21.2 dharmānvayaṃ cānugataṃ prasādaṃ meghasvarastaṃ munirābabhāṣe //
SaundĀ, 18, 53.1 sadharma dharmānvayato yataśca te mayi prasādo 'dhigame ca kauśalam /
Saṅghabhedavastu
SBhedaV, 1, 136.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ mūrdhnā jāto iti mūrdhnāto mūrdhnāta iti saṃjñodapādi //
SBhedaV, 1, 148.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇād ūror jātaś cāruś cārur iti saṃjñā udapādi //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 155.0 cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmāccaraṇājjāta upacārumān upacārumān iti saṃjñā udapādi //
Yogasūtra
YS, 3, 9.1 vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhalakṣaṇacittānvayo nirodhapariṇāmaḥ //
YS, 3, 44.1 sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ //
YS, 3, 47.1 grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ //
Śvetāśvataropaniṣad
ŚvetU, 5, 7.1 guṇānvayo yaḥ phalakarmakartā kṛtasya tasyaiva sa copabhoktā /
Amarakośa
AKośa, 2, 404.2 saṃtatirgotrajananakulānyabhijanānvayau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 47.1 lālādikothanāśārthaṃ saviṣāḥ syus tadanvayāt /
AHS, Śār., 2, 7.1 āmānvaye ca tatreṣṭaṃ śītaṃ rūkṣopasaṃhitam /
AHS, Śār., 3, 2.2 khānilāgnyabbhuvām ekaguṇavṛddhyanvayaḥ pare //
AHS, Nidānasthāna, 6, 12.1 snigdhāḥ sattvavayoyuktā madyanityās tadanvayāḥ /
AHS, Cikitsitasthāna, 9, 1.3 atīsāro hi bhūyiṣṭhaṃ bhavatyāmāśayānvayaḥ /
AHS, Cikitsitasthāna, 14, 118.2 āmānvaye tu peyādyaiḥ saṃdhukṣyāgniṃ vilaṅghite //
AHS, Utt., 24, 7.2 śarkarākuṅkumaśṛtaṃ ghṛtaṃ pittāsṛganvaye //
AHS, Utt., 24, 9.2 ardhāvabhedake 'pyeṣā tathā doṣānvayāt kriyā //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.3 tatra sahajāḥ śukrārtavadoṣānvayāḥ kuṣṭhārśomehādayaḥ pitṛjā mātṛjāśca /
Bhallaṭaśataka
BhallŚ, 1, 22.2 pānthastrīgṛham iṣṭalābhakathanāllabdhānvayenāmunā sampratyetad anargalaṃ balibhujā māyāvinā bhujyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 104.2 tataḥ sāntaḥpurāmātyarāṣṭraḥ somānvayo nṛpaḥ //
BKŚS, 19, 163.1 adūraṃ cāntaraṃ gatvā bandistutiguṇānvayaḥ /
Daśakumāracarita
DKCar, 1, 1, 58.1 ahamapi bhavanmitrasya videhanāthasya vipannimittaṃ viṣādam anubhavaṃstadanvayāṅkuraṃ kumāram anviṣyaṃstadaikaṃ caṇḍikāmandiraṃ sundaraṃ prāgām //
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 5, 9.5 manmatho māmapahasitanijalāvaṇyamenaṃ vilokayantīmasūyayevātimātraṃ mathnannijanāma sānvayaṃ karoti /
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
Divyāvadāna
Divyāv, 20, 57.1 saṃsevamānasya bhavanti snehāḥ snehānvayaṃ sambhavatīha duḥkham /
Harivaṃśa
HV, 1, 13.1 yasya yasyānvaye ye ye tāṃs tān icchāmi veditum /
HV, 13, 49.2 kathā yatra samutpannā vṛṣṇyandhakakulānvayā //
HV, 16, 34.2 nīpānām īśvaro rājā vibhrājaḥ pauravānvayaḥ //
Kirātārjunīya
Kir, 6, 36.1 ṛṣivaṃśajaḥ sa yadi daityakule yadi vānvaye mahati bhūmibhṛtām /
Kir, 14, 23.2 samānavīryānvayapauruṣeṣu yaḥ karoty atikrāntim asau tiraskriyā //
Kumārasaṃbhava
KumSaṃ, 5, 37.2 yathā tvadīyaiś caritair anāvilair mahīdharaḥ pāvita eṣa sānvayaḥ //
Kāmasūtra
KāSū, 1, 4, 1.1 gṛhītavidyaḥ pratigrahajayakrayanirveśādhigatair arthair anvayāgatair ubhayair vā gārhasthyam adhigamya nāgarakavṛttaṃ varteta //
Kātyāyanasmṛti
KātySmṛ, 1, 723.2 avekṣya bījaṃ kāryā syān na dāsī sānvayā tu sā //
KātySmṛ, 1, 796.1 sānvayas tv apahāro yaḥ prasahya haraṇaṃ ca yat /
KātySmṛ, 1, 894.2 tadanvayasyāgatasya dātavyā gotajair mahī //
Kāvyālaṃkāra
KāvyAl, 5, 48.1 anvayavyatirekau hi kevalāv arthasiddhaye /
KāvyAl, 5, 51.1 anvayavyatirekābhyāṃ vinaivārthagatiryathā /
Kūrmapurāṇa
KūPur, 1, 13, 15.1 madanvaye tu ye sūtāḥ sambhūtā vedavarjitāḥ /
KūPur, 1, 21, 15.1 mahiṣmān saṃjitasyābhūd bhadraśreṇyastadanvayaḥ /
KūPur, 1, 38, 38.1 parameṣṭhī sutastasmāt pratīhārastadanvayaḥ /
KūPur, 1, 49, 19.2 priyavratānvayā hyete catvāro manavaḥ smṛtāḥ //
KūPur, 2, 14, 84.2 sasānvayaḥ śūdrakalpaḥ pātratāṃ na prapadyate //
Liṅgapurāṇa
LiPur, 1, 44, 44.1 sānvayaṃ ca gṛhītveśas tathā saṃbandhibāndhavaiḥ /
LiPur, 1, 64, 102.1 anvayaḥ sakalo vatsa mama saṃtāritastvayā /
LiPur, 1, 68, 21.2 yasyānvaye tu sambhūto viṣṇur vṛṣṇikulodvahaḥ //
LiPur, 1, 68, 40.2 kauśikastanayastasmāt tasmāccaidyānvayaḥ smṛtaḥ //
LiPur, 1, 70, 114.1 atītāni ca kalpāni sodarkāṇi sahānvayaiḥ /
LiPur, 2, 18, 19.1 nīlaśca lohitaścaiva pradhānapuruṣānvayāt /
LiPur, 2, 45, 88.2 bhavatyeva na saṃdehastasyāścānvayajā api //
Matsyapurāṇa
MPur, 4, 17.2 vaivasvate'ntare prāpte yādavānvayasambhavaḥ /
MPur, 4, 23.1 bharatasyānvaye kasya kā ca sṛṣṭiḥ purābhavat /
MPur, 6, 33.2 eṣa tāmrānvayaḥ prokto vinatāyāṃ nibodhata //
MPur, 8, 12.3 prajāpatiḥ so 'sya carācarasya babhūva sūryānvayavaṃśacihnaḥ //
MPur, 20, 20.2 pañcālānvayasambhūtaṃ prabhūtabalavāhanam //
MPur, 24, 71.3 yatra te bhāratā jātā bharatānvayavardhanāḥ //
MPur, 33, 20.2 arājyabhojaśabdaṃ tvaṃ tatra prāpsyasi sānvayaḥ //
MPur, 45, 24.2 anamitrānvayo hy eṣa vyākhyāto vṛṣṇivaṃśajaḥ //
MPur, 50, 74.1 aiḍekṣvākvanvaye caiva paurave cānvaye tathā /
MPur, 50, 74.1 aiḍekṣvākvanvaye caiva paurave cānvaye tathā /
MPur, 68, 7.2 kṛtaṃ nāma yugaṃ tatra haihayānvayavardhanaḥ /
MPur, 72, 35.1 samastayajñāya jitendriyāya pātrāya śīlānvayasaṃyutāya /
MPur, 98, 14.2 sṛṣṭermukhe'vyaṅgavapuḥ sabhāryaḥ prabhūtaputrānvayavanditāṅghriḥ //
MPur, 115, 8.1 cākṣuṣasyānvaye rājā cākṣuṣasyāntare manoḥ /
MPur, 145, 15.1 tallakṣaṇaṃ tu devānāṃ dṛśyate'nvayadarśanāt /
MPur, 164, 15.3 tadvaṃśyānvayabhūtasya nyāyyaṃ ravikularṣabha //
Nyāyabhāṣya
NyāBh zu NyāSū, 4, 1, 11, 5.1 rūpādīnām anvayadarśanāt prakṛtivikārayoḥ pṛthivyādīnāṃ nityānām atīndriyāṇāṃ kāraṇabhāvo 'numīyata iti //
Nāradasmṛti
NāSmṛ, 2, 1, 41.1 śrutaśauryatapaḥkanyāśiṣyayājyānvayāgatam /
NāSmṛ, 2, 1, 99.1 brāhmaṇasya tu yad deyaṃ sānvayasya na cāsti saḥ /
NāSmṛ, 2, 4, 4.2 nikṣepaḥ putradāraṃ ca sarvasvaṃ cānvaye sati //
NāSmṛ, 2, 13, 2.2 mātur duhitaro 'bhāve duhitāraṃ tadanvayaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 106.2 karmabhāvānvayāpekṣī nāṭyavedo mayā kṛtaḥ //
Saṃvitsiddhi
SaṃSi, 1, 10.2 svaniṣṭhatvān nañarthasya na syād brahmapadānvayaḥ //
SaṃSi, 1, 14.1 vṛttyarthasya nañarthasya na padārthāntarānvayaḥ /
SaṃSi, 1, 182.2 prāmāṇye 'py anvayāyogyapadārthatvān na bodhakaḥ //
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 24, 5.1 tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś ca /
Su, Sū., 45, 134.1 viśeṣātpauttikaṃ teṣu rūkṣoṣṇaṃ saviṣānvayāt /
Su, Sū., 45, 172.1 mārdvīkamavidāhitvānmadhurānvayatastathā /
Su, Sū., 46, 16.1 sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ /
Su, Cik., 13, 5.2 trapvādīnāṃ tu lohānāṃ ṣaṇṇāmanyatamānvayam //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Ka., 3, 15.1 pittena yuktaḥ kapilānvayena vādyapralepo vihitaḥ praśastaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.27 anvayamukhena pravartamānaṃ vidhāyakaṃ vītaṃ vyatirekamukhena pravartamānaṃ niṣedhakam avītam //
STKau zu SāṃKār, 14.2, 1.6 yad yat sukhaduḥkhamohātmakaṃ tat tad avivekyādiyogi yathedam anubhūyamānaṃ vyaktam iti sphuṭatvād anvayo noktaḥ /
STKau zu SāṃKār, 14.2, 1.8 athavā vyaktāvyakte pakṣīkṛtyānvayābhāvenāvīta eva hetus traiguṇyād iti vaktavyaḥ /
Viṣṇupurāṇa
ViPur, 2, 1, 35.2 parameṣṭhī tatastasmāt pratihāras tadanvayaḥ //
ViPur, 3, 1, 24.2 priyavratānvayā hyete catvāro manavaḥ smṛtāḥ //
ViPur, 3, 2, 48.2 tadanvayodbhavaiścaiva tāvadbhūḥ paripālyate //
ViPur, 4, 2, 3.1 tadanvayāś ca kṣatriyāḥ sarvadikṣvabhavan //
ViPur, 4, 13, 7.1 mahābhojas tvatidharmātmā tasyānvaye bhojāḥ mṛttikāvarapuranivāsino mārtikāvarā babhūvuḥ //
ViPur, 4, 14, 5.1 anamitrasyānvaye vṛṣṇiḥ tasmāt śvaphalkaḥ tatprabhāvaḥ kathita eva //
ViPur, 4, 22, 11.1 ityete cekṣvākavo bṛhadbalānvayāḥ //
ViPur, 4, 24, 133.1 pṛthvī mameyaṃ sakalā mameyaṃ madanvayasyāpi ca śāśvateyam /
ViPur, 4, 24, 134.2 tasyānvayasthasya kathaṃ mamatvaṃ hṛdy āspadaṃ matprabhavaṃ karoti //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 22.1 atha bhūtānāṃ caturthaṃ rūpaṃ khyātikriyāsthitiśīlā guṇāḥ kāryasvabhāvānupātino 'nvayaśabdenoktāḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 117.2 mātur duhitaraḥ śeṣam ṛṇāt tābhya ṛte 'nvayaḥ //
YāSmṛ, 2, 175.2 nānvaye sati sarvasvaṃ yac cānyasmai pratiśrutam //
Abhidhānacintāmaṇi
AbhCint, 1, 2.2 yogo 'nvayaḥ sa tu guṇakriyāsaṃbandhasaṃbhavaḥ //
AbhCint, 2, 151.1 tathā rāhulasūḥ sarvārthasiddho gautamānvayaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 1.1 janmādyasya yato 'nvayāditarataś cārtheṣv abhijñaḥ svarāṭ /
BhāgPur, 2, 9, 35.2 anvayavyatirekābhyāṃ yat syāt sarvatra sarvadā //
BhāgPur, 3, 5, 49.1 tvaṃ naḥ surāṇām asi sānvayānāṃ kūṭastha ādyaḥ puruṣaḥ purāṇaḥ /
BhāgPur, 11, 13, 32.2 svapne suṣupta upasaṃharate sa ekaḥ smṛtyanvayāt triguṇavṛttidṛg indriyeśaḥ //
Bhāratamañjarī
BhāMañj, 1, 93.2 kathitānvayanāmānaṃ kathitāstaṃ babhāṣire //
BhāMañj, 1, 121.1 sābravīdasti jaladheḥ kūle sa bahulānvayaḥ /
BhāMañj, 1, 312.1 kathitānvayasaṃjñāṃ tām ujjahāra mahīpatiḥ /
BhāMañj, 1, 326.1 tato yayātistāmāha sundarīṃ kathitānvayām /
BhāMañj, 1, 386.2 bhaviṣyati sutaḥ śrīmānpūrorityayamanvayaḥ //
BhāMañj, 5, 428.1 niveditānvayaṃ paścātpraṇataṃ karuṇākulā /
Garuḍapurāṇa
GarPur, 1, 5, 38.3 dhruvasyānvayasambhūto manuṣyastvaṃ bhaviṣyasi //
GarPur, 1, 139, 43.1 anamitrānvaye vṛṣṇiḥ śvaphalkaścitrakaḥ sutaḥ /
GarPur, 1, 168, 36.1 saṃmiśralakṣaṇairjñeyo dvitridoṣānvayo naraḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 3.2 putrasya pitṛśarīrāvayavānvayena pitrā saha //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 4.0 evaṃ pitāmahādibhirapi pitṛdvāreṇa śarīrāvayavānvayataḥ //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 5.0 evaṃ mātṛśarīrāvayavānvayena mātrā tathā mātāmahādibhirapi mātṛdvāreṇa //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 6.0 tathā mātṛsvasṛmātulādibhir apyekaśarīrāvayavānvayāt tathā pitṛsvasrādibhirapi //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 9.0 evaṃ yatra yatra sapiṇḍaśabdastatra sākṣāt paramparayā ekaśarīrāvayavānvayena jñeya iti mitākṣarākāraḥ //
Kathāsaritsāgara
KSS, 1, 1, 11.1 aucityānvayarakṣā ca yathāśakti vidhīyate /
KSS, 1, 6, 14.1 tataḥ sa madanākrānto nivedyānvayanāmanī /
KSS, 2, 1, 6.1 tasyāṃ rājā śatānīkaḥ pāṇḍavānvayasaṃbhavaḥ /
KSS, 2, 1, 48.2 garuḍānvayajaḥ pakṣī jahārāmiṣaśaṅkayā //
KSS, 2, 4, 133.2 ānāyayat pakṣipotaṃ garuḍānvayasaṃbhavam //
KSS, 3, 1, 6.1 pāṇḍavānvayajāto 'yaṃ vatseśo 'sya ca medinī /
KSS, 3, 4, 216.1 ahaṃ vidyādharī kanyā bhadrā nāma mahānvayā /
KSS, 3, 5, 14.1 sā hi svadharmasambhūtā bhūbhṛtām anvaye sthirā /
KSS, 4, 1, 126.2 devī śāntikaraṃ prātar ānāyyāpṛcchad anvayam //
KSS, 4, 1, 127.1 uktānvayāya tasmai ca sā saṃjātasuniścayā /
KSS, 5, 2, 69.1 ityuktvānvayam āvedya viṣṇudatto yathocitaiḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 19.2 sānvayavyatirekābhyāṃ rūḍhito vāvasīyate //
MṛgT, Vidyāpāda, 12, 3.2 prakāśānvayataḥ sāttvāstaijasaśca sa sāttvikaḥ //
MṛgT, Vidyāpāda, 12, 4.2 karmānvayādrajobhūyān gaṇo vaikāriko'tra yaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 15.0 evam anvayenābhidhāya vyatirekeṇāmum evārthaṃ draḍhayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 26.0 sthapatyādyanvayavyatirekānuvidhāyinau bhāvābhāvau valabhyādīnāṃ dṛṣṭau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 7.1 pramitir api kriyārūpo vyāpāras tebhyaḥ pṛthag evānvayavyatirekābhyām upalabhyata iti catuṣṭayam avaśyaṃbhāvi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 11.1 api cāsya paramātmanaś cetanācetanaviśvotpattihetutve cetanācetanatvaṃ prāptaṃ kāryāṇāṃ kāraṇasvabhāvānvayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 25.0 na hi ghaṭādikam arthaṃ kulālādyanvayavyatirekānuvidhāyinam īśvarakartṛkatvena kaścid apyavaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 2.0 sā ca janyaśaktir anvayavyatirekābhyāṃ prasiddhyā vāvagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 3.0 satyeva mṛtpiṇḍe ghaṭādyutpattir asatyanutpattir evetyanvayavyatirekau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 3.2, 1.0 śrotrādibuddhīndriyapañcakasya manasaśca prabodhavattvāt prakāśānvayo'sti ataḥ sāttvikā ete devāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 4.2, 2.0 teṣāṃ karmānvayāt karmendriyatvāt rajobahulo vaikārikākhyo'haṅkāraskandhaḥ prakṛtibhūtaḥ //
Narmamālā
KṣNarm, 1, 20.1 tīkṣṇaistadanvaye jātaiḥ sarvavṛttivilopibhiḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 525.0 tatra putrasya sākṣāt pitṛdehāvayavānvayena pitrā saha sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 526.0 tathā pitāmahādibhirapi pitṛdvāreṇa taccharīrāvayavānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 527.0 sākṣān mātṛśarīrāvayavānvayena mātrā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 528.0 mātāmahādibhirapi mātṛdvāreṇa taccharīrāvayavānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 529.0 tathā pitṛvyapitṛṣvasrādibhir api pitāmahadehāvayavānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 530.0 tathā mātṛṣvasṛmātulādibhiḥ saha mātāmahadehānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 533.0 evaṃ tatra tatra sākṣāt paramparayā vā ekaśarīrāvayavānvayena sāpiṇḍyaṃ yojanīyam //
Rasaprakāśasudhākara
RPSudh, 13, 16.2 śrīgoḍānvayapadmanābhasudhiyas tasyātmajenāpyayam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 6.1 yadanvaye nirjitatarkavādipadaḥ padaṃ tatparamā vyabhāti /
Rājanighaṇṭu
RājNigh, 2, 38.1 itthaṃ deśaguṇasvarūpakathanaprakrāntakāntārajakṣetradravyaguṇānvayakramam imaṃ vargaṃ paṭhitvā naraḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 1.4, 8.0 snehane prakṛte 'pi virūkṣaṇopanyāso 'nvayavyatirekeṇa sutarāṃ snehasya samyakpratipādanārthaḥ //
Skandapurāṇa
SkPur, 20, 2.3 śālaṅkasyānvaye vipraṃ yuyujāte vareṇa ha //
Tantrasāra
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 9, 24.2 tattasya kāraṇaṃ brūmaḥ sati rūpānvaye 'dhike //
TĀ, 9, 31.2 yadyasyānuvidhatte tāmanvayavyatirekitām //
Ānandakanda
ĀK, 1, 2, 237.1 rasendraṃ yastu loke'sminkulīno vādhamānvayaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
ĀVDīp zu Ca, Sū., 28, 4.7, 3.0 rasaḥ kiṭṭaṃ cābhinivartata ityanvayaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 5.0 indriyārthayoryogābhāve akāraṇatvena sati tu yoge kāraṇatvena yoga evānvayavyatirekābhyāṃ kāraṇam avadhāryeta iti bhāvaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 2.2 kimandhakārirbhagavān pinākī kasyānvaye vīryavataḥ pṛthivyām /
Śukasaptati
Śusa, 1, 3.14 nijānvayapraṇītaṃ yaḥ samyagdharmaṃ niṣevate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 12.2 taptādīnāṃ tu lohānāṃ ṣaṇṇāmanyatamānvayam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 11.0 aṣṭāṃśaṃ trikaṭuṃ dadyāditi śṛṅgabhāgānmilitakaṭutrayasya sarvajvarāpaha ityanenānvayaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.4 kurūṇām anvaye jāto rājā paramadhārmikaḥ /
GokPurS, 5, 38.1 asmākam anvaye kaścit kadā khalu gamiṣyati /
GokPurS, 7, 30.2 tadanvaye hy abhūd bhūpo nimiḥ paramadhārmikaḥ //
Haribhaktivilāsa
HBhVil, 1, 38.2 avadātānvayaḥ śuddhaḥ svocitācāratatparaḥ /
HBhVil, 1, 60.2 śiṣyaḥ śuddhānvayaḥ śrīmān vinītaḥ priyadarśanaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 3.1 tadanvaye bhāratībhāvasaṃyutas tadātmajaḥ prastutavāgbhirīśvaraḥ /
MuA zu RHT, 1, 9.2, 2.0 idaṃ sukṛtaphalaṃ suvihitakarmaphalam idaṃ kiyat sukṛte śubhānvaye janma svatantrā dhīḥ svādhīnabuddhir ityarthaḥ //
MuA zu RHT, 3, 13.2, 8.0 ślokadvayānvayasambandhād yugmam //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 87.2, 2.0 śodhitasvarṇaraupyābhyāṃ tathā jīrṇatāmrādiyogena kriyāviśeṣam āśritya rasasya yat pītādirāgajananam ityanvayaḥ //
RRSBoṬ zu RRS, 9, 73.2, 4.0 tiryak vakrākārāḥ tanvīḥ sūkṣmāḥ lohaśalākāḥ tiryak vakrabhāvena vinikṣipet ityanvayaḥ //
RRSBoṬ zu RRS, 10, 13.2, 7.0 yantramātre hi krauñcikā saṃjñā vartate sā hi bahudhā vividhaprakārā ityanvayaḥ //
RRSBoṬ zu RRS, 10, 21.2, 3.0 abdadhvaniḥ vanataṇḍulīyakaḥ kāṃṭānaṭe iti bhāṣā bālābdadhvanimūlaiḥ navotpannataṇḍulīyamūlaiḥ yadvā vālaḥ aśvapucchakeśaḥ tathā abdadhvanimūlaṃ taiḥ liptā ityanenānvayaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 16.1 te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante tathā ca puṣpaphalāni prasavanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 34, 5.2 kulikānvayasambhūto brāhmaṇo bhaktimāñchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 11.1 paulastyānvayasaṃjāto devadānavadarpahā /
SkPur (Rkh), Revākhaṇḍa, 67, 95.2 gopānvayeṣu sarveṣu hastaḥ śirasi dīyate //
SkPur (Rkh), Revākhaṇḍa, 103, 112.2 suvarṇaśilake grāme gautamānvayasambhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 4.2 śambarasyānvaye jātaḥ kamburnāma mahāsuraḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 14.2 vasiṣṭhānvayasambhūto vedaśāstrārthapāragaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 3.2 kiṃ tadrakṣo dvijaśreṣṭha kiṃnāma kasya vānvaye /
SkPur (Rkh), Revākhaṇḍa, 171, 3.2 vālakhilyādayo 'nye ca sarve 'pyṛṣigaṇānvayāḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 33.1 triḥsaptakṛtvaḥ pṛthivīṃ niḥkṣatriyakulānvayām /
Sātvatatantra
SātT, 2, 33.2 devārināśanavidhau kuśikānvayena nīto maheśadhanur ājagavaṃ babhañja //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 43.3 anvayena vyatirekeṇa ca vyāptimad anvayavyatireki /
Tarkasaṃgraha, 1, 43.7 anvayamātravyāptikaṃ kevalānvayi yathā ghaṭo'bhidheyaḥ prameyatvāt paṭavat /
Tarkasaṃgraha, 1, 43.13 tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭānto nāsti pṛthivīmātrasya pakṣatvāt //
Tarkasaṃgraha, 1, 48.9 anvayavyatirekadṛṣṭāntarahito 'nupasaṃhārī /
Tarkasaṃgraha, 1, 55.2 padasya padāntaravyatirekaprayuktānvayānanubhāvakatvam ākāṅkṣā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 16, 2.0 anvayasya prakṛtir ity ākhyā //