Occurrences

Āśvālāyanaśrautasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Nibandhasaṃgraha
Skandapurāṇa (Revākhaṇḍa)

Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 20.1 āvartayed vā dravyānvayāḥ saṃskārāḥ //
Mahābhārata
MBh, 1, 89, 29.2 anvayāḥ kuśikā rājañ jahnor amitatejasaḥ //
MBh, 5, 60, 26.2 tathaiva te vinaṅkṣyanti mām āsādya sahānvayāḥ //
MBh, 5, 91, 9.2 karṇaduryodhanakṛtā sarve hyete tadanvayāḥ //
MBh, 7, 61, 35.2 kṛṣṇo na dharmaṃ saṃjahyāt sarve te ca tvadanvayāḥ //
MBh, 8, 51, 5.1 ete ca sarve pāñcālāḥ sṛñjayāś ca sahānvayāḥ /
MBh, 8, 63, 36.2 parvatāś ca tathā sarve kādraveyāś ca sānvayāḥ /
MBh, 12, 82, 14.2 akrūrabhojaprabhavāḥ sarve hyete tadanvayāḥ //
MBh, 12, 92, 12.1 yacca bhūtaṃ sa bhajate bhūtā ye ca tadanvayāḥ /
MBh, 12, 94, 1.3 tāṃ vṛttim upajīvanti ye bhavanti tadanvayāḥ //
MBh, 13, 85, 45.2 tasmād aṅgiraso jñeyāḥ sarva eva tadanvayāḥ //
MBh, 14, 51, 11.2 hasitaṃ te 'malā jyotsnā ṛtavaścendriyānvayāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 12.1 snigdhāḥ sattvavayoyuktā madyanityās tadanvayāḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.3 tatra sahajāḥ śukrārtavadoṣānvayāḥ kuṣṭhārśomehādayaḥ pitṛjā mātṛjāśca /
Kūrmapurāṇa
KūPur, 1, 49, 19.2 priyavratānvayā hyete catvāro manavaḥ smṛtāḥ //
Suśrutasaṃhitā
Su, Sū., 24, 5.1 tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś ca /
Su, Sū., 46, 16.1 sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ /
Viṣṇupurāṇa
ViPur, 3, 1, 24.2 priyavratānvayā hyete catvāro manavaḥ smṛtāḥ //
ViPur, 4, 2, 3.1 tadanvayāś ca kṣatriyāḥ sarvadikṣvabhavan //
ViPur, 4, 22, 11.1 ityete cekṣvākavo bṛhadbalānvayāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 3.2 vālakhilyādayo 'nye ca sarve 'pyṛṣigaṇānvayāḥ //