Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 63.2 tenāpi nayanoddhāraṃ naiva nigraham arhati //
BKŚS, 3, 35.2 dūrotsaraṇam utsṛjya tena ḍhaukasva mām iti //
BKŚS, 3, 56.2 svalpenāpi hi vañcyante tena tvam api vañcaya //
BKŚS, 4, 25.1 tena deva yadi nyāyyaṃ pitṛdraviṇam āvayoḥ /
BKŚS, 4, 27.1 tena gatvā gṛhaṃ tasyās tvayā vāṇijayoṣitaḥ /
BKŚS, 4, 94.2 iṣṭakāloṣṭakair hanti tenāsau vāryatām iti //
BKŚS, 4, 113.2 maraṇād dāruṇāt tena cittam āvartyatām iti //
BKŚS, 5, 10.1 tena saṃkalpasadṛśīm ārabhadhvaṃ kriyām iti /
BKŚS, 5, 14.2 anubhūtāni tenāhaṃ śaktā duḥkham upāsitum //
BKŚS, 5, 32.1 tena tattādṛśaṃ putraṃ labhatām eṣa bhūpatiḥ /
BKŚS, 5, 62.2 tena rājasutapraiṣyaḥ khecaraś ca bhaviṣyati //
BKŚS, 5, 123.2 tena mā bhaiṣṭa ḍhaukadhvam iti tān aham uktavān //
BKŚS, 5, 189.1 tena bravīmi nāsty eva duḥsaṃpādā kriyā nṛbhiḥ /
BKŚS, 5, 193.2 tenākāśagatiśraddhā tathā ca pūryatām iti //
BKŚS, 7, 3.1 tena yad rocate sādhu pūjyebhyaḥ pūjitaṃ dinam /
BKŚS, 7, 35.2 tenānena vināsmābhir abhuktair gamitaṃ dinam //
BKŚS, 7, 42.2 tenāryaputra tvaritaṃ kriyāsya kriyatām iti //
BKŚS, 7, 47.2 tena māṃ mā pratīkṣadhvaṃ bhojanāyodyatā iti //
BKŚS, 7, 79.1 tenottiṣṭhata gacchāmo yātrām adbhutadarśanām /
BKŚS, 8, 18.2 lalāṭam āvṛtaṃ tena tat samādhīyatām iti //
BKŚS, 8, 36.2 nyāsas tena sasainyena prayatnāt pālyatām iti //
BKŚS, 9, 17.2 idaṃ vicchinnasaṃtānaṃ tenāścaryaṃ padadvayam //
BKŚS, 9, 30.2 tenānyatrāpi dṛśyantāṃ padāni nipuṇair iti //
BKŚS, 9, 86.2 dhārayāmi ca tadvidyās tena vidyādharo 'bhavam //
BKŚS, 9, 104.2 yena tenātmarakṣārthaṃ madvidyā gṛhyatām iti //
BKŚS, 10, 11.2 prādhānyaṃ tena kāmasya kāmaś cecchāsukhātmakaḥ //
BKŚS, 10, 88.2 karotu saphalaṃ tena bhartṛputra praviśyatām //
BKŚS, 10, 199.1 tena mātar nivartasva labdhānujñā gamiṣyasi /
BKŚS, 11, 11.2 aśaktaḥ prekṣituṃ tena raṅgān nirgamyatām iti //
BKŚS, 11, 12.2 vatsarājakulāt tena muhūrtaṃ sthīyatām iti //
BKŚS, 11, 17.2 dṛṣṭā saṃbhāvayāmy asyās tena nṛttaguṇān iti //
BKŚS, 11, 48.1 tena bravīmi sevāpi yāti yady aparādhatām /
BKŚS, 11, 49.2 saṃdeśaśravaṇāt tena saṃmānayata mām iti //
BKŚS, 12, 21.1 tena bravīmi tenādya tat smṛtvā kṣudrabuddhinā /
BKŚS, 12, 32.2 āsīnān āsane tena nivṛtya sthīyatām iti //
BKŚS, 12, 35.2 tena vidyādhareṇāsau hṛteti hṛdaye mama //
BKŚS, 12, 57.1 tena bravīmi kupitā kadācid amṛteva sā /
BKŚS, 13, 33.1 tena pānagṛhāt pānaṃ svādyamānaṃ svadeta yat /
BKŚS, 14, 2.2 yasmāt tena viśuddhyarthaṃ svānam ācaritaṃ tayā //
BKŚS, 14, 87.2 kiṃtu vegavataḥ sādhoḥ putratvaṃ tena mucyase //
BKŚS, 15, 115.1 kuberasyāpi kiṃ nāsti tena te gurudakṣiṇām /
BKŚS, 15, 119.1 tenedam upapannaṃ ca guruṇā ca mayoditam /
BKŚS, 15, 123.1 tena vijñāpayāmi tvāṃ kriyatāṃ ca vaco mama /
BKŚS, 16, 6.1 anumāya tatas tena vasantaṃ deśam antike /
BKŚS, 16, 11.2 krīḍanti tena devena svayaṃ vijñāyatām iti //
BKŚS, 16, 29.1 tenāmarakumāras tvam avatīrṇo vihāyasaḥ /
BKŚS, 17, 111.2 are jñātaṃ mayedānīṃ tenaivāmī vṛthāśramāḥ //
BKŚS, 17, 118.1 tena yo 'yaṃ na jānāti na ced abhyupagacchati /
BKŚS, 17, 177.1 yad ahaṃ grāhitas tena vijñānam atimānuṣam /
BKŚS, 18, 54.1 tena manyata evāyaṃ saptamaḥ suraso rasaḥ /
BKŚS, 18, 78.2 tenādṛṣṭaḥ suhṛdgoṣṭhyā viśrabdhaḥ paśyatām iti //
BKŚS, 18, 165.2 tena tvām anuśocāmi dvitīyāṃ jananīm iva //
BKŚS, 18, 174.1 tenālam avalambyemām amba kātaratāṃ tava /
BKŚS, 18, 198.2 tena tvadīyam evedaṃ yat kiṃcid draviṇaṃ mama //
BKŚS, 18, 293.2 pitrā ceyaṃ pratijñātā tena vyarthā vicāraṇā //
BKŚS, 18, 493.2 yena tenaiva dattebhyas tebhyo hanyāṃ suhṛttamam //
BKŚS, 18, 554.1 tena vijñāpayāmy etat prītaś ced dayase varam /
BKŚS, 18, 574.1 tena campām iyaṃ nītvā deyā te cakravartine /
BKŚS, 19, 20.1 tena yuṣmākam evedaṃ kāryaṃ kurvāṇayā guru /
BKŚS, 19, 194.1 tena tau bakulāśokāv avipannau gṛhān gatau /
BKŚS, 20, 6.2 tenāgacchatu sātraiva madvacaś cedam ucyatām //
BKŚS, 20, 50.1 tena pūjām ulūkasya suhṛdaḥ kṛtavān ayam /
BKŚS, 20, 117.1 tenājinavatīṃ tubhyaṃ prayacchāmi balād api /
BKŚS, 20, 128.1 tena mānasavegaś ca gaurimuṇḍādayaś ca te /
BKŚS, 20, 170.1 kanyā sarvasya dṛśyeti tenāsau bhartṛdārikām /
BKŚS, 20, 342.1 tena gandharvadattāyāḥ śulkaṃ saṃpādyatām aham /
BKŚS, 21, 79.2 tenāhaṃ nāgataḥ kṣipraṃ sakāśaṃ bhavatām iti //
BKŚS, 21, 142.1 tena vārāṇasīṃ gatvā tīrthopāsanahetukam /
BKŚS, 21, 159.1 tenātmanaś ca tasyāś ca dvijādijanasaṃnidhau /
BKŚS, 22, 69.1 tena nas tena sauhārdaṃ suhṛdā sthiratāṃ naya /
BKŚS, 22, 126.1 tena sā bodhitāpy evaṃ sadācārakulodbhavā /
BKŚS, 22, 188.2 pradoṣe kvāpy apakrāntā lokas tenāyam ākulaḥ //
BKŚS, 22, 209.2 tenātraiva sadāhāraṃ karotu bhagavān iti //
BKŚS, 22, 216.1 tena śakyo mayānetum ayaṃ darśitatṛṣṇayā /
BKŚS, 22, 223.1 tena vārāṇasīṃ gantum aham icchāmi saṃprati /
BKŚS, 22, 249.1 tenāyāsaphalaṃ tatra viśaṅke gamanaṃ tava /
BKŚS, 23, 14.2 tena saṃbhāvyate nāsmāt prārthanāphalam aṇv api //
BKŚS, 23, 43.2 tena madhyapramāṇatvād gaccha madhyasthatām iti //
BKŚS, 23, 121.1 tena prasāritāṅgābhyām āvābhyām eṣa vanditaḥ /
BKŚS, 25, 27.2 tena māṃ paśyatā vyaktaṃ dṛṣṭo bhavati gomukhaḥ //
BKŚS, 25, 63.1 tena gomukhasaṃbandhām ākarṇya ruditaṃ mayā /
BKŚS, 25, 72.1 tena santīha yāvantaḥ priyasarvajñaśāsanāḥ /
BKŚS, 25, 82.2 pṛthagjanā janāś caite tena nirgamyatām iti //
BKŚS, 26, 21.1 tena yuṣmadvidhaiḥ prājñair na vācyaṃ sad apīdṛśam /
BKŚS, 26, 45.2 tenāsmai rucitaṃ yat tad āśu saṃpādyatām iti //
BKŚS, 27, 86.1 tena yaḥ striyam evaināṃ draṣṭā sa bhavati dhruvam /
BKŚS, 27, 88.1 tena yo 'yaṃ puraśreṣṭhī puruṣaḥ priyadarśanaḥ /
BKŚS, 28, 6.1 tenāntaḥpurasaṃcāravārastrīcaraṇocitaḥ /
BKŚS, 28, 55.1 bhrāmyanmadhukarastena senāsaṃbādhapādapam /
BKŚS, 28, 56.1 tena ca prasthitādrākṣaṃ kadambakuṭajān api /
BKŚS, 28, 66.2 tena naivopacaryo 'sau mayeti kathitaṃ mayā //
BKŚS, 28, 70.2 tenāṅgīkṛtavantau tau madbhartur bhṛtyatām iti //
BKŚS, 28, 103.1 tena yuṣmadgṛhadvārād gṛhītvā priyadarśanām /