Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 45.2 tena tatrāpi bauddhasya jñānasyāsti pradhānatā //
TĀ, 1, 68.1 tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ /
TĀ, 1, 69.2 tenādvayaḥ sa evāpi śaktimatparikalpane //
TĀ, 1, 104.3 tena patiḥ śreyomaya eva śivo nāśivaṃ kimapi tatra //
TĀ, 1, 107.2 sṛṣṭau sthitau laye turye tenaitā dvādaśoditāḥ //
TĀ, 1, 108.2 tenātropāsakāḥ sākṣāttatraiva pariniṣṭhitāḥ //
TĀ, 1, 137.1 tenājaḍasya bhāgasya pudgalāṇvādisaṃjñinaḥ /
TĀ, 1, 163.2 yato vahati tenāsyāṃ citratā dṛśyatāṃ kila //
TĀ, 1, 174.2 tenāyamatra vākyārtho vijñeyaṃ pronmiṣatsvayam //
TĀ, 1, 178.2 tenāvikalpā saṃvittirbhāvanādyanapekṣiṇī //
TĀ, 1, 208.1 tena pūrṇasvabhāvatvaṃ prakāśatvaṃ cidātmatā /
TĀ, 1, 237.1 tenātra ye codayanti nanu jñānādvimuktatā /
TĀ, 2, 5.2 ke 'pyaṃśāṃśikayā tena viśantyanye niraṃśataḥ //
TĀ, 2, 13.1 tenāvadhānaprāṇasya bhāvanādeḥ pare pathi /
TĀ, 3, 44.1 tena saṃvittimakure viśvamātmānamarpayat /
TĀ, 3, 102.2 tena bodhamahāsindhorullāsinyaḥ svaśaktayaḥ //
TĀ, 3, 175.1 nanvatra ṣaṇṭhavarṇebhyo janmoktaṃ tena ṣaṇṭhatā /
TĀ, 3, 206.2 tena śrītrīśikāśāstre śakteḥ saṃpuṭitākṛtiḥ //
TĀ, 3, 273.2 tenānupāye tasminko mucyate vā kathaṃ kutaḥ //
TĀ, 4, 24.2 tena śāṃbhavamāhātmyaṃ jānanyaḥ śāsanāntare //
TĀ, 4, 25.1 āśvasto nottarītavyaṃ tena bhedamahārṇavāt /
TĀ, 4, 33.1 tenājñajanatākᄆptapravādair yo viḍambitaḥ /
TĀ, 4, 35.1 śrīpūrvaśāstre tenoktaṃ sa yiyāsuḥ śivecchayā /
TĀ, 4, 68.2 na ca tattvaṃ vidustena doṣabhāja iti sphuṭam //
TĀ, 4, 78.2 tena śrīkiraṇoktaṃ yadgurutaḥ śāstrataḥ svataḥ //
TĀ, 4, 108.1 tattenākṛtakasyāsya kalāṃ nārhanti ṣoḍaśīm /
TĀ, 4, 163.1 tenendriyaughamārtaṇḍamaṇḍalaṃ kalayetsvayam /
TĀ, 4, 177.1 mātṛsadbhāvasaṃjñāsyāstenoktā yatpramātṛṣu /
TĀ, 4, 221.1 viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ /
TĀ, 4, 227.2 te tena śuddhā iti cettajjñaptistarhi śuddhatā //
TĀ, 5, 119.1 tenātmaliṅgametat parame śivaśaktyaṇusvabhāvamaye /
TĀ, 6, 12.1 tenāhuḥ kila saṃvitprākprāṇe pariṇatā tathā /
TĀ, 6, 14.2 dehaṃ yatkurute saṃvitpūrṇastenaiṣa bhāsate //
TĀ, 6, 36.2 yato 'sti tena sarvo 'yamadhvā ṣaḍvidha ucyate //
TĀ, 6, 45.2 tena prāṇapathe viśvā kalaneyaṃ virājate //
TĀ, 6, 50.1 kandādhārātprabhṛtyeva vyavasthā tena kathyate /
TĀ, 6, 90.1 hṛda ārabhya yattena rātriṃdivavibhājanam /
TĀ, 6, 118.2 makarādīni tenātra kriyā sūte sadṛkphalam //
TĀ, 6, 125.2 hṛdi caitroditistena tatra mantrodayo 'pi hi //
TĀ, 6, 137.2 tena ye guravaḥ śrīmatsvacchandoktidvayāditaḥ //
TĀ, 6, 152.2 sṛjatyeva punastena na samyaṅmuktirīdṛśī //
TĀ, 6, 213.1 tenodāne 'tra hṛdayānmūrdhanyadvādaśāntagam /
TĀ, 7, 36.1 tenāsaṃgata evaiṣa vyavahāro vikalpajaḥ /
TĀ, 7, 63.1 sa spade khe sa taccityāṃ tenāsyāṃ viśvaniṣṭhitiḥ /
TĀ, 8, 24.1 narakebhyaḥ purā vyaktastenāsau tadadho mataḥ /
TĀ, 8, 88.2 śivāntaṃ tena muktirvā kanyākhye tu viśeṣataḥ //
TĀ, 8, 89.2 gaṅgādipañcaśatikā janma tenātra durlabham //
TĀ, 8, 91.2 kanyādvīpe yatastena karmabhūḥ seyamuttamā //
TĀ, 8, 177.1 rūpamuktaṃ yatastena tatsamūho 'ṇḍa ucyate /
TĀ, 8, 239.1 tena dvitīyaṃ bhuvanaṃ tayoḥ pratyekamucyate /
TĀ, 8, 324.1 tena kalādidharāntaṃ yaduktamāvaraṇajālamakhilaṃ tat /
TĀ, 8, 344.2 tannāyakā ime tena vidyeśāścakravartinaḥ //
TĀ, 8, 409.1 aṣṭau ṣaṭpañcāśadbhuvanā tena pratiṣṭheti kalā kathitā /
TĀ, 11, 20.1 pañcamantratanau tena sadyojātādi bhaṇyate /
TĀ, 11, 39.2 tena ṣaṭtriṃśato yāvadekatattvavidhirbhavet //
TĀ, 11, 46.1 tathāpi na vimarśātma rūpaṃ tyajati tena saḥ /
TĀ, 11, 47.1 mantrāṇāṃ ca padānāṃ ca tenoktaṃ trikaśāsane /
TĀ, 11, 114.1 tena ye bhāvasaṃkocaṃ kṣaṇāntaṃ pratipedire /
TĀ, 16, 57.2 tenāvīro 'pi śaṅkādiyuktaḥ kāruṇiko 'pica //
TĀ, 16, 61.1 tenaitanmāraṇaṃ noktaṃ dīkṣeyaṃ citrarūpiṇī /
TĀ, 16, 143.1 śrīpūrvaśāstre tenādau tattveṣūktaṃ vidhitrayam /
TĀ, 16, 150.1 kalācatuṣkavattena tasminvācyaṃ vidhitrayam /
TĀ, 16, 263.2 śabdācchabdāntare tena vyutpattirvyavadhānataḥ //
TĀ, 16, 265.2 tena tanmantraśabdārthaviśeṣotthaṃ vikalpanam //
TĀ, 16, 268.2 tena mantrārthasaṃbodhe mantravārtikamādarāt //
TĀ, 16, 292.1 dvividhā sā prakartavyā tena caitadudāhṛtam /
TĀ, 16, 295.2 tena mantrajñānayogabalādyadyatprasādhayet //
TĀ, 16, 297.2 tena vijñānayogādibalī prāk samayī bhavan //
TĀ, 17, 5.1 adhovahā śikhāṇutvaṃ tenetthaṃ kalpanā kṛtā /
TĀ, 17, 27.2 tena prokṣaṇasaṃsekajapādividhiṣu dhruvam //
TĀ, 17, 35.1 tenātmahṛdayānītaṃ prākkṛtvā pudgalaṃ tataḥ /
TĀ, 18, 5.2 śataṃ sahasraṃ sāṣṭaṃ vā tena śaktyaiva homayet //
TĀ, 19, 43.2 tenāsya galitākṣasya prabodho jāyate svayam //