Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 4, 32.0 tenaivainat punāti //
KS, 6, 4, 35.0 tenaivainaṃ prīṇāty ananudhyāyinaṃ karoti //
KS, 6, 8, 10.0 tenāsya tad anatipannaṃ bhavati //
KS, 6, 8, 15.0 tenāsya tad anatipannaṃ bhavati //
KS, 6, 8, 48.0 tenaivainac chamayati //
KS, 6, 8, 55.0 tenaivainaṃ prīṇāti //
KS, 8, 5, 40.0 sarvā evāsya tena devatā abhīṣṭāḥ prītā bhavanti //
KS, 8, 7, 13.0 tenāsya so 'bhīṣṭaḥ prīto bhavati //
KS, 8, 8, 54.0 prajām evāsmai tena prajanayati //
KS, 8, 9, 11.0 paśūn evāsmai tena yacchati //
KS, 8, 12, 38.0 imaṃ tena lokam āpnoti //
KS, 8, 12, 40.0 antarikṣaṃ tena //
KS, 8, 12, 42.0 amuṃ tena //
KS, 9, 1, 43.0 tenāgneyam //
KS, 9, 1, 44.0 tena nānāgneyaṃ kriyate //
KS, 9, 2, 9.0 tenāgneyī //
KS, 9, 2, 11.0 tena saumī //
KS, 9, 2, 17.0 tena prajananavatī //
KS, 9, 2, 19.0 tena saumī //
KS, 9, 3, 31.0 tenārdhnuvan //
KS, 9, 3, 42.0 tenārdhnuvan //
KS, 9, 11, 42.0 teṣām agnir hotāsīd aśvinādhvaryū yad aśvinā tena pañcahotrā rudro 'gnid bṛhaspatir upavaktā //
KS, 10, 2, 39.0 tenāgneyaḥ //
KS, 10, 2, 41.0 tena saumyaḥ //
KS, 10, 7, 7.0 tena vai te tā visṛṣṭīr ayāvayantātmano 'dhi //
KS, 10, 7, 10.0 tenaiva tāṃ visṛṣṭiṃ yāvayata ātmano 'dhi //
KS, 11, 2, 98.0 yad vatsaṃ bibharti tena vatsā //
KS, 11, 2, 99.0 yad vatsatarī tena vayaḥ //
KS, 11, 2, 100.0 yat paraṃ vaya āptā tena sthavirā //
KS, 11, 3, 51.0 tenainaṃ yakṣmād amuñcat //
KS, 11, 10, 70.0 saṃvatsarād eva tena vṛṣṭiṃ cyāvayati //
KS, 12, 6, 16.0 na vai tenetarebhyo mucyate yad enam ekasmān muñcatīti //
KS, 12, 6, 47.0 yā evāsyāpsavyau pāśau tābhyām enaṃ tena muñcati //
KS, 12, 11, 2.0 tena medhyā //
KS, 12, 11, 5.0 tena medhyā //
KS, 12, 11, 12.0 tena haviṣ kriyate //
KS, 13, 1, 64.0 aparimitam eva tenāvarunddhe //
KS, 13, 5, 15.0 sva evāsya tena paśuḥ //
KS, 13, 5, 30.0 sva evāsya tena paśuḥ //
KS, 13, 6, 8.0 tenāgneyī //
KS, 13, 6, 10.0 tena vāruṇī //
KS, 13, 6, 26.0 varuṇapāśam eva tena pramuñcate //
KS, 13, 6, 39.0 mukhata eva tena tejo dhatte //
KS, 13, 7, 3.0 mukhata eva tena tejo dhatte //
KS, 13, 7, 5.0 madhyata eva tena rucaṃ dhatte //
KS, 13, 7, 7.0 upariṣṭād eva tena brahmavarcasaṃ dhatte //
KS, 13, 7, 65.0 mukhata eva tena tejo dhatte //
KS, 13, 7, 76.0 mukhata eva tena tejo dhatte //
KS, 13, 10, 28.0 tenaiva sarveṣām aṅgānām avattaṃ bhavati //
KS, 14, 8, 33.0 tenāsmāl lokān naiti //
KS, 14, 10, 9.0 tena sayoniḥ //
KS, 19, 8, 8.0 yat paśūn ālabhate tenaiva paśūn avarunddhe //
KS, 19, 8, 19.0 tenaivaindrāḥ kriyante //
KS, 19, 8, 23.0 yat tūparo 'śvaṃ tena paśūnāṃ praty ālabhyate //
KS, 19, 8, 24.0 yacchmaśruṇaḥ puruṣaṃ tena //
KS, 19, 8, 25.0 yad aṣṭāśapho 'ṣṭāśaphān paśūṃs tena //
KS, 19, 8, 39.0 yad vāyavyaḥ paśus tena vāyor naiti //
KS, 19, 8, 40.0 yat prājāpatyaḥ puroḍāśas tena prajāpater naiti //
KS, 19, 8, 42.0 tena vaiśvānaratvān naiti //
KS, 19, 12, 8.0 yat prakramān prakrāmati yāmaṃ tena dādhāra yad upatiṣṭhate kṣemaṃ tena //
KS, 19, 12, 8.0 yat prakramān prakrāmati yāmaṃ tena dādhāra yad upatiṣṭhate kṣemaṃ tena //
KS, 20, 3, 37.0 tenaiva tad avarunddhe //
KS, 20, 6, 68.0 tenaivāsya sarvā iṣṭakā jyotiṣmatīr yajuṣmatīr bhavanti //
KS, 20, 7, 15.0 yaj jīvantaṃ kūrmam upadadhāti tenaivainaṃ paśucitaṃ karoti //
KS, 20, 8, 45.0 tenaiva sarvāṇy upadhīyante //
KS, 21, 4, 74.0 yad ūrdhvas tiṣṭhan hiraṇyaśalkaiḥ prokṣati tenaivainam ūrdhvaṃ cinute svargasya lokasya samaṣṭyai //
KS, 21, 6, 16.0 yacchatarudriyaṃ juhoti tenaivainaṃ śamayati //
KS, 21, 7, 65.0 tenāsya na hutaṃ bhavati nāhutam //