Occurrences

Baudhāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Meghadūta
Nāṭyaśāstra
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Amaraughaśāsana
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gorakṣaśataka
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 25.0 nirṇijya srucaṃ niṣṭapyādbhiḥ pūrayitvā bahiḥparidhi ninayatīmaṃ samudraṃ śatadhāram utsam vyacyamānaṃ bhuvanasya madhye ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman iti //
Kāṭhakasaṃhitā
KS, 21, 2, 20.0 pṛthivyāḥ purīṣam asīti madhye //
KS, 21, 2, 45.0 saptasaptopadadhāti savīryatvāya trīn madhye pratiṣṭhityai //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 9, 21.0 madhya āmikṣāyāḥ puroḍāśaṃ nidhāyobhayasyāvadyet //
Arthaśāstra
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 2, 13, 35.1 gṛhītaṃ suvarṇaṃ dhṛtaṃ ca prayogaṃ karaṇamadhye dadyāt //
ArthaŚ, 14, 3, 50.1 tanmadhye śvāvidhaḥ śalyakena viddhvā yatraitena mantreṇa nikhanyate tat sarvaṃ prasvāpayati //
Buddhacarita
BCar, 7, 44.1 ityevamukte sa tapasvimadhye tapasvimukhyena manīṣimukhyaḥ /
BCar, 9, 19.2 lakṣmyaṅkamadhye parivartamānaiḥ prāpto gṛhasthairapi mokṣadharmaḥ //
Mahābhārata
MBh, 4, 33, 16.2 śaravarṇāṃ dhanurvīṇāṃ śatrumadhye pravādaya //
MBh, 4, 33, 21.1 strīmadhya uktastenāsau tad vākyam abhayaṃkaram /
MBh, 4, 41, 10.2 kathaṃ puruṣaśārdūla śatrumadhye viṣīdasi //
MBh, 4, 52, 19.1 yugamadhye tu bhallaistu tataḥ sa sadhanuḥ kṛpaḥ /
MBh, 4, 54, 10.2 raṇamadhye dvayor eva sumahallomaharṣaṇam //
MBh, 4, 55, 1.2 karṇa yat te sabhāmadhye bahu vācā vikatthitam /
MBh, 4, 55, 3.2 tad adya kuru rādheya kurumadhye mayā saha //
MBh, 4, 60, 8.1 tam āpatantaṃ tvaritaṃ gajendraṃ dhanaṃjayaḥ kumbhavibhāgamadhye /
MBh, 5, 3, 5.2 labhate pariṣanmadhye vyāhartum akutobhayaḥ //
MBh, 5, 20, 2.2 sarvasenāpraṇetṝṇāṃ madhye vākyam uvāca ha //
MBh, 5, 21, 21.2 sabhāmadhye samāhūya saṃjayaṃ vākyam abravīt //
MBh, 5, 22, 17.1 teṣāṃ madhye vartamānastarasvī dhṛṣṭadyumnaḥ pāṇḍavānām ihaikaḥ /
MBh, 5, 22, 39.2 tat tad bhāṣethāḥ saṃjaya rājamadhye na mūrchayed yanna bhavecca yuddham //
MBh, 5, 24, 6.1 mādrīsutau cāpi raṇājimadhye sarvā diśaḥ saṃpatantau smaranti /
MBh, 5, 27, 19.2 varān haniṣyan dviṣato raṅgamadhye vyaneṣyathā dhārtarāṣṭrasya darpam //
MBh, 5, 29, 29.3 etān dharmān kauravāṇāṃ purāṇān ācakṣīthāḥ saṃjaya rājyamadhye //
MBh, 5, 29, 30.2 idaṃ punaḥ karma pāpīya eva sabhāmadhye paśya vṛttaṃ kurūṇām //
MBh, 5, 29, 33.1 duḥśāsanaḥ prātilomyānnināya sabhāmadhye śvaśurāṇāṃ ca kṛṣṇām /
MBh, 5, 33, 9.3 ajātaśatroḥ śvo vākyaṃ sabhāmadhye sa vakṣyati //
MBh, 5, 33, 101.2 atīva saṃjñāyate jñātimadhye mahāmaṇir jātya iva prasannaḥ //
MBh, 5, 40, 14.2 taṃ muktakeśāḥ karuṇaṃ rudantaś citāmadhye kāṣṭham iva kṣipanti //
MBh, 6, 18, 16.2 abhūvan vāhinīmadhye śatānām ayutāni ṣaṭ //
MBh, 6, 50, 108.1 sa hatvā sarvakāliṅgān senāmadhye vyatiṣṭhata /
MBh, 6, 60, 27.2 sṛkkiṇī vilihan vīraḥ paśumadhye vṛko yathā /
MBh, 6, 73, 25.2 pratyuvāca tataḥ sūtaṃ raṇamadhye mahābalaḥ //
MBh, 7, 48, 11.2 indradhvajāvivotsṛṣṭau raṇamadhye paraṃtapau //
MBh, 7, 61, 29.1 ślakṣṇā madhurasaṃbhāṣā jñātimadhye priyaṃvadāḥ /
MBh, 7, 115, 20.1 anvāgataṃ vṛṣṇivaraṃ samīkṣya tathārimadhye parivartamānam /
MBh, 7, 125, 6.1 paruṣāṇi sabhāmadhye proktavān yaḥ sma pāṇḍavān /
MBh, 8, 10, 7.2 yuveva samaśobhat sa goṣṭhīmadhye svalaṃkṛtaḥ //
MBh, 8, 29, 17.1 adyāhave yasya na tulyam anyaṃ madhyemanuṣyaṃ dhanur ādadānam /
MBh, 8, 31, 17.1 madhyesenāmukhaṃ karṇo vyavātiṣṭhata daṃśitaḥ /
MBh, 8, 40, 58.1 mṛgamadhye yathā siṃho dṛśyate nirbhayaś caran /
MBh, 8, 40, 78.2 nihatya pṛtanāmadhye saṃśaptakagaṇān bahūn //
MBh, 8, 40, 91.2 vyacarat pṛtanāmadhye pāśahasta ivāntakaḥ //
MBh, 8, 46, 45.1 yo naḥ purā ṣaṇḍhatilān avocat sabhāmadhye pārthivānāṃ samakṣam /
MBh, 8, 48, 7.2 ayaṃ jetā madrakaliṅgakekayān ayaṃ kurūn hanti ca rājamadhye //
MBh, 8, 65, 25.1 vaikartanenāpi tathājimadhye sahasraśo bāṇagaṇā visṛṣṭāḥ /
MBh, 9, 8, 11.2 raṇamadhye vyadṛśyanta kurvanto mahad ākulam //
MBh, 9, 23, 3.2 asau tiṣṭhati kauravyo raṇamadhye mahārathaḥ //
MBh, 9, 26, 1.3 hataśeṣau tadā saṃkhye vājimadhye vyavasthitau //
MBh, 9, 26, 2.1 tato duryodhanaṃ dṛṣṭvā vājimadhye vyavasthitam /
MBh, 9, 26, 7.1 asau duryodhanaḥ pārtha vājimadhye vyavasthitaḥ /
MBh, 9, 26, 8.1 prativyūhya balaṃ sarvaṃ raṇamadhye vyavasthitaḥ /
MBh, 9, 32, 38.1 draupadī ca parikliṣṭā sabhāmadhye rajasvalā /
MBh, 11, 1, 14.1 sabhāmadhye tu kṛṣṇena yacchreyo 'bhihitaṃ mama /
MBh, 11, 14, 7.2 draupadyā yat sabhāmadhye savyam ūrum adarśayat //
MBh, 12, 237, 31.1 bhūmāvasaktaṃ divi cāprameyaṃ hiraṇmayaṃ yo 'ṇḍajam aṇḍamadhye /
MBh, 12, 248, 1.3 pṛtanāmadhya ete hi gatasattvā mahābalāḥ //
MBh, 12, 253, 5.1 sa cintayāmāsa munir jalamadhye kadācana /
MBh, 12, 253, 7.1 sa dṛśyamāno rakṣobhir jalamadhye 'vadat tataḥ /
MBh, 12, 269, 7.1 pradakṣiṇaṃ prasavyaṃ ca grāmamadhye na cācaret /
MBh, 12, 273, 62.2 vipramadhye paṭhiṣyanti na te prāpsyanti kilbiṣam //
MBh, 12, 336, 11.2 ṛṣimadhye mahābhāgaḥ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ //
MBh, 12, 337, 3.2 jajñe bahujñaṃ param atyudāraṃ yaṃ dvīpamadhye sutam ātmavantam /
MBh, 13, 96, 11.1 purā vedān brāhmaṇā grāmamadhye ghuṣṭasvarā vṛṣalāñśrāvayanti /
MBh, 14, 83, 6.1 kim ayaṃ cāryate vājī strīmadhya iva bhārata /
MBh, 18, 1, 9.1 draupadī ca sabhāmadhye pāñcālī dharmacāriṇī /
Manusmṛti
ManuS, 7, 114.1 dvayos trayāṇāṃ pañcānāṃ madhye gulmam adhiṣṭhitam /
Rāmāyaṇa
Rām, Ay, 34, 29.1 tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām /
Rām, Ay, 70, 17.2 tataḥ saṃveśayāmāsuś citāmadhye tam ṛtvijaḥ //
Rām, Ay, 76, 9.2 vilalāpa sabhāmadhye jagarhe ca purohitam //
Rām, Ay, 106, 9.1 goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam /
Rām, Utt, 4, 18.2 vyavardhata mahātejāstoyamadhya ivāmbujam //
Rām, Utt, 31, 39.1 vālukāvedimadhye tu talliṅgaṃ sthāpya rāvaṇaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 88.1 saṃniveśya yakṛnmadhye pippalīradahan pacet /
AHS, Utt., 16, 66.1 dve pādamadhye pṛthusaṃniveśe sire gate te bahudhā ca netre /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 195.2 karoti sma sakhīmadhye rājāsthānagatāḥ kathāḥ //
BKŚS, 14, 92.2 aśokavanikāmadhye dṛṣṭā madanamañjukā //
BKŚS, 15, 93.2 tenāpi tvaritenāham abhramadhye nipātitaḥ //
BKŚS, 17, 101.1 kalpitaṃ ca sabhāmadhye padmarāgaśilāmayam /
BKŚS, 18, 82.2 sānudāsaḥ suhṛnmadhye vicaran puṇyavān iti //
BKŚS, 18, 206.1 iti gatvāṭavīmadhye nadīṃ gambhīrakandarām /
BKŚS, 18, 333.2 nigṛhītāḥ śikhāmadhye muktāḥ katipayā mayā //
Daśakumāracarita
DKCar, 1, 2, 8.1 tataḥ pretapurīmupetya tatra dehadhāribhiḥ puruṣaiḥ pariveṣṭitaṃ sabhāmadhye ratnakhacitasiṃhāsanāsīnaṃ śamanaṃ vilokya tasmai daṇḍapraṇāmamakaravam /
DKCar, 1, 2, 9.2 tadeva pūrvaśarīramahaṃ prāpto mahāṭavīmadhye śītalopacāraṃ racayatā mahīsureṇa parīkṣyamāṇaḥ śilāyāṃ śayitaḥ kṣaṇamatiṣṭham //
Divyāvadāna
Divyāv, 1, 109.0 pṛṣṭhato gatvā pṛcchanti kva sārthavāhaḥ madhye gacchati //
Divyāv, 13, 89.1 tasmādapi niṣkāsito yāvat kroḍamallānāṃ madhye praviṣṭaḥ //
Kāmasūtra
KāSū, 4, 1, 11.1 svaraṃ bahir upaśrutya bhavanam āgacchataḥ kiṃ kṛtyam iti bruvatī sajjā bhavanamadhye tiṣṭhet //
Kātyāyanasmṛti
KātySmṛ, 1, 435.2 ato 'nyeṣu sabhāmadhye divyaṃ deyaṃ vidur budhāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 110.2 tanmadhye puruṣaṃ pūrvamapaśyat paramaṃ padam //
KūPur, 1, 20, 47.1 setumadhye mahādevamīśānaṃ kṛttivāsasam /
KūPur, 1, 28, 18.1 uccāsanasthāḥ śūdrāstu dvijamadhye parantapa /
KūPur, 1, 47, 39.2 śvetadvīpaśca tanmadhye nārāyaṇaparāyaṇāḥ //
KūPur, 1, 47, 62.2 tanmadhye bhagavānekaḥ puṇḍarīkadaladyutiḥ /
KūPur, 2, 5, 28.1 paśyāmas tvāṃ paramākāśamadhye nṛtyantaṃ te mahimānaṃ smarāmaḥ /
KūPur, 2, 10, 16.2 na cetano 'nyat paramākāśamadhye vibhāti devaḥ śiva eva kevalaḥ //
KūPur, 2, 29, 19.1 tanmadhye nihitaṃ brahma kevalaṃ jñānalakṣaṇam /
KūPur, 2, 39, 56.2 gajarūpā śilā tatra toyamadhye vyavasthitā //
Liṅgapurāṇa
LiPur, 1, 25, 21.2 praviśya tīrthamadhye tu punaḥ puṇyavivṛddhaye //
LiPur, 1, 31, 17.2 kalaśaṃ sthāpayettasya vedimadhye tathā dvijāḥ //
LiPur, 1, 41, 22.1 tatpadmakarṇikāmadhye sthāpayāmāsa ceśvaram /
LiPur, 1, 44, 22.1 kṛtvā vinyasya tanmadhye tadāsanavaraṃ śubham /
LiPur, 1, 49, 68.2 saṃtānakasthalīmadhye sākṣāddevī sarasvatī //
LiPur, 1, 54, 10.2 evaṃ puṣkaramadhye tu yadā sarpati vāripaḥ //
LiPur, 1, 60, 17.1 yathā prabhākaro dīpo gṛhamadhye 'valambitaḥ /
LiPur, 1, 70, 57.2 rudro'gnimadhye bhagavānugro vāyau punaḥ smṛtaḥ //
LiPur, 1, 72, 87.1 bhāti madhye gaṇānāṃ ca rathamadhye gaṇeśvaraḥ /
LiPur, 1, 72, 87.2 nabhasyamalanakṣatre tārāmadhya ivoḍurāṭ //
LiPur, 1, 75, 38.2 yajanti yogeśam aśeṣamūrtiṃ ṣaḍasramadhye bhagavantameva //
LiPur, 1, 75, 39.1 ye tatra paśyanti śivaṃ trirasre tritattvamadhye triguṇaṃ triyakṣam /
LiPur, 1, 92, 90.2 kṣetramadhye ca yatrāhaṃ svayaṃ bhūtvāgramāsthitaḥ //
LiPur, 2, 5, 55.1 kanyāṃ tāṃ ramamāṇāṃ vai meghamadhye śatahradām /
LiPur, 2, 18, 37.2 vālāgramātraṃ tanmadhye ṛtaṃ paramakāraṇam //
LiPur, 2, 25, 5.1 kuṇḍamadhye tu nābhiḥ syādaṣṭapatraṃ sakarṇikam /
LiPur, 2, 25, 38.1 vedimadhye tathā kṛtvā pādaṃ kuryācca dvyaṅgulam /
LiPur, 2, 25, 98.2 juhuyādagnimadhye tu jvalite 'tha mahāmune //
LiPur, 2, 28, 48.2 vedimadhye prakartavyaṃ darpaṇodarasannibham //
LiPur, 2, 29, 6.1 śālimadhye kṣipennītvā navavastraiśca veṣṭayet /
LiPur, 2, 31, 2.2 tanmadhye nikṣipeddhīmāṃstilabhāratrayaṃ śubham //
LiPur, 2, 31, 4.1 tilamadhye nyasetpadmaṃ padmamadhye maheśvaram /
LiPur, 2, 31, 4.1 tilamadhye nyasetpadmaṃ padmamadhye maheśvaram /
LiPur, 2, 33, 7.2 pūrvoktavedimadhye tu maṇḍale sthāpya pādapam //
LiPur, 2, 35, 7.2 pūrvoktavedikāmadhye maṇḍalaṃ parikalpya tu //
LiPur, 2, 35, 8.1 tanmadhye surabhiṃ sthāpya savatsāṃ sarvatattvavit /
LiPur, 2, 37, 2.2 vastrairācchāditaṃ padmaṃ tanmadhye vinyasecchubham //
LiPur, 2, 44, 2.1 praṇayātkuṇḍamadhye ca sthaṇḍile śivasannidhau /
LiPur, 2, 47, 14.1 samarcya sthāpayelliṅgaṃ tīrthamadhye śivāsane /
LiPur, 2, 47, 25.2 vedimadhye mahāśayyāṃ pañcatūlīprakalpitām //
LiPur, 2, 47, 34.1 vedimadhye nyasetsarvān pūrvoktavidhisaṃyutān /
LiPur, 2, 47, 37.2 vedimadhye nyaset sarvān pūrvoktavidhisaṃyutān //
Meghadūta
Megh, Uttarameghaḥ, 19.1 tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir mūle baddhā maṇibhir anatiprauḍhavaṃśaprakāśaiḥ /
Nāṭyaśāstra
NāṭŚ, 1, 95.2 iṣṭyarthaṃ raṅgamadhye tu kriyate puṣpamokṣaṇam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.11 tad anayoḥ praśasyayor madhye sattvapuruṣānyatāpratyayaḥ śreyān /
Tantrākhyāyikā
TAkhy, 2, 226.1 ardhapathe sandhyāsamaye prāpte nyagrodhapādam araṇyamadhye samāsāditavān acintayac ca //
TAkhy, 2, 318.1 asti ahaṃ kadācid yamunākacche śāligrāmamadhye priyakamṛgyām utpannaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 12.1, 3.0 pratyakṣaparokṣaviṣayatvād yogipratyakṣaṃ pratyakṣānumānayormadhye vyākhyāyate //
Viṣṇupurāṇa
ViPur, 1, 9, 86.1 kṣīrodamadhye bhagavān kūrmarūpī svayaṃ hariḥ /
ViPur, 1, 9, 87.2 cakarṣa nāgarājānaṃ daityamadhye 'pareṇa ca //
ViPur, 1, 15, 143.1 teṣāṃ madhye mahābhāgaḥ sarvatra samadṛg vaśī /
ViPur, 2, 6, 28.2 saṃdaṃśayātanāmadhye patatastāvubhāvapi //
ViPur, 4, 2, 25.2 tasyāṃ ca madhyamadhyarātrinivṛttāyāṃ mantrapūtajalapūrṇaṃ kalaśaṃ vedimadhye niveśya te munayaḥ suṣupuḥ //
ViPur, 4, 13, 38.1 akhilajanamadhye siṃhapadadarśanakṛtapariśuddhiḥ siṃhapadam anusasāra //
ViPur, 5, 37, 55.2 na stheyaṃ dvārakāmadhye niṣkrānte tatra pāṇḍave //
ViPur, 6, 5, 48.1 kvāthyatāṃ tailamadhye ca klidyatāṃ kṣārakardame /
Viṣṇusmṛti
ViSmṛ, 12, 6.1 tanmadhye yo na dṛśyeta sa śuddhaḥ parikīrtitaḥ /
ViSmṛ, 22, 35.1 jananāśaucamadhye yady aparaṃ jananāśaucaṃ syāt tadā pūrvāśaucavyapagame śuddhiḥ //
ViSmṛ, 22, 38.1 maraṇāśaucamadhye jñātimaraṇe 'pyevam //
ViSmṛ, 90, 16.1 kārttikī kṛttikāyutā cet syāt tasyāṃ sitam ukṣāṇam anyavarṇaṃ vā śaśāṅkodaye sarvasasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ na paśyati //
ViSmṛ, 96, 31.1 mūtrapurīṣamadhye ca //
ViSmṛ, 98, 2.2 aham apyanenaiva rūpeṇa bhagavatpādamadhye parivartinī bhavitum icchāmi //
Śatakatraya
ŚTr, 1, 35.1 vahati bhuvanaśreṇiṃ śeṣaḥ phaṇāphalakasthitāṃ kamaṭhapatinā madhyepṛṣṭhaṃ sadā sa ca dhāryate /
Amaraughaśāsana
AmarŚās, 1, 61.1 tatra tripathamadhye tu sūkṣmībhūtā vyavasthitā //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 25.2 pṛthvīmadhye bhavet pṛthvī cāpām āpas tathaiva ca //
AmarŚās (Komm.) zu AmarŚās, 10.1, 26.1 tejomadhye bhavet tejo vāyur vāyau pralīyate /
Garuḍapurāṇa
GarPur, 1, 34, 10.2 aṇḍamadhye hayagrīvamātmānaṃ paricintayet //
GarPur, 1, 45, 21.2 sthūlo dāmodaro nīlo madhyevakraḥ sunīlakaḥ //
GarPur, 1, 69, 15.1 hiṃsanti yasyāhiśiraḥsamutthaṃ muktāphalaṃ tiṣṭhati kośamadhye /
GarPur, 1, 69, 38.2 rasamadhye pradhāryeta mauktikaṃ dehabhūṣaṇam //
Kathāsaritsāgara
KSS, 1, 4, 108.1 cārairanviṣya tanmadhye labdhvā devagṛhāttataḥ /
KSS, 1, 5, 8.2 śliṣyatpañcāṅguliṃ hastaṃ gaṅgāmadhye vyalokayat //
Kṛṣiparāśara
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Mātṛkābhedatantra
MBhT, 2, 12.2 padmamadhye gate śukre saṃtatis tena jāyate //
MBhT, 2, 18.3 bindusthānaṃ sahasraṃ tu puṣpamadhye priyaṃvade //
MBhT, 3, 4.2 ātmā parameśāni tanmadhye vartate sadā //
MBhT, 3, 18.3 aṣṭapatraṃ tathā vṛttaṃ tanmadhye kuṇḍadurlabham //
MBhT, 3, 37.1 sūkṣmasūtre yathā vahnir dehamadhye tathā śivā /
MBhT, 5, 34.1 samakrośaṃ vahnimadhye sthāpayed bahuyatnataḥ /
MBhT, 5, 37.2 śuddhatāmraṃ vahnimadhye mṛtpātre tolakaṃ mitam //
MBhT, 7, 62.2 tasmād uttolya taṃ liṅgaṃ dugdhamadhye dinatrayam //
MBhT, 8, 2.2 śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param //
MBhT, 8, 5.2 śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param //
MBhT, 9, 22.2 tanmadhye sthāpayed vatsaṃ saṃdahed bahuyatnataḥ //
MBhT, 12, 26.1 brahmāṇḍamadhye ye devās tadbāhye yāś ca devatāḥ /
MBhT, 12, 27.2 liṅgamadhye mahāvahniḥ saiva rudraḥ prakīrtitaḥ //
MBhT, 12, 49.2 varṣamadhye trivarṣe vā mṛtyus tasya na saṃśayaḥ //
MBhT, 14, 1.3 jīvātmā kuṇḍalīmadhye pradīpakalikā yathā //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 17.1, 3.0 ṣaḍarśāṃsi nānākāmataśca madhye kalpate rasaḥ oja api dhātava 'pi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 104.0 etaccāśaucamadhye 'pi kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 520.0 devadattakartṛkakriyāyāṃ ye devatātvenānupraviśanti teṣāṃ madhye yaḥ ko'pi bhrātṛpitṛvyakartṛkakriyāyām apyanupraviśatītyasti taiḥ saha sāpiṇḍyam //
Rasahṛdayatantra
RHT, 6, 16.1 jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
RHT, 14, 12.1 mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena /
Rasamañjarī
RMañj, 2, 17.1 bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /
RMañj, 3, 11.2 ekībhūtaṃ tato gandhaṃ dugdhamadhye parikṣipet //
RMañj, 6, 231.2 yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ //
RMañj, 6, 289.2 mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte //
RMañj, 6, 298.2 vālukāyaṃtramadhye tu drave jīrṇe samuddharet //
Rasaprakāśasudhākara
RPSudh, 1, 33.1 kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet /
RPSudh, 1, 62.2 dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam //
RPSudh, 1, 81.1 tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam /
RPSudh, 1, 123.1 śuddhaṃ sujāritaṃ sūtaṃ mūṣāmadhye nidhāpayet /
RPSudh, 1, 126.1 paṭena gālitaṃ kṛtvā tailamadhye niyojayet /
RPSudh, 1, 129.2 evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam //
RPSudh, 1, 156.2 tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet //
RPSudh, 2, 9.2 pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi //
RPSudh, 2, 20.1 mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā /
RPSudh, 2, 61.1 tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ /
RPSudh, 2, 62.1 kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām /
RPSudh, 2, 89.1 aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca /
RPSudh, 2, 95.1 triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ /
RPSudh, 4, 28.2 mūṣāmadhye tu tāṃ muktvā adhordhvaṃ gaṃdhakaṃ nyaset //
RPSudh, 4, 39.1 sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam /
RPSudh, 4, 49.1 kalkamadhye viniḥkṣipya dinasaptakameva hi /
RPSudh, 4, 80.3 takramadhye trivāraṃ hi miśraṃ baṃgaṃ viśudhyati //
RPSudh, 5, 45.2 śodhanīyagaṇenaiva mūṣāmadhye tu śodhayet //
RPSudh, 5, 49.1 bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ /
RPSudh, 5, 95.1 nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca /
RPSudh, 6, 8.1 vālukāyaṃtramadhye tu vahniṃ dvādaśayāmakam /
RPSudh, 6, 35.1 ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet /
RPSudh, 6, 80.2 kuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā /
RPSudh, 10, 51.1 mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ /
Rasaratnasamuccaya
RRS, 2, 34.2 śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca //
RRS, 2, 85.2 saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya //
RRS, 2, 100.2 nikṣipya kūpikāmadhye paripūrya prayatnataḥ //
RRS, 2, 125.2 nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ //
RRS, 2, 128.1 nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /
RRS, 2, 156.1 vṛntākamūṣikāmadhye nirudhya guṭikākṛtim /
RRS, 3, 131.2 svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ //
RRS, 4, 65.2 golaṃ vidhāya tanmadhye prakṣipettadanantaram //
RRS, 4, 69.2 jambīrodaramadhye tu dhānyarāśau vinikṣipet /
RRS, 4, 75.1 kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /
RRS, 5, 34.2 ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca //
RRS, 5, 58.2 piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet //
RRS, 5, 229.1 nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /
RRS, 9, 10.1 jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
RRS, 9, 11.2 pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ //
RRS, 22, 26.2 sthagayetkūpikāmadhye vastreṇa parigālitam //
Rasaratnākara
RRĀ, R.kh., 3, 3.2 tanmadhye kaṭutumbyutthaṃ tailaṃ dattvā rasaṃ kṣipet //
RRĀ, R.kh., 3, 25.2 tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt //
RRĀ, R.kh., 4, 17.1 tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu /
RRĀ, R.kh., 4, 17.2 vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ //
RRĀ, R.kh., 4, 23.1 tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ /
RRĀ, R.kh., 4, 40.2 palaikaṃ cūrṇitaṃ gandhaṃ mūṣāmadhye vinikṣipet //
RRĀ, R.kh., 4, 47.2 vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam //
RRĀ, R.kh., 7, 27.1 meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet /
RRĀ, R.kh., 7, 31.1 pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /
RRĀ, R.kh., 8, 75.1 nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet /
RRĀ, R.kh., 8, 77.2 tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā //
RRĀ, R.kh., 8, 97.1 piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet /
RRĀ, R.kh., 9, 17.1 tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet /
RRĀ, R.kh., 10, 21.2 tanmadhye dhṛtakeśasya kṣipedūrdhvaṃ puṭaṃ śanaiḥ //
RRĀ, V.kh., 1, 55.1 tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /
RRĀ, V.kh., 2, 35.2 tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām //
RRĀ, V.kh., 3, 97.2 vastre baddhvā sāranāle bhāṇḍamadhye vimardayet //
RRĀ, V.kh., 4, 5.2 nidhāya poṭalīmadhye sarvatulyaṃ ca gandhakam //
RRĀ, V.kh., 5, 33.1 ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet /
RRĀ, V.kh., 6, 75.2 gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ //
RRĀ, V.kh., 7, 42.1 eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam /
RRĀ, V.kh., 7, 73.3 vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet /
RRĀ, V.kh., 7, 83.1 kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ /
RRĀ, V.kh., 7, 94.2 tanmadhye drutasūtaṃ ca punaḥ kanyāsu mardayet //
RRĀ, V.kh., 7, 111.1 drutapāradamadhye tu kiṃcitkarpūrasaṃyutam /
RRĀ, V.kh., 8, 30.2 bhāṇḍamadhye nidhāyātha pācayeddīpavahninā //
RRĀ, V.kh., 8, 36.1 mūṣāmadhye nidhāyātha tāraṃ dattvā samaṃ samam /
RRĀ, V.kh., 8, 60.1 mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet /
RRĀ, V.kh., 8, 90.2 piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet //
RRĀ, V.kh., 8, 91.2 madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet //
RRĀ, V.kh., 8, 95.2 loṇāranālamadhye tu śatadhā pūrvavadbhavet //
RRĀ, V.kh., 9, 39.1 anena pūrvakhoṭaṃ tu mūṣāmadhye ca pūrvavat /
RRĀ, V.kh., 9, 48.1 vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet /
RRĀ, V.kh., 9, 52.1 tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ /
RRĀ, V.kh., 9, 129.1 tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /
RRĀ, V.kh., 10, 18.1 sarveṣāṃ pratibhāgaikaṃ śilāmadhye vinikṣipet /
RRĀ, V.kh., 11, 5.1 tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /
RRĀ, V.kh., 11, 7.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /
RRĀ, V.kh., 11, 10.2 tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam /
RRĀ, V.kh., 12, 7.2 iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet //
RRĀ, V.kh., 12, 46.2 sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham //
RRĀ, V.kh., 14, 7.1 tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet /
RRĀ, V.kh., 14, 30.2 ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet //
RRĀ, V.kh., 14, 73.2 tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman //
RRĀ, V.kh., 15, 38.2 tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet //
RRĀ, V.kh., 15, 42.2 karaṃjatailamadhye tu daśarātraṃ tu dhārayet //
RRĀ, V.kh., 15, 80.2 iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet //
RRĀ, V.kh., 15, 99.1 tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet /
RRĀ, V.kh., 16, 33.1 sāraṇāyantramadhye tu pūrvavajjārayettataḥ /
RRĀ, V.kh., 16, 105.2 vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam //
RRĀ, V.kh., 17, 72.1 kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /
RRĀ, V.kh., 18, 127.2 dhārayed vaktramadhye tu tato lohāni vedhayet /
RRĀ, V.kh., 18, 138.1 tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā /
RRĀ, V.kh., 18, 162.2 tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam //
RRĀ, V.kh., 19, 6.2 madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet /
RRĀ, V.kh., 19, 13.2 tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam //
RRĀ, V.kh., 19, 66.2 trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet //
RRĀ, V.kh., 19, 71.2 ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham /
RRĀ, V.kh., 19, 71.3 bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham //
RRĀ, V.kh., 19, 81.2 tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet //
RRĀ, V.kh., 19, 138.1 mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet /
RRĀ, V.kh., 20, 10.2 tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet //
RRĀ, V.kh., 20, 19.2 tatkajjalaṃ tāmratulyaṃ mūṣāmadhye vinikṣipet //
RRĀ, V.kh., 20, 99.2 tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet //
RRĀ, V.kh., 20, 111.1 tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam /
Rasendracintāmaṇi
RCint, 2, 9.0 asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ //
RCint, 3, 16.1 tanmadhye ghanavāṅmuṇḍī viṣṇukrāntāpunarnavā /
RCint, 3, 18.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /
RCint, 4, 41.2 jambīrodaramadhye tu dhānyarāśau nidhāpayet //
RCint, 5, 5.1 vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet /
RCint, 6, 13.2 nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ //
RCint, 6, 36.1 nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet /
RCint, 7, 103.2 tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam //
RCint, 8, 165.1 arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /
Rasendracūḍāmaṇi
RCūM, 4, 46.2 mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ //
RCūM, 5, 31.2 ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet //
RCūM, 5, 54.1 mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
RCūM, 5, 134.2 vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //
RCūM, 10, 45.1 śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca /
RCūM, 10, 76.2 nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ //
RCūM, 10, 77.1 nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /
RCūM, 10, 93.2 nikṣipya kūpikāmadhye paripūrya prayatnataḥ //
RCūM, 10, 139.2 saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca //
RCūM, 12, 59.2 golaṃ vidhāya tanmadhye prakṣipettadanantaram //
RCūM, 14, 51.1 dhmātvājāmūtramadhye tu sakṛdeva nimajjayet /
RCūM, 14, 56.1 kumārīpatramadhye tu śulbapatraṃ niveśitam /
RCūM, 14, 60.2 tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca //
RCūM, 14, 195.1 nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /
RCūM, 16, 39.2 pañcamādhyāyamadhye ca nirdiṣṭaṃ kūrmayantrakam //
Rasendrasārasaṃgraha
RSS, 1, 52.2 kṛtvā sthālīmadhye nidhāya tadupari kaṭhinīghṛṣṭam //
RSS, 1, 66.1 bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /
RSS, 1, 123.1 vidrutaṃ gandhakaṃ dṛṣṭvā dugdhamadhye vinikṣipet /
RSS, 1, 224.1 varāṭapūritāṃ mūṣāṃ tanmadhye viniveśayet /
Rasādhyāya
RAdhy, 1, 58.1 sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam /
RAdhy, 1, 71.2 kṛtaprākkulhaḍīmadhye prakṣipettaṃ samagrakam //
RAdhy, 1, 108.2 dolāyantreṇa tanmadhye bruḍantaṃ bījapūrakam //
RAdhy, 1, 118.2 kumpikāṃ vālukāmadhye kṣiptvā copari vālukām //
RAdhy, 1, 140.1 khalvamadhye tataḥ kṣiptvā mardayet prativāsaram /
RAdhy, 1, 178.1 tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet /
RAdhy, 1, 197.2 kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam //
RAdhy, 1, 219.2 taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca //
RAdhy, 1, 227.1 liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet /
RAdhy, 1, 248.1 koṭhīmadhye kṣipedyantraṃ babbūlakhadirāvalīm /
RAdhy, 1, 258.2 tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ //
RAdhy, 1, 276.3 tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet //
RAdhy, 1, 306.1 piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān /
RAdhy, 1, 307.1 dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ /
RAdhy, 1, 333.1 tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite /
RAdhy, 1, 357.1 pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ /
RAdhy, 1, 374.1 tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam /
RAdhy, 1, 401.1 tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam /
RAdhy, 1, 414.2 kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ //
RAdhy, 1, 424.1 tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam /
RAdhy, 1, 436.2 tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam //
RAdhy, 1, 441.1 kṣipecchrīkhaṇḍamadhye ca gadyāṇaṃ vajrabhasmanaḥ /
RAdhy, 1, 446.1 veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam /
RAdhy, 1, 446.2 kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam //
RAdhy, 1, 454.2 tanmadhye ṣoṭagadyāṇaṃ pratyekaṃ ca pṛthak kṣipet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 4.0 tato'gnitāpena raso vastratantuchidrair viniḥsṛtyādhaḥsthālikāsthitajalamadhye yāti //
RAdhyṬ zu RAdhy, 120.2, 1.0 kācakumpikāmadhye prasāritamukhaṃ rasaṃ palam ekaṃ madhye muktvā kumpikāmukhe cātikāṃ dattvopari karpaṭamṛttikayā liptvā śoṣayet //
RAdhyṬ zu RAdhy, 137.2, 10.0 kiṃtu mūṣāmadhye kampate //
RAdhyṬ zu RAdhy, 161.2, 3.0 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 374.2, 8.0 tataḥ pātālagaruḍasya patrāṇi vartayitvā tataḥ piṇḍīṃ kṛtvā piṇḍimadhye ṣoṭaṃ ca kṣiptvā bhūmau kukkuṭasaṃjñaṃ puṭaṃ deyam //
Rasārṇava
RArṇ, 6, 27.2 mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet /
RArṇ, 6, 96.1 kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /
RArṇ, 6, 108.1 mātṛvāhakajīvasya madhye vajraṃ vinikṣipet /
RArṇ, 6, 109.1 eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet /
RArṇ, 6, 110.1 kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /
RArṇ, 7, 40.2 śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet //
RArṇ, 7, 106.2 tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet //
RArṇ, 8, 8.1 rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ /
RArṇ, 11, 100.2 vajramūṣāmukhe caiva tanmadhye sthāpayedrasam //
RArṇ, 11, 129.2 tanmadhye sthāpayet sūtam adhovātena dhāmayet //
RArṇ, 11, 170.1 karañjatailamadhye tu daśarātraṃ nidhāpayet /
RArṇ, 11, 202.2 śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam //
RArṇ, 11, 204.2 agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam //
RArṇ, 12, 10.2 taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ //
RArṇ, 12, 60.1 tasya tailasya madhye tu prakṣipet khecarīrasam /
RArṇ, 12, 60.2 medinīyantramadhye tu sthāpayettu varānane //
RArṇ, 12, 73.1 divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā /
RArṇ, 12, 75.2 akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati //
RArṇ, 12, 101.1 vajrakandaṃ samādāya rasamadhye vinikṣipet /
RArṇ, 12, 128.1 mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ /
RArṇ, 12, 171.0 toyamadhye vinikṣipya guṭikā vajravad bhavet //
RArṇ, 12, 187.1 śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam /
RArṇ, 12, 221.2 mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet //
RArṇ, 12, 319.2 golakaṃ kārayitvā tu vārimadhye nidhāpayet //
RArṇ, 12, 328.2 iṅgudīphalamadhye vā rajanīdvayamadhyataḥ //
RArṇ, 14, 24.2 tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm //
RArṇ, 14, 52.1 mūṣāmadhye tu nikṣipya andhayitvā prayatnataḥ /
RArṇ, 14, 117.1 sāmudraṃ triphalaṃ devi bhasmamadhye pradāpayet /
RArṇ, 14, 163.2 hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet //
RArṇ, 14, 164.2 dhānyamadhye tu saṃsthāpyaṃ pakṣamekaṃ nirantaram //
RArṇ, 15, 15.1 krāmaṇena samāyuktaṃ mūṣāmadhye vicakṣaṇaḥ /
RArṇ, 15, 38.1 ekānte mañcikāmadhye nirvāsaḥ saṃsthito naraḥ /
RArṇ, 15, 62.1 tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ /
RArṇ, 15, 87.2 mūṣāmadhye vinikṣipya narendrarasasaṃyutam /
RArṇ, 15, 93.1 drutasūtakamadhye tu karpūraṃ gandhakaṃ samam /
RArṇ, 15, 95.2 hemasampuṭamadhye tu samāvartaṃ tu kārayet //
RArṇ, 15, 167.1 ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet /
RArṇ, 16, 79.2 mahārasāṣṭamadhye tu catvāra uparasās tathā //
RArṇ, 16, 102.1 ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ /
RArṇ, 16, 104.2 loṇamadhye kṣipenmūṣāṃ bṛhanmūṣāṃ ca bāhyataḥ //
RArṇ, 17, 57.1 śatārdhaṃ sindhuvārasya rasamadhye tu ḍhālayet /
RArṇ, 17, 94.1 tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet /
RArṇ, 17, 135.1 peṣayetkodraveṇaiva goṣṭhamadhye tu nikṣipet /
Vetālapañcaviṃśatikā
VetPV, Intro, 25.3 sabhāmadhye na vaktavyaṃ provācedaṃ bṛhaspatiḥ //
Ānandakanda
ĀK, 2, 4, 12.2 kumārīpatramadhye tu śulvapatraṃ niveśitam //
ĀK, 2, 4, 50.2 tāmrapatrāṇi saṃchādya sthālīmadhye nirudhya ca //
ĀK, 2, 6, 13.2 tatastilakharīmadhye kṣiptvā ruddhvā puṭaiḥ pacet //
ĀK, 2, 6, 24.1 tanmadhye drāvitaṃ nāgaṃ śuddhaṃ secyaṃ tu saptadhā /
ĀK, 2, 8, 68.2 tanmadhye prakṣipedvajramauṣadhaistaistataḥ param //
ĀK, 2, 8, 87.1 tanmadhye secayettaptāṃ mūṣāpuṭavinirgatām /
ĀK, 2, 8, 116.2 jānumadhye sthitaṃ yāmaṃ tad vajraṃ mṛdutāṃ vrajet //
ĀK, 2, 8, 117.1 mātṛvāhakabījasya madhye vajraṃ vinikṣipet /
ĀK, 2, 8, 127.1 eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /
ĀK, 2, 8, 127.2 māsamātrātsamuddhṛtya jānumadhye ca pūrvavat //
ĀK, 2, 9, 10.1 sa rasastu varārohe vahnimadhye na tiṣṭhati /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 15.2, 15.0 tisṛṇāmiti atītānāgatavartamānānāṃ duḥkharūpāṇāṃ madhye kāṃ cikitsati //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 14.2 vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet //
ŚdhSaṃh, 2, 12, 25.2 mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam //
ŚdhSaṃh, 2, 12, 184.2 tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet //
ŚdhSaṃh, 2, 12, 261.1 vimudrāṃ piṭharīmadhye dhārayetsaindhavāvṛte /
ŚdhSaṃh, 2, 12, 291.2 gomūtramadhye nikṣipya sthāpayedātape tryaham //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.3 tanmadhye tān vinikṣipya badhnīyācca supoṭṭalīm //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 86.2 athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 91.2 jalamadhye raso yāti śuddhaṃ tiṣṭhati bradhnake //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 103.1 piṇḍamadhye rasaṃ kṛtvā svedayet saptadhā punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 9.3 vastramadhye kṣipedgandhaṃ mukhaṃ yatnāt pidhāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 8.0 eteṣāṃ madhye ekadvitrisakalāni yathālābhaṃ saṃgṛhya rasasya ṣoḍaśāṃśena kṛtvā mardanīyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārgaḥ prasiddhaḥ tasya bījāni jalena piṣṭvā sampuṭākārā mūṣā kāryā tatsampuṭamadhye sūtaṃ pāradaṃ malayūdugdhamardanaṃ kṛtvā nyased dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 3.0 taddugdhaghṛṣṭahiṅgośceti kāṣṭhoḍumbarikādugdhenaiva hiṅguṃ plāvya tena mūṣāṃ kṛtvā tanmadhye rasaṃ melayitvā sarvaṃ golakaṃ kṛtvā paścānmṛṇmayamūṣāyām andhayet avarodhayedityarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 117.1 karatalajalamadhye sthāpayitvā muhūrtaṃ punar api yadi paśyed daṇḍamātraṃ nirīkṣya /
ACint, 2, 19.1 harabījaṃ śatapalaṃ khallamadhye vinikṣipet /
ACint, 2, 21.1 khallamadhye tataḥ sthāpya śodhayec ca bhiṣagvaraḥ /
Bhāvaprakāśa
BhPr, 7, 3, 147.1 tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /
BhPr, 7, 3, 149.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam /
BhPr, 7, 3, 153.1 tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet /
BhPr, 7, 3, 171.1 adhaḥ sacchidrapiṭharīmadhye kūpīṃ niveśayet /
BhPr, 7, 3, 184.2 taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet //
BhPr, 7, 3, 206.2 yathā vastrād viniḥsrutya dugdhamadhye'khilaṃ patet /
Dhanurveda
DhanV, 1, 19.4 oṃ hauṃ śikhāmadhye śaṅkarāya namaḥ /
Gheraṇḍasaṃhitā
GherS, 7, 8.1 khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru /
GherS, 7, 8.1 khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru /
Gorakṣaśataka
GorŚ, 1, 18.2 tanmadhye procyate yoniḥ kāmākṣā siddhavanditā //
GorŚ, 1, 19.1 yonimadhye mahāliṅgaṃ paścimābhimukhaṃ sthitam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 2.0 tatrādau kacchapayantramāha atheti mṛtkuṇḍe nīraṃ nikṣipet tanmadhye mṛtkuṇḍapidhānaṃ śarāvakaṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 4.0 tanmadhye pāradaṃ dattvā tulyagandhakacūrṇaṃ dattvā upari śarāvaṃ dattvā bhasmalavaṇamudrāḥ kāryāścaturbhir utpalaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtāt caturguṇeṣu aṣṭabhāgeṣu kapardeṣu kṣipet bhāgaikaṃ ṭaṅkaṇaṃ saubhāgyaṃ dattvā gokṣīreṇa mardayitvā varāṭānāṃ mukhaṃ mudrayet śaṃkhasya śaṃkhānām aṣṭau bhāgān śarāvamadhye varāṭakānām adha ūrdhvaṃ dattvā mudrāṃ vidhāya gajapuṭe pacet kapardo varāṭakaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 12.3 ekānte maṭhikāmadhye sthātavyaṃ haṭhayoginā //
HYP, Prathama upadeśaḥ, 49.1 ūrumadhye tathottānau pāṇī kṛtvā tato dṛśau /
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 10.2 athavā kūpikāmadhye sūtaṃ saindhavasaṃyutam //
MuA zu RHT, 2, 18.2, 7.2 dvāraṃ nirudhya yatnena vastramadhye nibandhayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 58.1 bandhumadhye vrataṃ tāsāṃ kṛcchracāndrāyaṇādikam /
ParDhSmṛti, 12, 57.2 punar icchati ced enāṃ vipramadhye tu śrāvayet //
Rasakāmadhenu
RKDh, 1, 1, 103.5 ālavālaṃ mṛdā kṛtvā tanmadhye pāradaṃ nyaset //
RKDh, 1, 1, 112.1 jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
RKDh, 1, 1, 232.1 tanmadhye bhūrjapatraṃ tu kuṭṭitaṃ cāñjanopamam /
RKDh, 1, 1, 241.2 ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet //
RKDh, 1, 1, 253.2 gālayedvastramadhye tu khalvamadhye nidhāya ca //
RKDh, 1, 1, 253.2 gālayedvastramadhye tu khalvamadhye nidhāya ca //
RKDh, 1, 5, 107.3 tat tāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 8, 68.2, 2.0 jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya yā āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate //
RRSBoṬ zu RRS, 8, 94.2, 2.0 sadhūmavahnimadhye vedhasamartharasanikṣepeṇa yo dhūmaḥ nirgacchati tatsamparkād yat kiṃcillohasya svarṇādirūpeṇa yā pariṇatiḥ sa dhūmavedhaḥ //
RRSBoṬ zu RRS, 8, 98.2, 3.0 mandāgniyutacullyantaḥ mṛdvagniviśiṣṭacullīmadhye na tu tīvrāgniyutacullyām ityarthaḥ //
RRSBoṬ zu RRS, 9, 16.3, 4.0 tato bhāṇḍamadhye nirdiṣṭadravyaiḥ saha rasaṃ kṣiptvā agnijvālā deyā tena nālacchidrānusārī rasaḥ kāṃsyapātramadhyasthajale patati //
RRSBoṬ zu RRS, 9, 26.2, 3.0 sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti //
RRSBoṬ zu RRS, 9, 39.2, 2.0 antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya //
RRSBoṬ zu RRS, 9, 64.3, 1.0 nābhiyantramāha mallamadhye iti //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 11, 71.2, 2.2 agnimadhye yadā tiṣṭhet khoṭabaddhasya lakṣaṇam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 3, 130.2, 6.0 trividhamadhya uttarottarāt pūrvapūrvaḥ śreṣṭhaḥ //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
RRSṬīkā zu RRS, 8, 29.2, 2.0 yat pratyekaṃ samabhāgair guḍādibhiḥ samastaiḥ saha miśritaṃ piṇḍīkṛtaṃ mūṣāmadhye prakṣipya dhmānena prakṛtiṃ pūrvāvasthām āmalohabhāvaṃ na prāpnuyāditi //
RRSṬīkā zu RRS, 8, 62.2, 7.1 tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /
RRSṬīkā zu RRS, 8, 62.2, 9.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakam idaṃ smṛtam /
RRSṬīkā zu RRS, 8, 62.2, 11.0 sthitasya tryūṣaṇādikalkaliptavastrāvṛtabhūrjapatrapoṭalikāmadhye sthitasya pāradayetyarthaḥ //
RRSṬīkā zu RRS, 8, 62.2, 14.2 tanmadhye nikṣipet sūtaṃ baddhvā pacyād dinatrayam //
RRSṬīkā zu RRS, 8, 69.2, 2.0 svedaḥ pāradagarbhitamūṣāṃ bhūmimadhye gūḍhāṃ kṛtvā bhūmyupari karīṣāgnir ityarthaḥ //
RRSṬīkā zu RRS, 8, 82.2, 3.0 jāraṇāya taptakhalvamadhye dīyata iti vākyaśeṣaḥ //
RRSṬīkā zu RRS, 8, 94.2, 2.0 dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate //
RRSṬīkā zu RRS, 8, 97.2, 3.0 taiśca sārdhaṃ saha pāradaṃ bhāṇḍamadhye pidhānasaṃdhirodhanādiyatnena ruddhvā tadbhāṇḍaṃ bhūmimadhye nikhanyate yasmin karmaṇi tat svedanaṃ saṃprakīrtitam //
RRSṬīkā zu RRS, 8, 97.2, 3.0 taiśca sārdhaṃ saha pāradaṃ bhāṇḍamadhye pidhānasaṃdhirodhanādiyatnena ruddhvā tadbhāṇḍaṃ bhūmimadhye nikhanyate yasmin karmaṇi tat svedanaṃ saṃprakīrtitam //
RRSṬīkā zu RRS, 8, 98.2, 1.0 athauṣadhayuktasya pāradasya mṛnmayabhāṇḍasaṃpuṭitasya mandavahniyuktacullīmadhye kṣiptvā yat puṭanaṃ sa saṃnyāsa ityucyate //
RRSṬīkā zu RRS, 9, 12.2, 4.0 koṣṭhyāṃ biḍaṃ tanmadhye pāradaṃ ca dattvā sa samyaksthāpyaḥ //
RRSṬīkā zu RRS, 9, 12.2, 12.0 tatra gartāyāṃ vanasūraṇādikandodare biḍaṃ tanmadhye sagrāsaṃ pāradaṃ dattvā tatkandaśakalenaivācchādya mṛtkarpaṭādināveṣṭya saṃśoṣya dhārayet //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 26.2, 3.0 adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ //
RRSṬīkā zu RRS, 9, 26.2, 3.0 adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ //
RRSṬīkā zu RRS, 9, 26.2, 6.2 somānalasya yantrasya nābhimadhye rasaṃ kṣipet /
RRSṬīkā zu RRS, 9, 46.3, 6.0 atra yatsvalpaṃ pātraṃ tatkāntamayaṃ kṛtvā yantre tatpātramadhye pārado dhṛtaśced atiśayena guṇavānbhavati //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 64.3, 1.0 atha nābhiyantramāha mallamadhya iti //
RRSṬīkā zu RRS, 9, 64.3, 2.0 dṛḍhasthūlavistṛtamṛtpātramadhye gartaṃ kuryāt //
RRSṬīkā zu RRS, 10, 44.3, 5.0 iyaṃ kāṃsyarītipramukhaṃ yatsṛṣṭalohaṃ tanmadhye saṃsargaghaṭakayor madhya ekasyāvaśeṣakarī dvitīyaṃ vināśyetyarthaḥ //
RRSṬīkā zu RRS, 10, 46.3, 2.0 asyāṃ koṣṭhyāṃ sthāpitamūṣāmadhye siddharasādi prakṣipya saṃtatadhmānāvasare 'ntarāntarā muhuḥ kācacūrṇādi dattvā dhamet //
RRSṬīkā zu RRS, 10, 52.3, 1.0 saṃprati gartāviśeṣaṃ mahāpuṭamāha bhūmimadhya iṣṭikādibhiḥ kṛte kuḍye kuḍyamaye garte gāmbhīryavistārābhyāṃ dvihaste tathā catuṣkoṇe tādṛggarte vanyacchagaṇaiḥ sahasrasaṃkhyākaiḥ pūrite sati śarāvasaṃpuṭitaṃ bheṣajaṃ piṣṭikopari pūritacchagaṇopari sthāpayet //
RRSṬīkā zu RRS, 11, 75.2, 2.0 tāmbūlīdalarasamarditaḥ paścād vandhyākarkoṭakīkandamadhye prakṣipya saṃpuṭito bahir mṛdvastrābhyāṃ saṃpuṭito bhūmau gajapuṭena puṭito bhasmībhavati //
RRSṬīkā zu RRS, 11, 79.3, 1.0 vajreṇa bhasmīkṛtena cūrṇīkṛtena vā nihato mārito yaḥ sūtastanmadhye māritam anyaṃ sūtakam api nikṣipet //
RRSṬīkā zu RRS, 11, 92.2, 4.0 bandhauṣadhiliptavajramūṣāmadhye tayor anyatareṇa yukto dhmāto'gnibaddha eva pārado vakṣyamāṇalakṣaṇaviśiṣṭaḥ susaṃskṛtakṛtasaṃjñāṃ mahābandhasaṃjñāṃ ca labhate //
Rasataraṅgiṇī
RTar, 3, 29.2 tanmadhye vartulaṃ chidraṃ nimnaveśe prakalpayet //
RTar, 4, 9.2 vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //
Rasārṇavakalpa
RAK, 1, 123.1 tasya tailasya madhye tu prakṣipet khecarīrasam /
RAK, 1, 123.2 medinīyantramadhye tu sthāpayecca varānane //
RAK, 1, 135.1 divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā /
RAK, 1, 137.1 akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati /
RAK, 1, 156.1 vajrakandaṃ samānīya rasamadhye vinikṣipet /
RAK, 1, 195.2 toyamadhye vinikṣipya guṭikā sā ca tadbhavet //
RAK, 1, 269.2 prakṣipya tailamadhye tu ekaṃ kṛtvā sureśvari //
RAK, 1, 387.2 tālaṃ saṃsthāpya tanmadhye goṣṭhe ca nikhanettvidam //
RAK, 1, 409.2 guṭikā mūṣikāmadhye tadgṛhītvā mukhe kṣipet //
RAK, 1, 441.2 vahnimadhye dhamettaṃ tu dahet tīvrena vahninā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 20.2 rathamadhye sthito devaḥ śuśubhe ca yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 35, 1.2 jalamadhye mahādevaḥ kena tiṣṭhati hetunā /
SkPur (Rkh), Revākhaṇḍa, 35, 24.1 yāhi yāhīti cetyuktvā jalamadhye pratiṣṭhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 25.2 guhāmadhye praviṣṭastu japet sūktaṃ tu tryakṣaram //
SkPur (Rkh), Revākhaṇḍa, 44, 29.1 visphuliṅgā liṅgamadhye spandante snānayogataḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 16.2 guhāmadhye mahādeva liṅgaṃ paramaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 51, 24.2 guhāmadhye praviṣṭastu loṭayeccaiva śaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 25.2 mṛgamadhye sthito yogī ṛkṣaśṛṅgo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 32.1 mṛgamadhye sthitaścāhaṃ na kaṃcid uparodhaye /
SkPur (Rkh), Revākhaṇḍa, 67, 1.2 tasyaivānantaraṃ tāta jalamadhye vyavasthitam /
SkPur (Rkh), Revākhaṇḍa, 103, 38.2 hemante tu tataḥ prāpte toyamadhye vasetsadā //
SkPur (Rkh), Revākhaṇḍa, 146, 11.2 jalamadhye 'tra bhūpāla agnitīrthaṃ ca tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 155, 65.1 uvāca vacanaṃ satyaṃ sabhāmadhye hasanniva /
SkPur (Rkh), Revākhaṇḍa, 159, 58.1 tattoyaṃ bhramate tūrṇaṃ tāpīmadhye ghṛtaṃ yathā /
SkPur (Rkh), Revākhaṇḍa, 160, 5.1 tatra pravāhamadhye tu patitā tamahā nadī /
SkPur (Rkh), Revākhaṇḍa, 172, 86.1 śvabhrī tatra mahārāja jalamadhye pradṛśyate /
SkPur (Rkh), Revākhaṇḍa, 183, 12.1 ekādaśam adṛśyaṃ hi kṣetramadhye bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 186, 18.2 trailokyaṃ trāsayanti kakahakahakahair ghorarāvair anekair nṛtyantī mātṛmadhye pitṛvananilayā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 227, 44.1 tanmadhye ca mahārāja yo vrajecchuddhikāṅkṣayā /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 36.11 tad etattrividhakāraṇamadhye yad asādhāraṇaṃ kāraṇaṃ tad eva karaṇam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 49.1 gṛdhrāsthi śatruviṣṭhāṃ ca dvāramadhye nikhātayet /
UḍḍT, 1, 69.1 kanyayā peṣayeccaiva goṣṭhamadhye prayatnataḥ /
UḍḍT, 2, 57.2 jalamadhye sahā cauraṃ kurute vartiko mama //
UḍḍT, 7, 7.6 japāraktotpalaraktakaravīraraktacandanakuṅkumena gavyagomayena sapādahastabhūmiṃ saṃlipya tanmadhye caturasraṃ kārayet /
UḍḍT, 7, 7.7 raktacandanakuṅkumābhyāṃ tanmadhye vartulaṃ vitastimātraṃ bhānuṃ pūjayet /
UḍḍT, 8, 5.1 caturasraṃ catuṣkoṇaṃ tanmadhye vartulaṃ smṛtam /
UḍḍT, 8, 5.2 tanmadhye vilikhet paścād aṣṭapattraṃ sakarṇikam //
UḍḍT, 12, 40.4 udakamadhye sthitvā japaṃ karoty anāvṛṣṭikāle 'tivṛṣṭiṃ karoti /
UḍḍT, 13, 1.3 vanamadhye 'pi bhojanaṃ prāpnoti /
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
Yogaratnākara
YRā, Dh., 356.2 gomūtramadhye nikṣipya sthāpayedātape tryaham //