Occurrences

Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Kāśikāvṛtti
Abhidhānacintāmaṇi
Ayurvedarasāyana
Kathāsaritsāgara
Mṛgendraṭīkā
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Śivasūtravārtika
Śukasaptati
Rasaratnasamuccayaṭīkā

Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
Gopathabrāhmaṇa
GB, 1, 1, 26, 8.0 anvarthavācī śabdo na vyeti kadācaneti //
Buddhacarita
BCar, 4, 37.1 madhuraṃ gītamanvarthaṃ kācitsābhinayaṃ jagau /
Mahābhārata
MBh, 5, 132, 7.2 anvarthanāmā bhava me putra mā vyarthanāmakaḥ //
MBh, 12, 240, 11.2 anvarthāḥ sampravartante rathanemim arā iva //
MBh, 12, 352, 1.3 anvarthopagatair vākyaiḥ panthānaṃ cāsmi darśitaḥ //
MBh, 13, 70, 13.2 anvarthaṃ taṃ pitur madhye maharṣīṇāṃ nyavedayat //
Rāmāyaṇa
Rām, Ār, 45, 9.2 ayācatārthair anvarthair na ca yācñāṃ cakāra sā //
Rām, Ār, 69, 1.2 vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 14.2 gurvādiṣv eva vīryākhyā tenānvartheti varṇyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 6.2 anvarthanāmnas tanayān akurvan rājamantriṇaḥ //
BKŚS, 11, 73.1 atha buddhvānukūlaṃ mām iyam anvarthavedinam /
Kirātārjunīya
Kir, 11, 64.1 gurūn kurvanti te vaṃśyān anvarthā tair vasuṃdharā /
Kāmasūtra
KāSū, 3, 3, 3.19 vardhamānānurāgaṃ cākhyānake manaḥ kurvatīm anvarthābhiḥ kathābhiścittahāriṇībhiśca rañjayet /
Kāvyālaṃkāra
KāvyAl, 2, 26.1 amūni kurvate 'nvarthām asyākhyām arthadīpanāt /
Kāśikāvṛtti
Abhidhānacintāmaṇi
AbhCint, 2, 171.1 nibandhavṛttī anvarthe saṃgrahastu samāhṛtiḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 3.0 kutaḥ anvartheti kṛtvā //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 5.0 yatas teṣu kriyamāṇā vīryasaṃjñānvarthā syāt //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 6.0 anvarthatvam eva darśayati samagretyādi //
Kathāsaritsāgara
KSS, 4, 2, 18.2 nāmnānvarthena vikhyāto yo manorathadāyakaḥ //
KSS, 4, 3, 33.2 khyātā kalahakārīti nāmnānvarthena gehinī //
KSS, 6, 1, 138.1 tasyāṃ vikramasiṃhākhyo babhūvānvarthayākhyayā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 10.0 yeṣāṃ ca ye dharmā vyāpārās te nāmnaiva pradarśitāḥ anvarthena svābhidhānena sūcitās tathāpi yathāvasaraṃ vakṣyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 3.0 tayośca kalāniyatyoranvarthakalāśabdābhidheyatāṃ vaktumāha //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 1.0 yato vīryasyaiva karaṇasāmarthyaṃ tena kāraṇena gurvādiṣv evāṣṭāsu vīryākhyā anvartheti anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 15.2, 18.0 evaṃ gurvādīnām evāgragrahaṇāt gurvādiṣveva vīryākhyā 'nvarthā anugatārtheti bhaṇyate //
Tantrasāra
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
TantraS, 9, 49.0 anvarthaṃ cātra darśitaṃ tantrāloke ślokavārttike ca //
TantraS, Trayodaśam āhnikam, 7.1 anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ //
TantraS, Dvāviṃśam āhnikam, 32.2 ucchalati prāgvad iti trividho 'nvartho visargo 'yam //
Tantrāloka
TĀ, 1, 95.1 devo hyanvarthaśāstroktaiḥ śabdaiḥ samupadiśyate /
TĀ, 1, 100.2 bhairava iti gurubhirimairanvarthaiḥ saṃstutaḥ śāstre //
TĀ, 1, 115.2 saumyaraudrākṛtidhyānayogīnyanvarthakalpanāt //
TĀ, 3, 168.2 śaktiśaktimadaikātmyalabdhānvarthābhidhānake //
TĀ, 6, 31.1 iha sarvatra śabdānāmanvarthaṃ carcayedyataḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 5.1, 3.2 alaṃ kavalanenāpīty anvarthād eva bhairavaḥ //
Śukasaptati
Śusa, 9, 1.7 rājā prāhānvartho 'yaṃ puṣpahāsaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 64.3, 13.0 iyaṃ ca tīkṣṇaṃ vahnipātaṃ sahata ityanvarthākhyā //
RRSṬīkā zu RRS, 10, 11.2, 5.0 evaṃ ceyaṃ yogavāhimūṣā yogamūṣetyanvarthanāmiketi bhāvaḥ //