Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mahābhārata
Amarakośa
Harivaṃśa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa

Kāṭhakasaṃhitā
KS, 20, 6, 62.0 ya evaṃ vidvān etām uttaralakṣmāṇam upadhatte bhrātṛvyasyānanvavāyāya bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 20, 13, 7.0 ya evaṃ vidvān etāṃ caturthīṃ citim upadhatte bhrātṛvyasyānanvavāyāya bhavaty ātmanā parāsya bhrātṛvyo bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 13, 46.0 anapekṣamāṇā āyanti varuṇasyānanvavāyāya //
MS, 1, 10, 20, 57.0 anapekṣamāṇā āyanti rudrasyānanvavāyāya //
MS, 2, 5, 6, 22.0 samantam āpaḥ parivahanti rakṣasām ananvavāyāya //
Mahābhārata
MBh, 1, 69, 50.1 bharatasyānvavāye hi devakalpā mahaujasaḥ /
MBh, 1, 89, 46.3 eteṣām anvavāye tu khyātāste karmajair guṇaiḥ //
MBh, 1, 89, 55.2 jātā manor anvavāye ailavaṃśavivardhanāḥ /
MBh, 1, 127, 14.6 gautamasyānvavāye ca /
MBh, 1, 192, 21.12 anvavāye vasor jātaḥ pravaro mātsyake kule /
MBh, 1, 201, 2.1 mahāsurasyānvavāye hiraṇyakaśipoḥ purā /
MBh, 5, 112, 6.1 asti somānvavāye me jātaḥ kaścinnṛpaḥ sakhā /
MBh, 7, 119, 6.2 yador abhūd anvavāye devamīḍha iti śrutaḥ //
MBh, 12, 49, 74.1 maruttasyānvavāye tu kṣatriyāsturvasostrayaḥ /
MBh, 13, 31, 7.1 tasyānvavāye dvau rājan rājānau saṃbabhūvatuḥ /
Amarakośa
AKośa, 2, 405.1 vaṃśo 'nvavāyaḥ saṃtāno varṇāḥ syurbrāhmaṇādayaḥ /
Harivaṃśa
HV, 9, 34.1 anvavāyas tu sumahāṃs tatra tatra viśāṃ pate /
HV, 15, 34.1 tasyānvavāye mahati mahān pauravanandanaḥ /
HV, 23, 108.2 tasyānvavāyaḥ sumahān yasya nāmnā stha kauravāḥ //
HV, 23, 168.2 yasyānvavāyajo viṣṇur harir vṛṣṇikulaprabhuḥ //
HV, 27, 15.2 tasyānvavāyaḥ sumahān bhojā ye mārtikāvatāḥ //
Kirātārjunīya
Kir, 13, 37.2 prāha te nu sadṛśī divaukasām anvavāyam avadātam ākṛtiḥ //
Liṅgapurāṇa
LiPur, 1, 69, 9.2 tasyānvavāye sambhūtā bhojā vai daivatopamāḥ //
Matsyapurāṇa
MPur, 44, 15.1 yasyānvavāye sambhūto viṣṇurvṛṣṇikulodvahaḥ /
MPur, 49, 72.2 tasyānvavāye mahati mahāpauravanandanaḥ //
MPur, 50, 22.2 tasyānvavāyaḥ sumahānyasya nāmnā tu kauravāḥ //
MPur, 50, 77.2 tasyānvavāye vakṣyāmi bhaviṣye kathitānnṛpān //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 32.2 yadoḥ priyasyānvavāye malayasyeva candanam //
BhāgPur, 4, 13, 2.3 kasyānvavāye prakhyātāḥ kutra vā satramāsata //