Occurrences

Baudhāyanaśrautasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mukundamālā
Parāśarasmṛtiṭīkā
Rasendracūḍāmaṇi
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 16, 17, 5.0 te vā ete paraḥsāmānaḥ purastād vaiṣuvatāt tryaham anvaham itaḥ parāñco gṛhyante upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 5.0 athordhvaṃ vaiṣuvatāt tryaham anvaham āvṛttān eva gṛhṇāti vaiśvakarmaṇādityābhyāṃ viparyāsam //
BaudhŚS, 16, 32, 17.0 anvahaṃ sahasraṃ sahasraṃ dadāti //
Gautamadharmasūtra
GautDhS, 1, 6, 1.1 pādopasaṃgrahaṇaṃ samavāye 'nvaham //
Jaiminīyabrāhmaṇa
JB, 1, 315, 13.0 taddhaika āhuḥ kāmam evāpy anvahaṃ saṃvatsaraṃ retasyām ahiṃkṛtāṃ gāyet //
Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 8.0 śvaḥprabhṛty anvahaṃ pañcottarāṇi //
KātyŚS, 20, 4, 5.0 adhvaradīkṣaṇīyāyāś catvāri trīṇi trīṇi cāśvam adhikāni kṛṣṇājināntam anvaham //
KātyŚS, 20, 4, 28.0 tṛtīyaṃ tṛtīyam anvahaṃ dadāti bhūmipuruṣabrāhmaṇasvavarjam //
Kāṭhakasaṃhitā
KS, 11, 10, 46.0 tābhir evāsmā anvahaṃ vṛṣṭim icchati //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 8, 22.0 devatābhir evānvahaṃ vṛṣṭim acchaiti //
Pañcaviṃśabrāhmaṇa
PB, 5, 7, 2.0 yad gaurīvitenānvahaṃ stuvate vācy eva tad vācā rasaṃ dadhati //
PB, 5, 7, 6.0 saṃ vā anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate //
PB, 5, 7, 7.0 svarṇidhanam anvahaṃ bhavati //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 7, 11.0 devā vai svargaṃ lokaṃ yanto 'jñānād abibhayus ta etat sujñānam apaśyaṃs tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti //
PB, 5, 8, 4.0 plavo 'nvahaṃ bhavati //
Taittirīyasaṃhitā
TS, 5, 5, 6, 12.0 anvaham evainaṃ cinute //
Vasiṣṭhadharmasūtra
VasDhS, 27, 7.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyākramaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 41.1 anvahaṃ pṛṣṭhyaṃ ṣaḍaham upayanti //
VārŚS, 3, 2, 2, 45.1 tān anvahaṃ vihṛtān ālabhante //
VārŚS, 3, 2, 3, 6.1 anvaham abhiplavaṃ ṣaḍaham upayanti //
VārŚS, 3, 2, 7, 56.1 abhiroti saṃskṛtām anvahaṃ parīto ṣiñcatā sutam iti payasā pariṣiñcaty ekasyā dugdhena prathamāyāṃ vyuṣṭāyāṃ dvayor dvitīyasyām //
VārŚS, 3, 3, 4, 6.1 tābhir anvahaṃ yajate //
VārŚS, 3, 4, 1, 48.1 catasra ādhvarikīḥ saptāhaṃ juhoti kāya svāheti cārdhānuvākasya miśramiśrān anvahaṃ pūrṇāhutivarjam //
VārŚS, 3, 4, 3, 21.1 dhūmrā vasantāyety anuvākābhyām anvahaṃ paśubandhair iṣṭvā somānām āhareta //
Āpastambadharmasūtra
ĀpDhS, 2, 23, 1.0 bhūyāṃsaṃ vā niyamam icchann anvaham eva pātreṇa sāyaṃ prātar artham āharet //
Āpastambaśrautasūtra
ĀpŚS, 18, 8, 10.1 śvo bhūta ānumatādibhir aṣṭābhir anvahaṃ yajate //
ĀpŚS, 18, 9, 3.1 ādityaṃ carum ity etābhir anvaham iṣṭvā cāturmāsyāny ālabhate //
ĀpŚS, 18, 10, 12.1 bārhaspatyaṃ carum iti dvādaśānvahaṃ ratnināṃ havīṃṣi //
ĀpŚS, 19, 15, 17.1 divaḥśyenībhir anvahaṃ svargakāmo yajeta /
ĀpŚS, 19, 17, 17.1 yad ālabdhāyām abhraḥ syād apsu vā praveśayet sarvāṃ vā yajamāna evānvahaṃ prāśnīyāt //
ĀpŚS, 20, 1, 7.1 anvaham itarān āvahanty ā subrahmaṇyāyāḥ //
ĀpŚS, 20, 8, 8.1 saptāham anvaham audgrahaṇair vaiśvadevaiś cottaraiḥ pracarati //
ĀpŚS, 20, 9, 14.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat tryahe samaśaḥ prativibhajyānvahaṃ dadāti //
ĀpŚS, 20, 23, 9.3 teṣv anvahaṃ dvādaśāni śatāni dadāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 3, 4.0 evaṃ sthitān pragāthān pṛṣṭhyābhiplavayor anvahaṃ punaḥ punar āvartayeyuḥ //
ĀśvŚS, 7, 3, 15.0 tāsāṃ vidhānam anvaham //
ĀśvŚS, 7, 3, 20.0 pṛṣṭhya evaikaikam anvaham //
ĀśvŚS, 7, 5, 4.1 tṛtīyādiṣu pṛṣṭhyasyānvahaṃ dvitīyāni vairūpavairājaśākvararaivatāni //
ĀśvŚS, 9, 1, 9.0 ye bhūyāṃsas tryahād ahīnāḥ sahasraṃ teṣāṃ tryahe prasaṃkhyāyānvahaṃ tataḥ sahasrāṇi //
ĀśvŚS, 9, 2, 25.0 anvahaṃ pancāśaccho dakṣiṇāḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 13.2 evam evānvaham //
ŚBM, 10, 2, 5, 13.1 atha pañcamyai citeḥ asapatnā virājaś ca prathamāham upadadhāti stomabhāgā ekaikām anvaham /
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
Mahābhārata
MBh, 1, 78, 10.4 madirāvivaśāṃ kṛtvā reme śarmiṣṭhayānvaham //
MBh, 3, 199, 7.2 dve sahasre tu vadhyete paśūnām anvahaṃ tadā //
Manusmṛti
ManuS, 2, 167.2 yaḥ sragvy api dvijo 'dhīte svādhyāyaṃ śaktito 'nvaham //
ManuS, 2, 183.2 brahmacāry āhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham //
ManuS, 2, 217.1 viproṣya pādagrahaṇam anvahaṃ cābhivādanam /
ManuS, 3, 78.1 yasmāt trayo 'py āśramiṇo jñānenānnena cānvaham /
ManuS, 3, 84.2 ābhyaḥ kuryād devatābhyo brāhmaṇo homam anvaham //
ManuS, 3, 281.2 hemantagrīṣmavarṣāsu pāñcayajñikam anvaham //
ManuS, 4, 125.1 etad vidanto vidvāṃsas trayīniṣkarṣam anvaham /
ManuS, 7, 136.1 saṃrakṣyamāṇo rājñā yaṃ kurute dharmam anvaham /
ManuS, 11, 223.1 mahāvyāhṛtibhir homaḥ kartavyaḥ svayam anvaham /
ManuS, 11, 246.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 68.2 vātaghnapattrabhaṅgāmbhaḥ śītaṃ snāne 'nvahaṃ hitam //
Kāmasūtra
KāSū, 7, 1, 4.11 śatāvarīśvadaṃṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
Kūrmapurāṇa
KūPur, 1, 2, 47.1 vedābhyāso 'nvahaṃ śaktyā śrāddhaṃ cātithipūjanam /
KūPur, 2, 12, 52.1 bhikṣāmāhṛtya śiṣṭānāṃ gṛhebhyaḥ prayato 'nvaham /
KūPur, 2, 12, 56.2 brahmacāryāhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham //
KūPur, 2, 14, 33.1 viproṣya pādagrahaṇamanvahaṃ cābhivādanam /
KūPur, 2, 14, 46.2 sāmānyadhīte prīṇāti ghṛtāhutibhiranvaham //
KūPur, 2, 18, 119.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
KūPur, 2, 26, 57.2 mumukṣuṇā ca dātavyaṃ brāhmaṇebhyastathānvaham //
KūPur, 2, 28, 28.2 svādhyāyaṃ cānvahaṃ kuryāt sāvitrīṃ saṃdhyayorjapet //
Liṅgapurāṇa
LiPur, 1, 85, 197.2 aṣṭāviṃśajjapitvānnam aśnīyād anvahaṃ śuciḥ //
Viṣṇusmṛti
ViSmṛ, 32, 15.1 viproṣya pādagrahaṇam anvahaṃ cābhivādanam /
Yājñavalkyasmṛti
YāSmṛ, 1, 41.2 pitṝn madhughṛtābhyāṃ ca ṛco 'dhīte ca yo 'nvaham //
YāSmṛ, 1, 42.1 yajūṃṣi śaktito 'dhīte yo 'nvahaṃ sa ghṛtāmṛtaiḥ /
YāSmṛ, 1, 43.1 sa tu somaghṛtair devāṃs tarpayed yo 'nvahaṃ paṭhet /
YāSmṛ, 1, 44.2 pitṝṃś ca madhusarpirbhyām anvahaṃ śaktito dvijaḥ //
YāSmṛ, 1, 45.2 itihāsāṃs tathā vidyāḥ śaktyādhīte hi yo 'nvaham //
YāSmṛ, 1, 104.1 annaṃ pitṛmanuṣyebhyo deyam apy anvahaṃ jalam /
YāSmṛ, 1, 361.2 vyavahārān svayaṃ paśyet sabhyaiḥ parivṛto 'nvaham //
Śatakatraya
ŚTr, 3, 31.2 sarvatrānvaham aprayatnasulabhaṃ sādhupriyaṃ pāvanaṃ śambhoḥ satram avāyam akṣayanidhiṃ śaṃsanti yogīśvarāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 26.1 tatrānvahaṃ kṛṣṇakathāḥ pragāyatām anugraheṇāśṛṇavaṃ manoharāḥ /
BhāgPur, 1, 12, 32.2 āpūryamāṇaḥ pitṛbhiḥ kāṣṭhābhiriva so 'nvaham //
BhāgPur, 1, 16, 19.1 tasyaivaṃ vartamānasya pūrveṣāṃ vṛttim anvaham /
BhāgPur, 3, 17, 20.1 hiraṇyākṣo 'nujas tasya priyaḥ prītikṛd anvaham /
BhāgPur, 4, 15, 18.2 bhūḥ pāduke yogamayyau dyauḥ puṣpāvalimanvaham //
BhāgPur, 4, 21, 31.2 sadyaḥ kṣiṇotyanvahamedhatī satī yathā padāṅguṣṭhaviniḥsṛtā sarit //
BhāgPur, 11, 17, 50.2 devarṣipitṛbhūtāni madrūpāṇy anvahaṃ yajet //
Garuḍapurāṇa
GarPur, 1, 50, 80.2 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyākṣamāḥ //
GarPur, 1, 94, 27.1 pitṝnmadhughṛtābhyāṃ ca ṛco 'dhīte hi so 'nvaham /
GarPur, 1, 94, 28.1 saṃtarpayet pitṝn devānso 'nvahaṃ hi ghṛtāmṛtaiḥ /
GarPur, 1, 94, 29.1 itihāsāṃstathā vidyā yo 'dhīte śaktito 'nvaham /
GarPur, 1, 96, 14.2 annaṃ pitṛmanuṣyebhyo deyamapyanvahaṃ jalam //
GarPur, 1, 96, 15.1 svādhyāyamanvahaṃ kuryānna paceccānnamātmane /
Kathāsaritsāgara
KSS, 4, 2, 203.1 taṃ dṛṣṭvā cānvahaṃ tatra vāsukir bhujageśvaraḥ /
KSS, 4, 2, 207.1 iti vāsukinā proktastatheti garuḍo 'nvaham /
KSS, 6, 1, 37.2 mṛtyum āyāntam āyāntam anvahaṃ cintayāmyaham //
KSS, 6, 1, 94.2 bhṛtyannam anvahaṃ prāpyam alpam alpam upānamat //
Mukundamālā
MukMā, 1, 13.1 āmnāyābhyasanānyaraṇyaruditaṃ kṛcchravratānyanvahaṃ medaśchedapadāni pūrtavidhayaḥ sarve hutaṃ bhasmani /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 313.2 brāhmaṇakṣatriyaviśaś careyur bhaikṣyamanvaham /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 323.3 brahmacāryāharedbhaikṣyaṃ gṛhebhyaḥ prayato'nvaham //
Rasendracūḍāmaṇi
RCūM, 16, 89.2 sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham /
Ānandakanda
ĀK, 1, 3, 98.1 vīrāḥ śaktiyutāḥ pūjyāḥ ekaviṃśati cānvaham /
ĀK, 1, 15, 118.1 kṣaudrājyābhyāṃ liheddhastādanvahaṃ palamātrakam /
ĀK, 1, 15, 155.2 ā ṣaṇmāsaṃ parastāstu grāhyā caikaikaśo'nvaham //
ĀK, 1, 16, 33.2 śreṣṭhaḥ sarvarasāyaneṣu viduṣāṃ bhogārthināṃ yogināṃ siddhiṃ samyagihātanoti vapuṣaḥ saṃsevanād anvaham //
ĀK, 1, 19, 179.1 tattadṛtūktān adhikān rasān seveta cānvaham /
Śyainikaśāstra
Śyainikaśāstra, 5, 69.1 caraṇau gardabhīśāntyai saptavāsaram anvaham /
Śyainikaśāstra, 6, 9.2 suveśāścāruvasanāḥ śikṣitā bahudhānvaham //
Haribhaktivilāsa
HBhVil, 2, 155.2 tulasīmaṇimālādibhūṣādhāraṇam anvaham //
HBhVil, 2, 160.1 trikālaṃ viṣṇupūjā ca purāṇaśrutir anvaham /
HBhVil, 4, 304.1 śrīgopīcandanenaivaṃ cakrādīni budho 'nvaham /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 215.0 tasmin mukhyaṃ mahāvīraṃ prayunakty anvaham itarau //
KaṭhĀ, 3, 4, 217.0 anvaham eva yathāpūrvaṃ chandāṃsi yunakti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 16.2 rogeṇa yad rajaḥ strīṇām anvahaṃ tu pravartate //
Sātvatatantra
SātT, 4, 36.2 sadā śaśvat prītiyukto yaḥ kuryād etad anvaham //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 222.1 yady ālasyāt pramādād vā sarvaṃ paṭhitum anvaham /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 20, 6.0 anvahaṃ dakṣiṇā //