Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇusmṛti
Garuḍapurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasārṇava
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 12, 61.1 śarīre khāni yānyasmintānyādau parikalpayan /
BCar, 12, 79.2 tasmādādau vimuktaḥ san śarīrī badhyate punaḥ //
Carakasaṃhitā
Ca, Sū., 22, 21.2 pācanaistān bhiṣak prājñaḥ prāyeṇādāvupācaret //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Vim., 2, 13.1 tatra sādhyamāmaṃ praduṣṭam alasībhūtam ullekhayed ādau pāyayitvā salavaṇamuṣṇaṃ vāri tataḥ svedanavartipraṇidhānābhyām upācared upavāsayeccainam /
Ca, Vim., 7, 28.2 apakarṣaṇamevādau krimīṇāṃ bheṣajaṃ smṛtam /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Cik., 3, 291.1 tatrādau sarpiṣaḥ pānaṃ kaphapittottaro na cet /
Ca, Cik., 5, 52.1 dṛṣṭvādau svedayedyuktyā svinnaṃ ca vilayedbhiṣak /
Ca, Cik., 23, 123.2 saviśeṣacikitsitamevādau tatrocyate tu sarpāṇām //
Mahābhārata
MBh, 5, 39, 27.2 ādāveva na tat kuryād adhruve jīvite sati //
MBh, 5, 50, 52.2 vikruṣṭaṃ vidureṇādau tad etad bhayam āgatam //
MBh, 6, BhaGī 3, 41.1 tasmāttvamindriyāṇyādau niyamya bharatarṣabha /
MBh, 6, BhaGī 4, 4.3 kathametadvijānīyāṃ tvamādau proktavāniti //
MBh, 6, 63, 6.1 eṣa lokān sasarjādau devāṃścarṣigaṇaiḥ saha /
MBh, 7, 134, 79.1 ādau vā yadi vā paścāt tavedaṃ karma māriṣa /
MBh, 12, 259, 29.1 ātmaivādau niyantavyo duṣkṛtaṃ saṃniyacchatā /
MBh, 12, 284, 18.1 ye cādau brahmaṇā sṛṣṭā brāhmaṇāstapasā purā /
MBh, 12, 322, 34.1 ādāveva hi tacchāstram oṃkārasvarabhūṣitam /
Manusmṛti
ManuS, 3, 85.1 agneḥ somasya caivādau tayoś caiva samastayoḥ /
Rāmāyaṇa
Rām, Bā, 10, 15.2 ṛṣiputraṃ dadarśādau dīpyamānam ivānalam //
Agnipurāṇa
AgniPur, 14, 4.2 bhīṣmaḥ senāpatirabhūdādau dauryodhane bale //
AgniPur, 17, 7.1 apa eva sasarjādau tāsu vīryamavāsṛjat /
AgniPur, 17, 13.1 vayāṃsi ca sasarjādau parjanyaṃ cātha vaktrataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 18, 1.3 ādāveva visarpeṣu hitaṃ laṅghanarūkṣaṇam /
AHS, Cikitsitasthāna, 21, 1.3 kevalaṃ nirupastambham ādau snehairupācaret /
AHS, Cikitsitasthāna, 22, 47.2 ativṛddhyānile śastaṃ nādau snehanabṛṃhaṇam //
AHS, Cikitsitasthāna, 22, 58.2 saṃsṛṣṭe kaphapittābhyāṃ pittam ādau vinirjayet //
AHS, Utt., 6, 19.1 kaphapittabhave 'pyādau vamanaṃ savirecanam /
Daśakumāracarita
DKCar, 2, 2, 229.1 iyaṃ ca vārtā kṛtrimārtinā dhanamitreṇa carmaratnanāśamādāvevopakṣipya pārthivāya niveditā //
Kāmasūtra
KāSū, 3, 4, 33.1 svāṃ vā paricārikām ādāv eva sakhītvenāsyāḥ praṇidadhyāt //
KāSū, 5, 2, 4.1 svayam abhiyokṣyamāṇastv ādāv eva paricayaṃ kuryāt //
KāSū, 5, 3, 14.2 ādau paricayaṃ kuryāt tataśca paribhāṣaṇam /
KāSū, 6, 4, 8.1 itaḥ svayam apasṛtastato niṣkāsitāpasṛto yadyatiriktam ādau ca dadyāt tataḥ pratigrāhyaḥ //
KāSū, 6, 4, 25.1 āyatiṃ prasamīkṣyādau lābhaṃ prītiṃ ca puṣkalām /
Kātyāyanasmṛti
KātySmṛ, 1, 585.2 karmaṇā vyavahāreṇa sāntvenādau vibhāvitaḥ //
KātySmṛ, 1, 590.1 yadi hy ādāv anādiṣṭam aśubhaṃ karma kārayet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 54.1 ity evam ādau saubhāgyaṃ na jahāty eva jātucit /
Kūrmapurāṇa
KūPur, 1, 2, 27.2 ādau vedamayī bhūtā yataḥ sarvāḥ pravṛttayaḥ //
KūPur, 1, 7, 64.2 vedaśabdebhya evādau nirmame sa maheśvaraḥ //
KūPur, 2, 4, 12.2 ādāvetat pratijñātaṃ na me bhaktaḥ praṇaśyati //
KūPur, 2, 18, 85.2 ādāv oṅkāram uccārya namo'nte tarpayāmi vaḥ //
Liṅgapurāṇa
LiPur, 1, 22, 21.2 lokavaināśikī jajñe ādāveva prajā mama //
LiPur, 1, 26, 33.1 brahmayajñādatha snānaṃ kṛtvādau sarvathātmanaḥ /
LiPur, 1, 29, 70.2 ādau vedānadhītyaiva śraddhayā ca guroḥ sadā /
LiPur, 1, 38, 14.2 ṛbhuṃ sanatkumāraṃ ca sasarjādau sanātanaḥ //
LiPur, 1, 44, 49.2 ādau kuryānnamaskāraṃ tadante śivatāṃ vrajet //
LiPur, 1, 53, 46.2 aṇḍamādau mayā proktamaṇḍasyāvaraṇāni ca //
LiPur, 1, 85, 142.1 rājapratigraho ghoro buddhvā cādau viṣopamaḥ /
LiPur, 1, 88, 2.3 pañcadhā saṃsmaredādau sthāpya citte sanātanam //
LiPur, 1, 92, 83.1 ādāvatrāhamāgamya prasthito gaṇapaiḥ saha /
LiPur, 1, 96, 13.2 sāntvayan bodhayādau taṃ tena kiṃ nopaśāmyati //
LiPur, 2, 45, 12.2 ādau kṛtvā samiddhomaṃ caruṇā ca pṛthakpṛthak //
Nāradasmṛti
NāSmṛ, 1, 2, 18.2 tad ādau tu likhet sarvaṃ vādinaḥ phalakādiṣu //
Tantrākhyāyikā
TAkhy, 2, 102.1 ahaṃ cādāv eva tayor ātmagatam ālāpaṃ śrutvāharam utsṛjya kautukaparo 'vasthita āsam //
Viṣṇusmṛti
ViSmṛ, 11, 10.1 karau vimṛditavrīhes tasyādāveva lakṣayet /
ViSmṛ, 64, 30.1 ādāv eva daivena tīrthena devānāṃ tarpaṇaṃ kuryāt //
ViSmṛ, 64, 32.1 tatrādau svavaṃśyānāṃ tarpaṇaṃ kuryāt //
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 86, 3.1 tatrādāv eva vṛṣabhaṃ parīkṣeta //
Garuḍapurāṇa
GarPur, 1, 18, 12.1 arghyapātrārcanaṃ cādāvastreṇaiva tu tāḍanam /
GarPur, 1, 18, 18.1 mātṛkāśca gaṇāṃścādau nandigaṅge ca pūjayet /
GarPur, 1, 19, 1.3 sthānānyādau pravakṣyāmi nāgadaṣṭo na jīvati //
GarPur, 1, 34, 3.2 pravakṣyāmi paraṃ puṇyaṃ tadādau śṛṇu śaṅkara //
GarPur, 1, 34, 8.2 ādau snātvā tathācamya tato yāgagṛhaṃ vrajet //
GarPur, 1, 40, 2.3 ādau snātvā tathācamya hyāsane copaviśya ca //
GarPur, 1, 42, 19.2 śivatattvātmakaṃ cādau vidyātattvātmakaṃ tataḥ //
GarPur, 1, 43, 37.2 ādau dattvārghyamāditye tatra caikaṃ pavitrakam //
GarPur, 1, 50, 59.1 ādāv oṅkāramuccārya namo'nte tarpayāmi ca /
GarPur, 1, 145, 25.1 bhīṣmaḥ senāpatirabhūdādau dauryodhane bale /
Kṛṣiparāśara
KṛṣiPar, 1, 10.3 tasmādādau prayatnena vṛṣṭijñānaṃ samācaret //
Mātṛkābhedatantra
MBhT, 6, 38.1 ādāv ṛṣyādisūktena cārghyānte parameśvari /
MBhT, 6, 60.2 navākṣaraṃ mahāmantraṃ japed ādau śataṃ priye //
MBhT, 7, 55.2 ata eva maheśāni ādau liṅgaṃ prapūjayet //
MBhT, 8, 14.3 ata eva hi tatrādau śāntisvastyayanaṃ caret //
MBhT, 8, 18.2 ādau pañcākṣaraṃ mantram aṣṭottaraśataṃ japet //
MBhT, 9, 1.3 kartāraṃ varayed ādau yathoktavibhavāvadhi //
MBhT, 12, 67.2 evaṃ pūjāṃ samāpyādau śivapūjāṃ samācaret //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 437.0 atha gṛhasthāśramaṃ nirūpayituṃ tadadhikārahetu snānam ādau nirūpyate //
Rasahṛdayatantra
RHT, 2, 20.1 pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau /
RHT, 3, 10.1 ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /
RHT, 3, 21.1 dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi /
Rasaprakāśasudhākara
RPSudh, 1, 160.1 ādau tu vamanaṃ kṛtvā paścādrecanamācaret /
Rasaratnasamuccaya
RRS, 5, 99.0 ādau mantrastataḥ karma kartavyaṃ mantra ucyate //
Rasaratnākara
RRĀ, R.kh., 8, 58.1 ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam /
RRĀ, R.kh., 9, 11.2 tasmāt sarvaṃ prayatnena lauhamādau vimārayet //
RRĀ, R.kh., 9, 12.2 ādau mantrastataḥ karma yathākartavyam ucyate //
RRĀ, R.kh., 9, 40.2 pratyekena prapeṣyādau pūrvagarbhapuṭe pacet //
RRĀ, V.kh., 6, 22.1 gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān /
RRĀ, V.kh., 7, 3.2 yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā //
RRĀ, V.kh., 13, 97.1 abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam /
RRĀ, V.kh., 17, 44.2 sāraṃ drutirbhavetsatyam āvartyādau pradāpayet //
RRĀ, V.kh., 19, 19.1 sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ /
RRĀ, V.kh., 19, 86.1 tilatailaṃ vipacyādau yāvatphenaṃ nivartate /
RRĀ, V.kh., 19, 140.1 ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /
RRĀ, V.kh., 20, 128.2 mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet //
Rasendracintāmaṇi
RCint, 2, 11.0 atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //
RCint, 3, 113.2 yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau /
RCint, 3, 190.1 mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ /
RCint, 5, 1.1 ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā /
RCint, 7, 112.2 amlavargayutenādau dine gharme vibhāvayet //
RCint, 8, 62.2 kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca //
RCint, 8, 123.2 ādau tadaśmasāraṃ nirmalamekāntataḥ kuryāt //
RCint, 8, 187.1 ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam /
RCint, 8, 249.1 ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam /
Rasādhyāya
RAdhy, 1, 10.1 śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum /
Rasārṇava
RArṇ, 8, 79.1 puṭayed gandhakenādāv āmlaiśca tadanantaram /
RArṇ, 11, 7.2 tatrādau parameśāni vakṣyate bālajāraṇā //
RArṇ, 11, 8.1 gaganaṃ jārayedādau sarvasattvamataḥ param /
RArṇ, 11, 63.1 koṣṇena kāñjikenādau kṣālitaṃ vastragālitam /
RArṇ, 11, 130.1 ādau tatraiva dātavyaṃ vajramauṣadhalepitam /
RArṇ, 11, 153.1 ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam /
RArṇ, 11, 164.1 ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam /
RArṇ, 11, 210.1 śodhanaṃ sūtakasyādau grāsamānamataḥ param /
RArṇ, 14, 47.1 hemnā ca sārayitvādau candrārkaṃ lepayettataḥ /
RArṇ, 15, 12.2 ādau susvinnam ādāya pale palaśataṃ kṣipet //
RArṇ, 15, 104.1 yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /
RArṇ, 16, 65.1 ādau tu baddhasūtaṃ ca vaṅgaṃ tāraṃ manaḥśilā /
RArṇ, 18, 3.1 prātaḥ prātaḥ pibedādau tridinaṃ ghṛtasaindhavam /
Sūryaśatakaṭīkā
Tantrasāra
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
Tantrāloka
TĀ, 26, 15.1 tatrādau śiśave brūyād gurur nityavidhiṃ sphuṭam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 30, 12.1, 5.0 yat sāramādau garbhasyeti śukraśoṇitasaṃyoge jīvādhiṣṭhitamātre yat sārabhūtaṃ tatrāpi tiṣṭhati //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 1.0 idānīṃ saṃsiddharasānām adhyāyaṃ prakaṭayannāha tatrādau jvarāṅkuśanāmarasaṃ vyācaṣṭe khaṇḍitamiti //
Abhinavacintāmaṇi
ACint, 1, 12.1 ādau vikatthanārakto lubdho guruvivarjitaḥ /
Bhāvaprakāśa
BhPr, 7, 3, 157.1 iṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ /
Gheraṇḍasaṃhitā
GherS, 5, 2.1 ādau sthānaṃ tathā kālaṃ mitāhāraṃ tathāparam /
GherS, 5, 35.4 tasmād ādau nāḍīśuddhiṃ prāṇāyāmaṃ tato 'bhyaset //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 24.2 ādau tvām arcayitvā yo 'rcayatīha mahābalam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 2.0 tatrādau kacchapayantramāha atheti mṛtkuṇḍe nīraṃ nikṣipet tanmadhye mṛtkuṇḍapidhānaṃ śarāvakaṃ sthāpayet //
Haribhaktivilāsa
HBhVil, 1, 5.1 ādau sakāraṇaṃ lekhyaṃ śrīgurvāśrayaṇaṃ tataḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 65.1 vahnistrīpathisevānām ādau varjanam ācaret /
Mugdhāvabodhinī
MuA zu RHT, 2, 21.1, 2.0 ādau prathamaṃ mukhaṃ vidheyam ityadhyāhāraḥ pāradasya mukhaṃ kāryamityarthaḥ //
Rasakāmadhenu
RKDh, 1, 5, 1.1 bījasādhane gaganaṃ jārayevādau ityādivakṣyamāṇakramād abhrakagandhamākṣikādisattvapiṣṭikā nirūpyante /
RKDh, 1, 5, 43.2 ādāveva tu bījānāṃ kuryānmelaṃ yathocitam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 1.0 tatrādau svarṇādibhya utpattibhedena trividhasya gomūtragandhinaḥ tasya lakṣaṇādikamāha svarṇeti //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 23.0 ādau kṣetrīkaraṇaṃ cāvaśyakam //
RRSṬīkā zu RRS, 11, 88.2, 2.0 ādau ṣaḍguṇenābhrakajāraṇenāgnisahaḥ pārado maṇijīrṇaḥ pātanāyantreṇotthāpitaḥ sa druto bhavati //
Rasasaṃketakalikā
RSK, 1, 25.1 hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ /
RSK, 2, 31.1 vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām /
Rasataraṅgiṇī
RTar, 2, 1.1 paribhāṣādhyāyamādau yo'dhīte rasasādhakaḥ /
RTar, 2, 60.1 mānam ādau parīkṣeta yogānnirmāpayettataḥ /
Rasārṇavakalpa
RAK, 1, 338.2 ādau ca gandhakaṃ grāhyaṃ palādvaidūryasannibham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 94.1 pituḥ pūrvaṃ praṇamyādau sarveṣāṃ ca yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 129, 6.1 snātvādau pātakī brahmannatvā tu kīrtayed agham /
SkPur (Rkh), Revākhaṇḍa, 232, 55.2 tribhuvanajanavandyaṃ tvetadādau munīnāṃ kulapatipuratas tat sūtamukhyena sādhu //
Sātvatatantra
SātT, 2, 2.1 lokān nivṛttiparatāṃ pracikīrṣur ādau bhūtvā catuḥsanatayā bhagavān vimuktyai /
SātT, 2, 4.1 ādau dadhāra dharaṇīdharaṇāya dhātuḥ svāyambhuvoktiparipālakakāla eva /
Uḍḍāmareśvaratantra
UḍḍT, 9, 4.1 tatrādau tilakavidhiḥ /