Occurrences

Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Viṣṇupurāṇa
Madanapālanighaṇṭu
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Agnipurāṇa
AgniPur, 12, 10.2 sā kṣiptā bālikā kaṃsam ākāśasthābravīdidam //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 10.1 upaviṣṭā puras tasyā daśavarṣeva bālikā /
BKŚS, 11, 9.2 kuta eva parājetum abalā bālikā priyā //
BKŚS, 12, 19.2 na punar dīyate tāvad bālikā śaiśavād iti //
BKŚS, 22, 18.1 tena coktam idaṃ yādṛg bālikā kundamālikā /
BKŚS, 25, 50.2 pravrajyāgrāhaṇeneyaṃ bālikā jīvyatām iti //
BKŚS, 28, 76.1 aho sakhe salajjāsi bālikā kulapālikā /
Daśakumāracarita
DKCar, 2, 8, 196.0 anenaiva saha bālikeyaṃ svīkartavyā iti //
Viṣṇupurāṇa
ViPur, 5, 4, 12.2 ityetadbālikā prāha devakīgarbhasaṃbhavā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 184.1 bālikātibalā bhāradvājī syād akṣagandhinī /
MPālNigh, Abhayādivarga, 213.1 mācikā bālikāmbaṣṭhā śacī dantaśaṭhāmbikā /
Śukasaptati
Śusa, 5, 9.1 tataḥ sā bālikā tātavacanaṃ śrutvā prāha tāta tvayā yuktamuktam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 22.1 dūṣayeta kulaṃ kvāpi kathaṃ rakṣyā hi bālikā /