Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Tantrāloka
Śukasaptati
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra
Rasakāmadhenu

Buddhacarita
BCar, 11, 18.1 ugrāyudhaścogradhṛtāyudho 'pi yeṣāṃ kṛte mṛtyumavāpa bhīṣmāt /
BCar, 11, 33.1 yeṣāṃ kṛte vāriṇi pāvake ca kravyātsu cātmānam ihotsṛjanti /
Mahābhārata
MBh, 1, 203, 19.1 tvatkṛte darśanād eva rūpasaṃpatkṛtena vai /
MBh, 1, 204, 26.2 yathā vo nātra bhedaḥ syāt sarveṣāṃ draupadīkṛte /
MBh, 1, 215, 7.2 sagaṇastatkṛte dāvaṃ parirakṣati vajrabhṛt //
MBh, 2, 1, 6.2 so 'haṃ vai tvatkṛte kiṃcit kartum icchāmi pāṇḍava /
MBh, 2, 19, 10.1 aparihāryā meghānāṃ māgadheyaṃ maṇeḥ kṛte /
MBh, 2, 30, 18.1 tvatkṛte pṛthivī sarvā madvaśe kṛṣṇa vartate /
MBh, 2, 35, 22.2 kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ samarpitam //
MBh, 2, 42, 12.1 pitṛṣvasuḥ kṛte duḥkhaṃ sumahanmarṣayāmyaham /
MBh, 2, 51, 24.2 putrair bhinnaiḥ kalahaste dhruvaṃ syād etacchaṅke dyūtakṛte narendra //
MBh, 2, 61, 5.2 tvatkṛte kliśyate kṣudrair nṛśaṃsair nikṛtipriyaiḥ //
MBh, 2, 61, 6.1 asyāḥ kṛte manyur ayaṃ tvayi rājannipātyate /
MBh, 2, 71, 19.1 yatkṛte 'ham imāṃ prāptā teṣāṃ varṣe caturdaśe /
MBh, 2, 71, 42.2 nūnaṃ so 'yam anuprāptastvatkṛte kālaparyayaḥ //
MBh, 3, 42, 38.1 ratho mātalisaṃyukta āgantā tvatkṛte mahīm /
MBh, 3, 53, 3.2 tvatkṛte hi mayā vīra rājānaḥ saṃnipātitāḥ //
MBh, 3, 95, 6.1 na matkṛte mahīpāla pīḍām abhyetum arhasi /
MBh, 4, 3, 16.5 yathā te matkṛte śoko na bhavennṛpa tacchṛṇu /
MBh, 4, 21, 35.2 yathā na saṃtyajethāstvaṃ satyaṃ vai matkṛte vibho /
MBh, 4, 22, 5.2 hanyatāṃ śīghram asatī yatkṛte kīcako hataḥ //
MBh, 4, 22, 7.1 tato virāṭam ūcuste kīcako 'syāḥ kṛte hataḥ /
MBh, 4, 32, 45.1 tvatkṛte hyadya paśyāmi rājyam ātmānam eva ca /
MBh, 4, 39, 6.2 sairandhrīṃ draupadīṃ viddhi yatkṛte kīcakā hatāḥ //
MBh, 4, 66, 8.2 sairandhrī draupadī rājan yatkṛte kīcakā hatāḥ //
MBh, 5, 77, 14.1 asakṛccāpyahaṃ tena tvatkṛte pārtha bheditaḥ /
MBh, 5, 81, 40.1 asmatkṛte ca satataṃ yayā duḥkhāni mādhava /
MBh, 5, 95, 18.2 arocayaṃ varakṛte tathaiva bahulān ṛṣīn //
MBh, 5, 122, 57.2 tvatkṛte na vinaśyeyur ete bharatasattama //
MBh, 5, 126, 49.2 tvatkṛte na vinaśyeyuḥ kṣatriyāḥ kṣatriyarṣabha //
MBh, 5, 127, 49.2 sarvā hi pṛthivī spṛṣṭā tvat pāṇḍavakṛte vadham //
MBh, 5, 131, 19.2 udbhāvaya kulaṃ magnaṃ tvatkṛte svayam eva hi //
MBh, 5, 139, 52.2 vṛthāmṛtyuṃ na kurvīraṃstvatkṛte madhusūdana //
MBh, 5, 142, 11.1 dhig astvarthaṃ yatkṛte 'yaṃ mahāñ jñātivadhe kṣayaḥ /
MBh, 5, 144, 6.2 tvatkṛte kiṃ nu pāpīyaḥ śatruḥ kuryānmamāhitam //
MBh, 5, 169, 5.1 bhāgineyakṛte vīraḥ sa kariṣyati saṃgare /
MBh, 5, 171, 2.2 vicitravīryasya kṛte vīryaśulkā upārjitāḥ //
MBh, 5, 176, 14.2 praśādhi taṃ mahābāho yatkṛte 'haṃ suduḥkhitā //
MBh, 5, 176, 39.1 bhīṣmaṃ jahi mahābāho yatkṛte duḥkham īdṛśam /
MBh, 5, 188, 4.1 yatkṛte duḥkhavasatim imāṃ prāptāsmi śāśvatīm /
MBh, 5, 192, 18.1 tataḥ sā cintayāmāsa matkṛte duḥkhitāvubhau /
MBh, 5, 193, 51.2 śapto vaiśravaṇenāsmi tvatkṛte pārthivātmaja /
MBh, 6, BhaGī 1, 35.2 api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte //
MBh, 6, 41, 29.2 ubhayoḥ senayo rājan yudhiṣṭhirakṛte tadā //
MBh, 6, 46, 13.1 matkṛte bhrātṛsauhārdād rājyād bhraṣṭāstathā sukhāt /
MBh, 6, 48, 36.1 tvatkṛte hyeṣa karṇo 'pi nyastaśastro mahārathaḥ /
MBh, 6, 92, 5.2 dhig arthān yatkṛte hyevaṃ kriyate jñātisaṃkṣayaḥ //
MBh, 6, 103, 22.1 matkṛte bhrātṛsauhārdād rājyāt prabhraṃśanaṃ gatāḥ /
MBh, 6, 103, 22.2 parikliṣṭā tathā kṛṣṇā matkṛte madhusūdana //
MBh, 6, 103, 34.1 eṣa cāpi naravyāghro matkṛte jīvitaṃ tyajet /
MBh, 7, 10, 47.1 tathā ca matkṛte prāptaḥ kurūṇām eṣa saṃkṣayaḥ /
MBh, 7, 27, 16.2 kṛte kṣatravināśāya dhanur āyacchad arjunaḥ //
MBh, 7, 87, 6.2 tvatkṛte na ca me kiṃcid akartavyaṃ kathaṃcana //
MBh, 7, 112, 45.1 tvatkṛte hyaham adrākṣaṃ dahyamānāṃ varūthinīm /
MBh, 7, 117, 49.2 tvatkṛte puruṣavyāghra tad āśu kriyatāṃ vibho //
MBh, 7, 122, 15.2 tatkṛte hyadya paśyāmi śaratalpagataṃ kṛpam //
MBh, 7, 134, 73.1 dhig astu mama lubdhasya yatkṛte sarvabāndhavāḥ /
MBh, 7, 135, 9.2 eṣa gacchāmi saṃgrāmaṃ tvatkṛte kurunandana //
MBh, 7, 164, 31.2 tvatkṛte sukṛtāṃl lokān gaccheyaṃ bharatarṣabha //
MBh, 7, 165, 49.2 tvatkṛte vyacarat saṃkhye sa tu ṣoḍaśavarṣavat //
MBh, 8, 14, 27.2 pṛthivyāṃ pārthivānāṃ vai duryodhanakṛte mahān //
MBh, 8, 22, 27.2 tvatkṛte vartate ghoraḥ pārthivānāṃ janakṣayaḥ //
MBh, 8, 30, 66.1 vrātyānāṃ dāśamīyānāṃ kṛte 'py aśubhakarmaṇām /
MBh, 8, 49, 87.1 tvaṃ devitā tvatkṛte rājyanāśas tvatsaṃbhavaṃ vyasanaṃ no narendra /
MBh, 9, 22, 67.2 yodhāḥ paripatanti sma yathāmiṣakṛte khagāḥ //
MBh, 9, 23, 43.2 kṣayaṃ yātā hi rājāno duryodhanakṛte bhṛśam //
MBh, 9, 32, 40.1 tvatkṛte nihataḥ śete śaratalpe mahāyaśāḥ /
MBh, 9, 55, 31.1 tvatkṛte 'sau hataḥ śete śaratalpe pratāpavān /
MBh, 9, 55, 34.1 ete cānye ca bahavo nihatāstvatkṛte nṛpāḥ /
MBh, 10, 8, 19.3 tvatkṛte sukṛtāṃl lokān gaccheyaṃ dvipadāṃ vara //
MBh, 12, 7, 31.2 duryodhanakṛte hyetat kulaṃ no vinipātitam /
MBh, 12, 9, 2.1 sārthagamyam ahaṃ mārgaṃ na jātu tvatkṛte punaḥ /
MBh, 12, 17, 8.1 ekodarakṛte vyāghraḥ karoti vighasaṃ bahu /
MBh, 12, 27, 13.2 alpakālasya rājyasya kṛte mūḍhena ghātitaḥ //
MBh, 12, 44, 4.1 araṇye duḥkhavasatīr matkṛte puruṣottamāḥ /
MBh, 12, 136, 49.2 ahaṃ tvām uddhariṣyāmi prāṇāñ jahyāṃ hi te kṛte //
MBh, 12, 137, 31.2 yatkṛte pratikuryād vai na sa tatrāparādhnuyāt /
MBh, 12, 146, 14.1 pitṛvaṃśam imaṃ paśya tvatkṛte narakaṃ gatam /
MBh, 12, 147, 21.1 yathā te matkṛte kṣemaṃ labheraṃstat tathā kuru /
MBh, 12, 171, 54.1 damyanāśakṛte maṅkir amaratvaṃ kilāgamat /
MBh, 12, 192, 115.1 nāyaṃ dhārayate kiṃcijjijñāsā tvatkṛte kṛtā /
MBh, 12, 194, 10.3 iṣṭaṃ ca me syād itaracca na syād etatkṛte karmavidhiḥ pravṛttaḥ /
MBh, 12, 194, 10.4 iṣṭaṃ tvaniṣṭaṃ ca na māṃ bhajetety etatkṛte jñānavidhiḥ pravṛttaḥ //
MBh, 12, 218, 9.2 kim idaṃ tvaṃ mama kṛte utāho balinaḥ kṛte /
MBh, 12, 218, 9.2 kim idaṃ tvaṃ mama kṛte utāho balinaḥ kṛte /
MBh, 12, 254, 46.3 akāryaṃ nahuṣākārṣīr lapsyāmastvatkṛte bhayam //
MBh, 12, 324, 18.1 anenāsmatkṛte rājñā śāpaḥ prāpto mahātmanā /
MBh, 13, 9, 12.1 tatkṛte pāpikāṃ yonim āpanno 'smi plavaṃgama /
MBh, 13, 10, 51.3 matkṛte hyupadeśena tvayā prāptam idaṃ phalam //
MBh, 13, 24, 85.2 yatkṛte pratimucyante te narāḥ svargagāminaḥ //
MBh, 13, 69, 17.2 gavāṃ śatasahasraṃ vai tatkṛte gṛhyatām iti //
MBh, 13, 70, 15.2 vaivasvato 'rghyādibhir arhaṇaiśca bhavatkṛte pūjayāmāsa māṃ saḥ //
MBh, 13, 106, 24.2 dakṣiṇābhiḥ pravṛttābhir mama nāgāṃ ca tatkṛte //
MBh, 13, 110, 46.2 anṛtaṃ ca na bhāṣeta mātāpitroḥ kṛte 'pi vā //
MBh, 13, 116, 44.1 khādakasya kṛte jantuṃ yo hanyāt puruṣādhamaḥ /
MBh, 13, 119, 21.2 gobrāhmaṇakṛte prāṇān hutvātmīyān raṇājire //
MBh, 13, 120, 11.2 sukhāt sukhataraṃ prāpto bhagavaṃstvatkṛte hyaham /
MBh, 13, 137, 9.2 taṃ mamānugrahakṛte dātum arhasyanindita /
MBh, 13, 139, 11.2 utathyaṃ tu mahābhāgaṃ tatkṛte 'varayat tadā //
MBh, 14, 77, 40.2 yatkṛte bāndhavāḥ sarve mayā nītā yamakṣayam //
MBh, 14, 79, 3.2 tvatkṛte mama putreṇa bālena samitiṃjayam //
MBh, 14, 79, 4.2 yat tvatkṛte 'yaṃ patitaḥ patiste nihato raṇe //
MBh, 15, 6, 10.1 na manyur hṛdi naḥ kaścid duryodhanakṛte 'nagha /
MBh, 15, 6, 25.2 yatkṛte pṛthivīpālaḥ śete 'yam atathocitaḥ //
MBh, 15, 19, 9.1 vṛkodarakṛte cāham arjunaśca punaḥ punaḥ /
MBh, 15, 44, 40.2 uparodho bhaved evam asmākaṃ tapasaḥ kṛte //
MBh, 17, 3, 9.3 mā me śriyā saṃgamanaṃ tayāstu yasyāḥ kṛte bhaktajanaṃ tyajeyam //
MBh, 18, 1, 8.1 yatkṛte pṛthivī sarvā suhṛdo bāndhavāstathā /
MBh, 18, 1, 21.1 yatkṛte pṛthivī naṣṭā sahayā sarathadvipā /
Rāmāyaṇa
Rām, Ay, 11, 10.3 nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat //
Rām, Ay, 21, 22.1 pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ /
Rām, Ay, 27, 16.2 matkṛte na ca te śoko na bhaviṣyāmi durbharā //
Rām, Ay, 31, 35.2 yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha //
Rām, Ay, 40, 22.2 tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī //
Rām, Ay, 46, 41.1 tvatkṛte na mayā prāptaṃ rathacaryākṛtaṃ sukham /
Rām, Ay, 47, 10.1 ko hy avidvān api pumān pramadāyāḥ kṛte tyajet /
Rām, Ay, 47, 15.2 kausalyāṃ ca sumitrāṃ ca samprabādheta matkṛte //
Rām, Ay, 58, 4.2 tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat //
Rām, Ay, 66, 44.2 tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam //
Rām, Ay, 68, 3.2 yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau //
Rām, Ay, 68, 6.1 tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ /
Rām, Ay, 86, 24.1 yasyāḥ kṛte naravyāghrau jīvanāśam ito gatau /
Rām, Ay, 93, 15.1 matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ /
Rām, Ay, 99, 10.1 ṛṇān mocaya rājānaṃ matkṛte bharata prabhum /
Rām, Ār, 20, 4.1 kim etacchrotum icchāmi kāraṇaṃ yatkṛte punaḥ /
Rām, Ār, 43, 6.2 icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte //
Rām, Ār, 64, 27.2 gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam //
Rām, Ki, 16, 5.1 na ca kāryo viṣādas te rāghavaṃ prati matkṛte /
Rām, Ki, 17, 13.2 yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ //
Rām, Yu, 39, 12.1 dhiṅ māṃ duṣkṛtakarmāṇam anāryaṃ yatkṛte hyasau /
Rām, Yu, 51, 30.2 tam ahaṃ nāśayiṣyāmi yatkṛte paritapyase //
Rām, Yu, 89, 32.1 nairāśyam upagantuṃ te tad alaṃ matkṛte 'nagha /
Rām, Utt, 12, 8.1 tasyāḥ kṛte ca hemāyāḥ sarvaṃ hemapuraṃ mayā /
Rām, Utt, 13, 37.2 etanmuhūrtam eṣo 'haṃ tasyaikasya kṛte ca vai /
Rām, Utt, 16, 18.1 puṣpakasya gatiśchinnā yatkṛte mama gacchataḥ /
Rām, Utt, 71, 13.2 tvatkṛte hi mama prāṇā vidīryante śubhānane //
Rām, Utt, 100, 15.2 bhaktā bhājayitavyāśca tyaktātmānaśca matkṛte //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 24.1 nanu cittaṃ mayārādhyaṃ tasyāpi bhavataḥ kṛte /
BKŚS, 1, 84.1 mayā cātyaktadharmeṇa yat prajānāṃ kṛte kṛtam /
BKŚS, 3, 60.2 matkṛte tvām api krūra ipphakaḥ pīḍayed iti //
BKŚS, 20, 54.2 āghrātā mama sā nāsā tvatkṛte vikṛtā kṛtā //
BKŚS, 22, 272.1 trailokye 'nidratāhetor asyāḥ kāntākṛteḥ kṛte /
Daśakumāracarita
DKCar, 2, 2, 47.1 tasyaiva kṛte viśiṣṭasthānavartinaḥ kaṣṭāni tapāṃsi mahānti dānāni dāruṇāni yuddhāni bhīmāni samudralaṅghanādīni ca narāḥ samācarantīti //
DKCar, 2, 6, 22.1 sā tu paryaśrumukhī samabhyadhāt mā sma nātha matkṛte 'dhyavasyaḥ sāhasam //
DKCar, 2, 8, 41.0 ātmakukṣerapi kṛte taṇḍulairiyadbhiriyānodanaḥ sampadyate //
Harivaṃśa
HV, 5, 48.2 matkṛte na vinaśyeyuḥ prajāḥ pārthiva viddhi tat //
HV, 28, 15.2 syamantakakṛte siṃhād vadhaṃ prāpa vanecarāt //
Kirātārjunīya
Kir, 3, 26.2 yenāsya tattveṣu kṛte 'vabhāse samunmimīleva cirāya cakṣuḥ //
Kumārasaṃbhava
KumSaṃ, 8, 62.1 śakyam oṣadhipater navodayāḥ karṇapūraracanākṛte tava /
Kātyāyanasmṛti
KātySmṛ, 1, 542.2 upaplavanimitte ca vidyād āpatkṛte tu tat //
Liṅgapurāṇa
LiPur, 1, 44, 15.1 śṛṇudhvaṃ yatkṛte yūyamihāhūtā jagaddhitāḥ /
LiPur, 1, 67, 6.1 śukreṇa me samādiṣṭā devayānyāḥ kṛte jarā /
Nāradasmṛti
NāSmṛ, 2, 2, 6.2 daivarājakṛte tadvan na cet taj jihmakāritam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 107.1 strīhetornirgamo grāmāt strīkṛte krayavikrayaḥ /
Viṣṇupurāṇa
ViPur, 2, 13, 11.1 samitpuṣpakuśādānaṃ cakre devakriyākṛte /
ViPur, 3, 5, 7.2 caradhvaṃ matkṛte sarve na vicāryamidaṃ tathā //
ViPur, 4, 24, 132.1 matkṛte pitṛputrāṇāṃ bhrātṝṇāṃ cāpi vigrahāḥ /
ViPur, 5, 19, 11.2 yuvayorhi kṛte vṛddhaḥ sa kaṃsena nirasyate //
ViPur, 5, 24, 16.2 na tyaktastatkṛte 'smābhirakṛtajñadhvajo hi saḥ //
ViPur, 5, 37, 1.3 cakre duṣṭakṣitīśānāṃ tathaiva jagataḥ kṛte //
Śatakatraya
ŚTr, 3, 5.1 amīṣāṃ prāṇānāṃ tulitavisinīpatrapayasāṃ kṛte kiṃ nāsmābhir vigalitavivekair vyavasitam /
ŚTr, 3, 30.2 itthaṃ kasya kṛte kutaḥ sa vidhinā kīdṛkpadaṃ sampadāṃ svātmanyeva samāptahemamahimā merur na me rocate //
ŚTr, 3, 40.1 bhogā bhaṅguravṛttayo bahuvidhās tair eva cāyaṃ bhavastat kasyeha kṛte paribhramata re lokāḥ kṛtaṃ ceṣṭitaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 10.2 eṣa māṃ tvatkṛte vidvan kāma āttaśarāsanaḥ /
Bhāratamañjarī
BhāMañj, 13, 390.2 rājanna nityamāyuśca yatkṛte śriyamīhase //
Garuḍapurāṇa
GarPur, 1, 23, 45.2 jvālākṛte trikoṇaṃ ca catuḥkoṭiśatāni ca //
GarPur, 1, 98, 20.2 devātithyarcanakṛte pitṛtṛptyarthameva ca /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 18.2 prācīneṣu pratijanapadaṃ saṃhatāv adbhutānāṃ magnā dṛṣṭiḥ katham api sakhe matkṛte te nivāryā //
Kathāsaritsāgara
KSS, 1, 1, 57.2 mālyavantaṃ ca vijñaptiṃ kurvāṇaṃ tatkṛte gaṇam //
KSS, 1, 4, 52.2 celakhaṇḍaṃ tamekaṃ ca dattvāntarvāsasaḥ kṛte //
KSS, 1, 6, 40.2 mārjārasya kṛte dattaḥ kasyacidvaṇijo mayā //
KSS, 1, 8, 20.1 naravāhanadattasya caritaṃ śiṣyayoḥ kṛte /
KSS, 2, 4, 146.1 bhaktyā ca devasya harer mathurāvartinaḥ kṛte /
KSS, 2, 5, 69.2 svaputraguhasenasya kṛte kanyāmayācata //
KSS, 3, 1, 20.2 tad asya vatsarājasya kṛte yācāmahe vayam //
KSS, 3, 1, 37.2 tenaivam uktavān asmi tyaktvā maunaṃ bhavatkṛte //
KSS, 3, 2, 115.1 ahamevāparādhyāmi yatkṛte sumahānayam /
KSS, 3, 3, 12.1 uttiṣṭha tvatkṛte rājan prahito 'smīha viṣṇunā /
KSS, 3, 4, 235.2 priyasya mānuṣasyāsya kṛte cintāṃ ca mā kṛthāḥ //
KSS, 3, 6, 205.2 kṛtānurodhaḥ prahito yayau kuṇḍalayoḥ kṛte //
KSS, 4, 1, 58.1 iti niścitya putrasya kṛte vavre sa bhūpatiḥ /
KSS, 4, 2, 40.2 pravātadīpacapalāstathā kasya kṛte śriyaḥ //
KSS, 4, 2, 76.1 tataḥ sātiśayaṃ prāptuṃ muktāsāraṃ sa matkṛte /
KSS, 4, 2, 213.2 dehamātrakṛte mohaḥ kīdṛśo mahatām api //
KSS, 4, 2, 216.1 na kācasya kṛte jātu yuktā muktāmaṇeḥ kṣatiḥ /
KSS, 4, 3, 5.2 putri garbhakṛte cintā na kāryā kācana tvayā //
KSS, 5, 1, 4.1 rājan na rājaputrasya kṛte cintādhunā tvayā /
KSS, 5, 1, 202.1 ataḥ saṃprati mā bhūt te madvivāhakṛte tvarā /
KSS, 5, 3, 65.1 tad vrajāmi caturdaśyām āgāminyāṃ bhavatkṛte /
KSS, 5, 3, 70.2 adya gacchāmi vijñaptyai tātasyāhaṃ bhavatkṛte //
KSS, 5, 3, 81.1 yasyāḥ kṛte pravāso 'yaṃ mama saiveha tiṣṭhati /
KSS, 5, 3, 231.2 vyasṛjad devadattaṃ taṃ bhairavārcākṛte 'ṭavīm //
KSS, 6, 1, 146.1 rājñāṃ cākheṭakam api vyāyāmādikṛte matam /
KSS, 6, 1, 192.1 tūṣṇīṃ bhavāstyupāyo 'tra yatkṛte tvam ihāgataḥ /
Mātṛkābhedatantra
MBhT, 14, 11.3 yatkṛte divyavīrasya mahāmuktir bhaviṣyati //
Tantrāloka
TĀ, 21, 42.1 sābhyāsasya tadapyuktaṃ balāśvāsi na tatkṛte /
Śukasaptati
Śusa, 4, 7.2 tāmevādāya calitastatkṛte nihataḥ pathi //
Śusa, 13, 2.11 sā ca saniḥśvāsaṃ rudatī dhūlipuñjaṃ darśayitvā idamuvāca yatkṛte tvaṃ kruddhaḥ sa te dravyo 'tra dhūlyāṃ patitaḥ /
Abhinavacintāmaṇi
ACint, 1, 1.4 līlānāṭyakṛte bhuvo bhagavate kṛṣṇāya tubhyaṃ namaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 68.2 tatra śrāddhaṃ pitṛsthālyāṃ vidhivat tvatkṛte tv aham //
Janmamaraṇavicāra
JanMVic, 1, 99.3 śarīrakasyāpi kṛte mūḍhāḥ pāpāni kurvate //
Rasakāmadhenu
RKDh, 1, 2, 60.2 yasya kṛte tallauhaṃ paktavyaṃ tasya śubhadivase /