Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 7, 5.0 triṣṭubhāvantareṇa triṣṭum naividī //
ŚāṅkhĀ, 7, 4, 9.0 tatrāyam antareṇākāśaḥ //
ŚāṅkhĀ, 7, 4, 10.0 yathāsau dyāvāpṛthivyor antareṇākāśa etasminn ākāśe prāṇa āyatto bhavati yathāmuṣminn ākāśe vāyur āyatto bhavati //
ŚāṅkhĀ, 7, 11, 2.0 pṛthivyāyatanaṃ nirbhujaṃ divāyatanaṃ pratṛṇṇam antarikṣāyatanam ubhayam antareṇa //
ŚāṅkhĀ, 7, 11, 6.0 atha yadyubhayam antareṇa bruvan param upavaded antarikṣaṃ devatām āra antarikṣaṃ tvā devatāriṣyatītiyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 9.0 ubhayam antareṇobhayaṃ vyāptaṃ bhavati //
ŚāṅkhĀ, 7, 11, 10.0 annādyakāmo nirbhujaṃ brūyāt svargakāmaḥ pratṛṇṇam ubhayakāma ubhayamantareṇa //
ŚāṅkhĀ, 7, 11, 13.0 yastvevobhayam antareṇāha tasya tasya nāstyupavādaḥ //
ŚāṅkhĀ, 7, 12, 3.0 yakāravakārāvantareṇa sā saṃhiteti //