Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 47, 8.0 tam antareṇāgnīn nidhāya gārhapatya ājyaṃ vilāpyotpūya caturgṛhītaṃ gṛhītvā gatvāhavanīye samidvaty anvārabdhe juhoti //
JB, 1, 51, 4.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnīn antareṇa yuktaṃ vā viyāyāt saṃ vā careyuḥ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 51, 6.0 vajro vā etasyāgnīn vyeti yasyāntareṇa yuktaṃ vā viyāti saṃ vā caranti //
JB, 1, 51, 12.0 sa vidyād yadi me 'pi grāma evāgnīn antareṇāyāsīn naiva ma ārtir asti na riṣṭiḥ kācaneti //
JB, 1, 51, 14.0 teṣāṃ yadi kaścid antareṇa sann ejiyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 254, 5.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 12.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 29.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 41.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 47.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 307, 17.0 tad yad aiḍaṃ ca nidhanavac cāntareṇa svāraṃ kriyate tathā hāsyaitāni sarvāṇi prāṇasaṃtatāni bhavanti //
JB, 1, 313, 18.0 tad yad antareṇa varṣā vyavahitāś śāntyā eva //
JB, 1, 361, 10.0 sa eva tāv antareṇāvakāśaḥ //