Occurrences

Yogasūtrabhāṣya

Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 14.1 naikasyāṃ striyāṃ caitro rakta ity anyāsu strīṣu viraktaḥ kiṃtu tatra rāgo labdhavṛttir anyatra tu bhaviṣyadvṛttir iti //
YSBhā zu YS, 2, 4.1, 20.1 kiṃtu viśiṣṭānām evaiteṣāṃ vicchinnāditvam //
YSBhā zu YS, 2, 5.1, 18.1 yathā nāmitro mitrābhāvo na mitramātraṃ kiṃtu tadviruddhaḥ sapatnaḥ //
YSBhā zu YS, 2, 5.1, 19.1 tathāgoṣpadaṃ na goṣpadābhāvo na goṣpadamātraṃ kiṃtu deśa eva tābhyām anyad vastvantaram //
YSBhā zu YS, 2, 5.1, 20.1 evam avidyā na pramāṇaṃ na pramāṇābhāvaḥ kiṃtu vidyāviparītaṃ jñānāntaram avidyeti //
YSBhā zu YS, 4, 8.1, 5.1 kiṃtu daivānuguṇā evāsya vāsanā vyajyante //
YSBhā zu YS, 4, 15.1, 1.2 tat khalu naikacittaparikalpitaṃ nāpy anekacittaparikalpitaṃ kiṃtu svapratiṣṭham /