Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 7, 12, 4.0 tad āhuḥ katham agnīn anvādadhāno 'nvāhāryapacanam āhārayait nāhārayait iti //
AB, 7, 12, 5.0 āhārayed ity āhuḥ prāṇān vā eṣo 'bhyātmaṃ dhatte yo 'gnīn ādhatte teṣām eṣo 'nnādatamo bhavati yad anvāhāryapacanas tasminn etām āhutiṃ juhoty agnaye 'nnādāyānnapataye svāheti //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 18.1 purādityasyāstamayād gārhapatyam upasamādhāyānvāhāryapacanam āhṛtya jvalantam āhavanīyam uddhṛtya gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā samidvaty āhavanīye pūrṇāhutiṃ juhoti /
BaudhDhS, 2, 18, 8.3 tasya prāṇo gārhapatyo 'pāno 'nvāhāryapacano vyāna āhavanīya udānasamānau sabhyāvasathyau /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 7.0 trīṇi kāṣṭhāni gārhapatye 'bhyādadhāti trīṇy anvāhāryapacane trīṇy āhavanīye //
BaudhŚS, 1, 4, 4.1 evam evānvāhāryapacanaṃ paristṛṇāti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 2, 6, 8.0 evam evānvāhāryapacanasyāyatanam uddhanti //
BaudhŚS, 4, 10, 22.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ hutvā na phalīkaraṇahomena carati //
BaudhŚS, 18, 8, 3.0 adya rohiṇyeti pūrvāgnim anvavasyaty uttapanīyaṃ śālīno 'nvāhāryapacanam āhitāgniḥ //
BaudhŚS, 18, 16, 4.0 atha citrayeti pūrvāgnim anvavasyaty uttapanīyaṃ śālīno 'nvāhāryapacanam āhitāgniḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 7, 8.1 dakṣiṇapūrveṇānvāhāryapacanam uttarāpareṇa vā dakṣiṇāprācīm ekasphyāṃ vedim uddhatyāvokṣya sakṛd ācchinnena barhiṣā stṛṇāti /
Chāndogyopaniṣad
ChU, 4, 12, 1.1 atha ha enam anvāhāryapacano 'nuśaśāsa āpo diśo nakṣatrāṇi candramā iti /
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 26, 15.3 karmeti gārhapatyaḥ śama ity āhavanīyo dama ity anvāhāryapacanaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 46, 21.0 nānāsthālyor agnī opya hareyur anvāhāryapacanād ulmukam //
JB, 1, 49, 12.0 atha yathānvāhāryapacanas tad enaṃ pitṛlokaḥ pratyāgacchati //
JB, 1, 51, 10.0 tasyāyam eva loko gārhapatyo bhavaty antarikṣaloko 'nvāhāryapacano 'sāv eva loka āhavanīyaḥ //
JB, 1, 60, 11.0 sa vyutkrāmatety uktvānvāhāryapacanaṃ paricchādayitavai brūyāt //
JB, 1, 358, 14.0 atha yadīṣṭipaśubandheṣu vā darśapūrṇamāsayor vā bhuvaḥ svāhety anvāhāryapacane juhavātha //
Jaiminīyaśrautasūtra
JaimŚS, 23, 9.0 anvāhāryapacana ādhīyamāne yajñāyajñīyam //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 5.0 catasro 'nvāhāryapacane //
KauṣB, 6, 6, 11.0 caturgṛhītam ājyaṃ gṛhītvānvāhāryapacane prāyaścittāhutiṃ juhuyāddhaviryajña āgnīdhrīye saumye 'dhvare bhuvaḥ svāheti //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 4.7 athānvāhāryapacanam /
TB, 1, 1, 4, 5.7 te 'nvāhāryapacanam agra ādadhata /
TB, 1, 1, 4, 7.6 athānvāhāryapacanam /
TB, 1, 1, 8, 1.5 vātaḥ prāṇa ity anvāhāryapacanam /
TB, 1, 1, 8, 4.10 vātaḥ prāṇa ity anvāhāryapacanam //
TB, 1, 1, 10, 5.6 yad anvāhāryapacane 'nvāhāryaṃ pacanti /
Taittirīyasaṃhitā
TS, 1, 6, 7, 7.0 anvāhāryapacanaḥ pitṝṇām //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 10, 14.0 tvat pitāra ity anvāhāryapacanam //
VaikhŚS, 3, 2, 5.0 adhvaryur mayi devā ity anvāhāryapacanam anvādadhāti //
VaikhŚS, 10, 6, 5.0 āhavanīyaṃ gārhapatyam anvāhāryapacanaṃ cānvādhāyedhmābarhiṣī //
Vārāhaśrautasūtra
VārŚS, 2, 1, 4, 3.1 mṛnmayīs tryālikhitāś caturaśrā dakṣiṇāvṛtaḥ savyāvṛta ṛjulekhāś ca nirmanthyena lohinīḥ pacanty anvāhāryapacanena vā //
Āpastambadharmasūtra
ĀpDhS, 2, 7, 2.0 yo 'tithīnām agniḥ sa āhavanīyo yaḥ kuṭumbe sa gārhapatyo yasmin pacyate so 'nvāhāryapacanaḥ //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 4.3 uttarayā gārhapatyam uttarayānvāhāryapacanam //
ĀpŚS, 6, 2, 14.1 tathānvāhāryapacanaṃ yadi mathitvāhito bhavati //
ĀpŚS, 6, 13, 4.1 agne 'dābhya pariṣadya juṣasva svāheti sruveṇānvāhāryapacane juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 6, 24, 3.3 annaṃ no budhnya pāhi tan no gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam //
ĀpŚS, 6, 24, 6.2 annaṃ me budhnya pāhi tan me gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam /
ĀpŚS, 6, 26, 2.1 annaṃ no budhnyājūgupas tan naḥ punar dehīty anvāhāryapacanam abhiprāṇyāntarāgnī tiṣṭhañ japati yathā pravatsyadupasthāne //
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 19, 1, 15.1 uttaravedyāṃ kriyamāṇāyāṃ pratiprasthātā cātvālāt purīṣam āhṛtya dakṣiṇenottaravediṃ kharaṃ kṛtvāgreṇānvāhāryapacanaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 6.4 dakṣiṇā vā hy enaṃ haranty anvāhāryapacano bhaviṣyatīty anu vā gamayanti //
ŚBM, 2, 2, 2, 18.3 vyāno 'nvāhāryapacanaḥ //
ŚBM, 5, 2, 3, 2.2 anumatyai havir aṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena śamyām piṣyamāṇānām avaśīyante piṣṭāni vā taṇḍulā vā tānt sruve sārdhaṃ saṃvapaty anvāhāryapacanād ulmukam ādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ veriṇaṃ vindati śvabhrapradaraṃ vā //
ŚBM, 5, 2, 4, 15.2 apāmārgataṇḍulān ādatte 'nvāhāryapacanād ulmukam ādadate tena prāñco vodañco vā yanti tad agniṃ samādhāya juhoti //
ŚBM, 13, 4, 3, 4.0 saṃpreṣyādhvaryuḥ prakramān juhoti anvāhāryapacane vāśvasya vā padam parilikhya yatarathāsya tatrāvṛdbhavati pūrvā tveva sthitiḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 10, 8, 3.0 apāno gārhapatyo vyāno 'nvāhāryapacano mano dhūmo manyur arcir dantā aṅgārāḥ śraddhā payo vāk samit satyam āhutiḥ prajñātmā sa rasaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 9.1 atha yadi yajuṣṭa ulbaṇaṃ kriyetānvāhāryapacanaṃ paretya bhuvaḥ svāheti juhuyāt /
ṢB, 1, 5, 9.2 antarikṣaloko vā anvāhāryapacano 'ntarikṣaloko yajurvedaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 7, 13.0 paścād anvāhāryapacanād yajamānaḥ pratyaṅ tiṣṭhann ādityam upatiṣṭhate satyartāya tvā dakṣiṇāṃ nayānīti sāyam //
ŚāṅkhŚS, 2, 7, 15.0 uttareṇānvāhāryapacanaṃ yajamānasya saṃcaraḥ //
ŚāṅkhŚS, 2, 8, 7.0 anvāhāryapacanena vīreṇeti strīvatsāyām //
ŚāṅkhŚS, 2, 10, 2.4 agnaye 'nnādāya annapataye svāhety anvāhāryapacane caturthī //
ŚāṅkhŚS, 2, 12, 5.0 somānaṃ svaraṇam iti tṛcenottarato 'nvāhāryapacanam //
ŚāṅkhŚS, 2, 13, 5.0 abhayaṃ te 'bhayaṃ no 'stu prāṇena tvopatiṣṭhe vyānam upaimyāyuś cety anvāhāryapacanam //
ŚāṅkhŚS, 2, 14, 3.0 atharya pituṃ me pāhi pitryān mā bhayāt pāhīty anvāhāryapacanam //
ŚāṅkhŚS, 2, 15, 4.3 atharya pituṃ me 'jugupas taṃ me pāhyeva pitryān mā bhayād ajugupas tasmān mā pāhy evety anvāhāryapacanam //
ŚāṅkhŚS, 4, 14, 15.0 anvāhāryapacane kavoṣṇau kṛtvāti dravetyṛgbhyāṃ pāṇyor ādhāya //