Occurrences

Rasārṇava

Rasārṇava
RArṇ, 1, 46.2 bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ //
RArṇ, 2, 41.2 ekānte nirmale hṛdye nānāpuṣpadrumānvite //
RArṇ, 2, 47.2 atha pakṣe site devi candratārābalānvite //
RArṇ, 2, 78.2 kalaśaṃ sthāpayeddevi payaḥpūrṇaṃ phalānvitam //
RArṇ, 2, 105.1 evaṃ śubhāśubhaṃ jñātvā devatānugrahānvitaḥ /
RArṇ, 3, 11.1 yoginīṣaṭkasaṃyuktaṃ saptaviṃśatkramānvitam /
RArṇ, 4, 8.2 īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām //
RArṇ, 4, 41.2 saiva chidrānvitā mandā gambhīrā sāraṇocitā //
RArṇ, 5, 7.2 etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ /
RArṇ, 6, 31.1 vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /
RArṇ, 6, 97.1 kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite /
RArṇ, 6, 135.1 vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam /
RArṇ, 8, 27.2 kadalīkandatoyena mardayeṭṭaṅkaṇānvitam /
RArṇ, 8, 83.2 pāṭalīpippalīkāmakākatuṇḍīrasānvitam //
RArṇ, 10, 45.1 triphalāvahnimūlatvāt gṛhakanyārasānvitam /
RArṇ, 10, 51.1 kārpāsapattraniryāse svinnas trikaṭukānvite /
RArṇ, 11, 37.1 somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /
RArṇ, 11, 171.1 tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite /
RArṇ, 11, 193.2 cārayedrasarājasya jārayet kanakānvitaiḥ //
RArṇ, 12, 245.3 dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam /
RArṇ, 15, 72.2 dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam //
RArṇ, 15, 75.2 dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam //
RArṇ, 15, 175.2 śūlinīrasasaṃyuktaṃ peṣayet saindhavānvitam //
RArṇ, 17, 70.1 tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam /
RArṇ, 18, 9.2 tailaṃ nirmathya deveśi dvicatuḥṣaṭpalānvitam //
RArṇ, 18, 34.2 vajravaikrāntajīrṇaṃ tu bhakṣayet sarpiṣānvitam //