Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 9, 34.1 tattadrasānvitaṃ tasya trayāṇāṃ dehadhāraṇam /
LiPur, 1, 29, 16.2 svānsvānvicitrān valayānpravidhya madānvitā bandhujanāṃś ca jagmuḥ //
LiPur, 1, 29, 17.2 śākhāvicitrān viṭapānprasiddhānmadānvitā bandhujanāṃstathānyāḥ //
LiPur, 1, 34, 27.2 rūpānvitāś ca viprendrāḥ sadā yogīndraśaṅkayā //
LiPur, 1, 35, 12.1 yathā vajradharaḥ śrīmānbalavāṃstamasānvitaḥ /
LiPur, 1, 39, 27.2 teṣveva jāyate tāsāṃ gandhavarṇarasānvitam //
LiPur, 1, 40, 16.1 śūdrānabhyarcayantyalpaśrutabhāgyabalānvitāḥ /
LiPur, 1, 42, 20.2 mantrairmāheśvaraiḥ stutvā sampraṇemurmudānvitāḥ //
LiPur, 1, 43, 8.1 mitrāvaruṇanāmānau tapoyogabalānvitau /
LiPur, 1, 43, 28.2 madbalaścaiva bhavitā mahāyogabalānvitaḥ //
LiPur, 1, 48, 34.1 navavarṣānvitaścaiva nadīnadagirīśvaraiḥ /
LiPur, 1, 51, 3.2 pārijātakasampūrṇe nānāpakṣigaṇānvite //
LiPur, 1, 51, 4.2 nitambapuṣpasālambe naikasattvagaṇānvite //
LiPur, 1, 51, 15.2 brahmendraviṣṇusaṃkāśair aṇimādiguṇānvitaiḥ //
LiPur, 1, 51, 23.1 jāṃbūnadamayaiḥ padmairgandhasparśaguṇānvitaiḥ /
LiPur, 1, 59, 1.2 etacchrutvā tu munayaḥ punastaṃ saṃśayānvitāḥ /
LiPur, 1, 65, 8.2 pūyaśoṇitasampūrṇaṃ kṛmīṇāṃ nicayānvitam //
LiPur, 1, 65, 31.1 mānaveyo mahābhāgaḥ strīpuṃsorlakṣaṇānvitaḥ /
LiPur, 1, 68, 24.1 jajñe citrarathastasya putraḥ karmabhir anvitaḥ /
LiPur, 1, 70, 88.2 dharmeṇa cāpratīpena vairāgyeṇa ca te 'nvitāḥ //
LiPur, 1, 70, 191.2 teṣāṃ dvādaśa te vaṃśā divyā devaguṇānvitāḥ //
LiPur, 1, 70, 317.1 evamukto 'bravīdenaṃ nāhaṃ mṛtyujarānvitāḥ /
LiPur, 1, 76, 57.1 gaṅgayā sahitaṃ caiva vāmotsaṅge 'ṃbikānvitam /
LiPur, 1, 81, 10.1 kṛtvā haimaṃ śubhaṃ padmaṃ karṇikākesarānvitam /
LiPur, 1, 89, 52.2 vastraśaucānvitaḥ kuryātsarvakāryāṇi vai dvijāḥ //
LiPur, 1, 89, 67.2 avyāptaṃ yadamedhyena gandhavarṇarasānvitam //
LiPur, 1, 89, 113.2 puṃsastrāṇānvitaṃ putraṃ tathābhūtaṃ prasūyate //
LiPur, 1, 96, 6.1 tāvadbhir abhito vīrairnṛtyadbhiś ca mudānvitaiḥ /
LiPur, 1, 103, 8.1 udvāhaḥ śaṅkarasyeti jagmuḥ sarvā mudānvitāḥ /
LiPur, 1, 103, 12.2 udvāhaḥ śaṅkarasyeti tatrājagmurmudānvitāḥ //
LiPur, 2, 1, 11.2 agāyata hariṃ tatra tālavarṇalayānvitam //
LiPur, 2, 1, 65.2 gānaṃ śṛṇoti niyato matkīrticaritānvitam //
LiPur, 2, 1, 69.1 mandaṃ mandasmitā devī vicitrābharaṇānvitā /
LiPur, 2, 3, 11.1 snigdhakaṇṭhasvarās tatra samāsīnā mudānvitāḥ /
LiPur, 2, 3, 32.2 agāyata hariṃ tatra tālavarṇalayānvitam //
LiPur, 2, 3, 45.2 tasmin kāle tvimaṃ dehaṃ khādannityaṃ kṣudhānvitaḥ //
LiPur, 2, 6, 16.3 śṛṇu duḥsaha sarvatra akīrtiraśubhānvitā //
LiPur, 2, 22, 18.2 vāmahastagatair adbhir gandhasiddhārthakānvitaiḥ //
LiPur, 2, 27, 19.2 aṣṭapatraṃ sitaṃ vṛttaṃ karṇikākesarānvitam //
LiPur, 2, 27, 36.1 aṣṭapatraṃ likhetteṣu karṇikākesarānvitam /
LiPur, 2, 28, 49.2 śobhopaśobhāsampannaṃ karṇikākesarānvitam //
LiPur, 2, 31, 3.1 padmamaṣṭadalaṃ kuryātkarṇikākesarānvitam /
LiPur, 2, 35, 3.2 śatena vā prakartavyā sarvarūpaguṇānvitā //
LiPur, 2, 39, 4.2 tanmadhyadeśe saṃsthāpya turaṅgaṃ svaguṇānvitam //
LiPur, 2, 47, 21.2 utthāpya svastikaṃ dhyāyenmaṇḍape lakṣaṇānvite //
LiPur, 2, 54, 32.1 triyaṃbakasamo nāsti devo vā ghṛṇayānvitaḥ /
LiPur, 2, 55, 9.2 nāḍīśuddhyadhiko yastu recakādikramānvitaḥ //