Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 10, 2.1 maṇḍale padmagarbhe ca caturdvāri rajo'nvite /
GarPur, 1, 23, 44.1 tālusthānaṃ ca padmaṃ ca aghoro vidyayānvitaḥ /
GarPur, 1, 36, 9.2 mahāvyāhṛtisaṃyuktāṃ gāyattrīṃ praṇavānvitām //
GarPur, 1, 38, 12.1 asikheṭānvitau hastau gadādaṇḍayutau parau /
GarPur, 1, 38, 13.1 khaṅkhaghaṇṭānvitau cānyau dhvajadaṇḍayutau parau /
GarPur, 1, 38, 13.2 anyau paraśucakrāḍhyau ḍamarudarpaṇānvitau //
GarPur, 1, 38, 14.1 śaktihastāśritau cānyau raṭoṇī musalānvitau /
GarPur, 1, 45, 31.2 brahmā caturmukho daṇḍī kamaṇḍaluyugānvitaḥ //
GarPur, 1, 47, 44.1 candraśālānvitā kāryā bherīśikharasaṃyutā /
GarPur, 1, 47, 47.1 prāvṛtā jagatī kāryā phalapuṣpajalānvitā /
GarPur, 1, 50, 46.2 drupadāṃ vā trirabhyasyed vyāhṛtipraṇavānvitām //
GarPur, 1, 50, 52.1 athopatiṣṭhedādityam ūrdhvapuṣpānvitāñjalim /
GarPur, 1, 65, 34.1 unnatairbhogino nimnairniḥsvāḥ pīnairdhanānvitāḥ /
GarPur, 1, 65, 107.2 rekhānvitaṃ tvavidhavāṃ kuryāt saṃbhoginīṃ striyam /
GarPur, 1, 68, 31.1 ṣaṭkoṭi śuddham amalaṃ sphuṭatīkṣṇadhāraṃ varṇānvitaṃ laghu supārśvam apetadoṣam /
GarPur, 1, 68, 51.1 yadyapi viśīrṇakoṭiḥ sabindurekhānvito vivarṇo vā /
GarPur, 1, 69, 12.1 tejo'nvitāḥ puṇyakṛto bhavanti muktāphalasyāhiśirobhavasya /
GarPur, 1, 79, 2.2 mṛṇālaśaṅkhadhavalaṃ kiṃcid varṇāntaranvitam //
GarPur, 1, 92, 5.2 cakreṇa cānvitaḥ śānto gadāhastaḥ śubhānanaḥ //
GarPur, 1, 92, 9.1 śrīvatsakaustubhayuto lakṣmīvandyekṣaṇānvitaḥ /
GarPur, 1, 95, 4.2 savarṇaḥ śrotriyo vidvānvaro doṣānvito na ca //
GarPur, 1, 98, 2.1 brahmavettā ca tebhyo 'pi pātraṃ vidyāt tapo'nvitāḥ /
GarPur, 1, 107, 8.2 tilājyaṃ na vikrīṇīta sūnāyajñamaghānvitaḥ //
GarPur, 1, 108, 29.2 dehe ca bālyādivayo'nvite ca kālāvṛto 'sau labhate dhṛtiṃ kaḥ //
GarPur, 1, 112, 20.2 dāmbhikaḥ kapaṭī caiva śaṭhaśca spṛhayānvitaḥ /
GarPur, 1, 118, 5.1 saktupātrāṇi caitrādau śrāvaṇādau ghṛtānvitān /
GarPur, 1, 129, 8.1 samāpte śayanaṃ dadyādgṛhaṃ copaskarānvitam /
GarPur, 1, 129, 11.1 caturthyāṃ sitamāghādau nirāhāro vratānvitaḥ /
GarPur, 1, 132, 7.1 śaktito dakṣiṇaṃ dadyātkarkarīṃ taṇḍulānvitām /
GarPur, 1, 136, 5.1 māsi bhādrapade śuklā dvādaśī śravaṇānvitā /
GarPur, 1, 136, 7.1 sitavastrayugacchannaṃ chatropānadyugānvitam /
GarPur, 1, 143, 12.2 saṃskṛtya bharataścāgādrāmamāha balānvitaḥ //
GarPur, 1, 145, 23.1 nāptavantaḥ kurukṣetre yuddhaṃ cakrurbalānvitāḥ /
GarPur, 1, 147, 37.2 varṣāsu māruto duṣṭaḥ pittaśleṣmānvitaṃ jvaram //
GarPur, 1, 147, 51.2 sa pratyanīko viṣamaṃ yasmādvṛddhikṣayānvitaḥ //
GarPur, 1, 156, 29.1 gudāṅkurā bahvanilāḥ śuṣkāś cimacimānvitāḥ /
GarPur, 1, 159, 27.2 antonnatā madhyanimnā akledasurujānvitā //
GarPur, 1, 161, 21.2 koṣṭhaṃ prāpya vikurvāṇāḥ śoṣamūrchābhramānvitam //
GarPur, 1, 161, 39.1 tatkopādudaraṃ tṛṣṇāgudasnutirujānvitam /
GarPur, 1, 161, 45.1 pakṣācca jātasalilaṃ viṣṭambhopadravānvitam /
GarPur, 1, 162, 15.2 purīṣaṃ kṛmivanmuñcedbhinnaṃ sāstraṃ kaphānvitam //
GarPur, 1, 164, 16.2 sthiraṃ satyānaṃ guru snigdhaṃ śvetaraktaṃ malānvitam //
GarPur, 1, 164, 25.2 raktāktamaṇḍalaṃ pāṇḍu kaṇḍūdāharujānvitam //
GarPur, 1, 164, 27.1 visphoṭapiṭikā pāmā kaṇḍūkledarujānvitāḥ /
GarPur, 1, 166, 40.1 āmabaddhāyanaḥ kuryātsaṃstabhyāṅgaṃ kaphānvitaḥ /
GarPur, 1, 168, 11.1 hāridraṃ haritatvaṃ ca pittaliṅgānvitairnaraḥ /