Occurrences

Lalitavistara
Mahābhārata
Manusmṛti
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Tantrāloka
Ānandakanda
Śukasaptati
Bhāvaprakāśa
Haribhaktivilāsa
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 3, 51.2 varṇanti māyāṃ jananīṃ guṇānvitāṃ pratirūpa sā śākyakulanandanasya //
Mahābhārata
MBh, 1, 112, 28.1 darśayasva naravyāghra sādhu mām asukhānvitām /
MBh, 1, 191, 12.2 tathā bhūyo 'bhinandiṣye sūtaputrāṃ guṇānvitām //
MBh, 2, 17, 1.7 yo māṃ bhaktyā likhet kuḍye saputrāṃ yauvanānvitām /
MBh, 3, 61, 49.1 tyaktaśriyaṃ bhartṛhīnām anāthāṃ vyasanānvitām /
MBh, 3, 258, 16.2 rājadhānīniveśaṃ ca laṅkāṃ rakṣogaṇānvitām //
MBh, 3, 279, 17.1 satyavān api bhāryāṃ tāṃ labdhvā sarvaguṇānvitām /
MBh, 5, 111, 1.3 śāṇḍilīṃ brāhmaṇīṃ tatra dadṛśāte tapo'nvitām //
MBh, 6, 5, 19.1 ya etāṃ veda gāyatrīṃ puṇyāṃ sarvaguṇānvitām /
MBh, 9, 62, 10.1 cintayāno mahābhāgāṃ gāndhārīṃ tapasānvitām /
MBh, 12, 124, 12.1 dṛṣṭvā ca tāṃ sabhāṃ divyāṃ divyapuṣpaphalānvitām /
MBh, 12, 212, 22.1 vāk tu śabdaviśeṣārthaṃ gatiṃ pañcānvitāṃ viduḥ /
MBh, 13, 20, 71.1 atharṣir abhisamprekṣya striyaṃ tāṃ jarayānvitām /
MBh, 13, 57, 40.2 rūpānvitāṃ pakṣavatīṃ manojñāṃ bhāryām ayatnopagatāṃ labhet saḥ //
MBh, 13, 61, 58.1 mahīṃ sphītāṃ dadad rājā sarvakāmaguṇānvitām /
MBh, 13, 65, 51.1 na kṛśāṃ pāpavatsāṃ vā vandhyāṃ rogānvitāṃ tathā /
MBh, 13, 82, 30.1 athāham abruvaṃ tatra devīṃ tāṃ tapasānvitām /
Manusmṛti
ManuS, 3, 4.2 udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām //
ManuS, 7, 77.1 tad adhyāsyodvahed bhāryāṃ savarṇāṃ lakṣaṇānvitām /
ManuS, 7, 77.2 kule mahati sambhūtāṃ hṛdyāṃ rūpaguṇānvitām //
Agnipurāṇa
AgniPur, 18, 1.3 ajījanatsa tāṃ kanyāṃ śatarūpāṃ tapo'nvitām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 22.1 daśamūlarase tadvat pañcakolaguḍānvitām /
AHS, Cikitsitasthāna, 3, 37.1 sādhitāṃ tena peyāṃ vā suśītāṃ madhunānvitām /
AHS, Cikitsitasthāna, 8, 59.1 pathyāṃ vā pippalīyuktāṃ ghṛtabhṛṣṭāṃ guḍānvitām /
AHS, Cikitsitasthāna, 8, 62.1 pibet surāṃ vā hapuṣāpāṭhāsauvarcalānvitām /
AHS, Cikitsitasthāna, 12, 5.2 dhātrīrasaplutāṃ prāhṇe haridrāṃ mākṣikānvitām //
AHS, Utt., 33, 42.2 karoti dāhapākoṣāpūtigandhijvarānvitām //
AHS, Utt., 40, 30.2 yaḥ payasyāṃ payaḥsiddhāṃ khāden madhughṛtānvitām //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 91.1 praśastair anvitāṃ tatra pradeśaiḥ puṣkarādibhiḥ /
Kāmasūtra
KāSū, 5, 5, 14.1 apratipadyamānāṃ svayam eveśvara āgatyopacāraiḥ sānvitāṃ rañjayitvā sambhūya ca sānurāgaṃ visṛjet /
Kūrmapurāṇa
KūPur, 2, 18, 66.1 drupadāṃ vā trirabhyasyed vyāhṛtipraṇavānvitām /
Matsyapurāṇa
MPur, 93, 24.1 mṛdamānīya viprendra sarvauṣadhijalānvitām /
MPur, 100, 19.1 nivedayantī gurave śayyāṃ copaskarānvitām /
MPur, 101, 21.2 yāvadabdaṃ punardadyāddhenuṃ jalaghaṭānvitām //
MPur, 101, 49.1 yaścobhayamukhīṃ dadyātprabhūtakanakānvitām /
Suśrutasaṃhitā
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Cik., 24, 130.2 vayorūpaguṇopetāṃ tulyaśīlāṃ kulānvitām //
Su, Ka., 7, 23.1 kṣaudreṇa triphalāṃ lihyādbhadrakāṣṭhajaṭānvitām /
Su, Utt., 44, 17.1 ayorajovyoṣaviḍaṅgacūrṇaṃ lihyāddharidrāṃ triphalānvitāṃ vā /
Su, Utt., 49, 27.1 dadhittharasasaṃsaktāṃ pippalīṃ mākṣikānvitām /
Su, Utt., 55, 31.1 surāṃ sauvarcalavatīṃ bījapūrarasānvitām /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 27.1 ātmajām asitāpāṅgīṃ vayaḥśīlaguṇānvitām /
Garuḍapurāṇa
GarPur, 1, 36, 9.2 mahāvyāhṛtisaṃyuktāṃ gāyattrīṃ praṇavānvitām //
GarPur, 1, 50, 46.2 drupadāṃ vā trirabhyasyed vyāhṛtipraṇavānvitām //
GarPur, 1, 132, 7.1 śaktito dakṣiṇaṃ dadyātkarkarīṃ taṇḍulānvitām /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 2.3 tato vinītāṃ kalyāṇīṃ kularūpavayo'nvitām /
Kathāsaritsāgara
KSS, 2, 3, 48.1 tatrasthaḥ kanyakāmekāmapaśyat strīśatānvitām /
KSS, 4, 1, 129.2 āśvāsayāmāsa sa tāṃ bālakadvitayānvitām //
Kṛṣiparāśara
KṛṣiPar, 1, 16.2 kuryāt śasyānvitāṃ pṛthvīṃ nairujyaṃ cāpi mānave //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 468.3 udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām //
Rasamañjarī
RMañj, 7, 27.1 kṣīraṃ pītvā ramedrāmāṃ kāmākulakulānvitām /
Rasaratnasamuccaya
RRS, 9, 17.2 īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām //
RRS, 9, 41.1 vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /
Rasendracūḍāmaṇi
RCūM, 5, 20.2 sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām //
Rasārṇava
RArṇ, 4, 8.2 īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām //
Tantrāloka
TĀ, 17, 72.2 pūrṇāṃ samayapāśākhyabījadāhapadānvitām //
Ānandakanda
ĀK, 1, 17, 80.1 yadvā dhātrīphalarasairgostanīṃ śarkarānvitām /
ĀK, 1, 26, 131.1 vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām /
Śukasaptati
Śusa, 23, 35.1 tattvaṃ punaḥ potaṃ bhṛtaṃ kṛtvā māṃ putrānvitāṃ tatra preṣaya /
Bhāvaprakāśa
BhPr, 7, 3, 41.1 vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām /
Haribhaktivilāsa
HBhVil, 2, 41.2 gadādharākṛtiṃ kuryād vidhivan mekhalānvitām //
Rasakāmadhenu
RKDh, 1, 1, 44.1 vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /
RKDh, 1, 1, 68.1 sūkṣmacchidrānvitāṃ tatra samāropya tripādikām /
RKDh, 1, 2, 39.1 vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /
RKDh, 1, 2, 41.3 sthūlabhāṇḍaṃ tuṣāpūrṇaṃ madhye mūṣāṃ rasānvitām /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 41.2, 2.0 garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule vā tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet //
Rasasaṃketakalikā
RSK, 3, 6.1 rajanīṃ meghanādaṃ vā sarpākṣīṃ vā ghṛtānvitām /
Rasataraṅgiṇī
RTar, 3, 27.2 āpūrya kokilaiḥ koṣṭhīṃ dravyamūṣānvitāṃ dhamet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 78.2 kṛtvā prakalpayed vidvāñ chattropānadyugānvitām //