Occurrences

Amṛtabindūpaniṣat
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Tantrākhyāyikā
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Śukasaptati

Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 2.2 brahmalokapadānveṣī rudrārādhanatatparaḥ //
Carakasaṃhitā
Ca, Cik., 1, 3, 32.2 rasāyanaguṇānveṣī samāmekāṃ prayojayet //
Mahābhārata
MBh, 1, 115, 28.17 pāṇḍoḥ priyahitānveṣī preṣaya tvaṃ purohitam /
MBh, 2, 63, 26.1 evam uktvā dhṛtarāṣṭro manīṣī hitānveṣī bāndhavānām apāyāt /
MBh, 3, 32, 2.1 nāhaṃ dharmaphalānveṣī rājaputri carāmy uta /
MBh, 3, 180, 4.2 sadā hi darśanākāṅkṣī śreyo 'nveṣī ca vo hariḥ //
MBh, 3, 264, 55.2 sa rāmasya hitānveṣī tvadarthe hi sa māvadat //
MBh, 3, 284, 23.3 pravaktādya hitānveṣī śṛṇu cedaṃ vaco mama //
MBh, 5, 10, 32.3 randhrānveṣī samudvignaḥ sadābhūd balavṛtrahā //
MBh, 7, 103, 42.2 jayadrathavadhānveṣī pratijñāṃ kṛtavān hi yaḥ /
MBh, 7, 110, 12.2 bhīmo dhanaṃjayānveṣī kastam archejjijīviṣuḥ //
MBh, 7, 116, 17.1 dharmarājapriyānveṣī hatvā yodhān varān varān /
MBh, 9, 50, 25.2 śakraḥ praharaṇānveṣī lokāṃstrīn vicacāra ha //
MBh, 12, 76, 15.2 nāhaṃ rājyasukhānveṣī rājyam icchāmyapi kṣaṇam /
MBh, 12, 119, 19.2 paurakāryahitānveṣī bhava kauravanandana //
MBh, 12, 162, 16.2 chidrānveṣī na saṃdheyaḥ saṃdheyān api me śṛṇu //
MBh, 12, 162, 40.1 sa tu vipragṛhānveṣī śūdrānnaparivarjakaḥ /
MBh, 12, 312, 9.1 ārjaveṇaiva gantavyaṃ na sukhānveṣiṇā pathā /
MBh, 13, 2, 47.2 pṛṣṭhato 'nvagamad rājan randhrānveṣī tadā sadā //
MBh, 13, 2, 79.2 randhrānveṣī tava sadā tvayā dhṛtyā vaśīkṛtaḥ //
MBh, 13, 128, 16.2 medhyānveṣī mahīṃ kṛtsnāṃ vicarāmi niśāsvaham /
MBh, 13, 131, 29.1 caukṣaścaukṣajanānveṣī śeṣānnakṛtabhojanaḥ /
MBh, 13, 133, 54.3 dharmānveṣī guṇākāṅkṣī sa svargaṃ samupāśnute //
Rāmāyaṇa
Rām, Yu, 13, 2.2 pādayoḥ śaraṇānveṣī caturbhiḥ saha rākṣasaiḥ //
Rām, Utt, 23, 14.2 salilendrapurānveṣī sa babhrāma rasātalam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 96.2 rasāyanaguṇānveṣī samām ekāṃ prayojayet //
Bodhicaryāvatāra
BoCA, 2, 46.1 kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśam /
BoCA, 2, 52.2 sarvān mahākṛpāṃścāpi trāṇānveṣī viraumyaham //
Daśakumāracarita
DKCar, 1, 3, 7.3 aparedyuśca padānveṣiṇo rājānucarā bahavo 'bhyetya dhṛtadhanacayānasmānparitaḥ parivṛtya dṛḍhataraṃ baddhvā nikaṭamānīya samastavastuśodhanavelāyām ekasyānarghyaratnasyābhāvenāsmadvadhāya māṇikyādānādasmān kilāśṛṅkhalayan iti //
Divyāvadāna
Divyāv, 8, 445.0 tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati asya ratnasya bhaginyaḥ ko 'nubhāva iti //
Divyāv, 8, 458.0 tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati asya ratnasya bhaginyaḥ ko'nubhāva iti kinnarakanyāḥ kathayanti pūrvavat //
Divyāv, 11, 8.1 sa caivaṃ vihvalavadanastrāṇānveṣī tiṣṭhati //
Tantrākhyāyikā
TAkhy, 1, 168.1 atha vāyasaḥ suvarṇasūtrānveṣī rājagṛhaṃ prāyāt //
Śatakatraya
ŚTr, 2, 81.1 strīmudrāṃ kusumāyudhasya jayinīṃ sarvārthasampatkarīṃ ye mūḍhāḥ pravihāya yānti kudhiyo mithyāphalānveṣiṇaḥ /
Bhāratamañjarī
BhāMañj, 13, 387.2 ātmaguptaḥ parānveṣī babhūvāvahitaḥ sadā //
Hitopadeśa
Hitop, 2, 64.4 apṛṣṭo 'pi hitānveṣī brūyāt kalyāṇabhāṣitam //
Hitop, 4, 110.9 sarasi bahuśas tārāchāyekṣaṇāt parivañcitaḥ kumudaviṭapānveṣī haṃso niśāsvavicakṣaṇaḥ /
Kathāsaritsāgara
KSS, 5, 3, 176.1 śaktidevo 'pi tatraiva tadanveṣī praviśya ca /
Śukasaptati
Śusa, 1, 8.11 kautukānveṣiṇo nityaṃ durjanā vyasanāgame /
Śusa, 4, 6.29 rājyaṃ bālanarendramantrirahitaṃ mitraṃ chalānveṣi ca bhāryāṃ yauvanagarvitāṃ pararatāṃ muñcanti ye paṇḍitāḥ //