Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Nāṭyaśāstravivṛti
Tantrāloka
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 4, 14.2 sadṛśaṃ ceṣṭitaṃ hi syādapi vā gopayoṣitām //
BCar, 4, 38.2 prāvṛtyānucakārāsya ceṣṭitaṃ dhīralīlayā //
Carakasaṃhitā
Ca, Sū., 1, 49.2 guṇāḥ proktāḥ prayatnādi karma ceṣṭitamucyate //
Ca, Sū., 24, 30.1 saktānalpadrutābhāṣaṃ calaskhalitaceṣṭitam /
Ca, Sū., 24, 41.2 sa jantuṃ pātayatyāśu vinā bībhatsaceṣṭitaiḥ //
Mahābhārata
MBh, 7, 169, 34.2 teṣām api hyadharmeṇa ceṣṭitaṃ śṛṇu yādṛśam //
MBh, 12, 83, 30.2 durāsitād durvrajitād iṅgitād aṅgaceṣṭitāt //
MBh, 12, 277, 29.1 saṃbhavaṃ ca vināśaṃ ca bhūtānāṃ ceṣṭitaṃ tathā /
MBh, 13, 5, 8.1 tam udāraṃ mahāsattvam atimānuṣaceṣṭitam /
Manusmṛti
ManuS, 2, 4.2 yad yaddhi kurute kiṃcit tat tat kāmasya ceṣṭitam //
ManuS, 2, 199.2 na caivāsyānukurvīta gatibhāṣitaceṣṭitam //
ManuS, 7, 153.2 antaḥpurapracāraṃ ca praṇidhīnāṃ ca ceṣṭitam //
ManuS, 7, 155.1 madhyamasya pracāraṃ ca vijigīṣoś ca ceṣṭitam /
ManuS, 7, 223.2 rahasyākhyāyināṃ caiva praṇidhīnāṃ ca ceṣṭitam //
Rāmāyaṇa
Rām, Utt, 63, 9.2 mā viṣādaṃ kṛthā vīra naitat kṣatriyaceṣṭitam //
Saundarānanda
SaundĀ, 4, 5.1 rūpeṇa cātyantamanohareṇa rūpānurūpeṇa ca ceṣṭitena /
Bhallaṭaśataka
BhallŚ, 1, 68.2 mudritaṃ tv adhamaceṣṭitaṃ tvayā tanmukhāmbukaṇikāḥ pratīcchatā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 181.1 aho kaṣṭam idaṃ dṛṣṭam asmābhiś ceṣṭitaṃ vidheḥ /
BKŚS, 18, 549.1 suprabhātha muner asya vacaḥprekṣitaceṣṭitaiḥ /
Daśakumāracarita
DKCar, 2, 5, 118.1 śrutvaitat pramaticaritaṃ smitamukulitamukhanalinaḥ vilāsaprāyamūrjitam mṛduprāyaṃ ceṣṭitam iṣṭa eṣa mārgaḥ prajñāvatām //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
Kirātārjunīya
Kir, 9, 69.1 āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam /
Kāmasūtra
KāSū, 1, 4, 11.2 daivasikīṃ ca yātrāṃ tatrānubhūya kukkuṭayuddhadyūtaiḥ prekṣābhir anukūlaiśca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gṛhītatadudyānopabhogacihnāstathaiva pratyāvrajeyuḥ /
KāSū, 5, 4, 17.1 nāyakabhāryāṃ mugdhāṃ viśvāsyāyantraṇayānupraviśya nāyakasya ceṣṭitāni pṛcchet /
Kūrmapurāṇa
KūPur, 2, 14, 5.2 na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam //
Liṅgapurāṇa
LiPur, 1, 29, 3.2 vaktumarhasi tattvena devadevasya ceṣṭitam //
Nāṭyaśāstra
NāṭŚ, 6, 64.16 yacca kiṃcit samārambhante svabhāvaceṣṭitaṃ vāgaṅgādikaṃ tatsarvaṃ raudramevaiṣām /
NāṭŚ, 6, 66.1 iti raudraraso dṛṣṭo raudravāgaṅgaceṣṭitaḥ /
NāṭŚ, 6, 71.2 punarebhireva bhāvaiḥ kṛtakaṃ mṛduceṣṭitaiḥ kāryam //
Viṣṇupurāṇa
ViPur, 1, 15, 40.2 devarājasya matkṣobhaṃ kurvantyā bhāvaceṣṭitaiḥ //
ViPur, 1, 18, 15.1 pitā ca mama sarvasmiñ jagatyutkṛṣṭaceṣṭitaḥ /
ViPur, 4, 6, 66.1 mahārājālam anenāvivekaceṣṭitena //
ViPur, 5, 6, 5.2 śakaṭaṃ parivṛttaṃ vai naitadanyasya ceṣṭitam //
ViPur, 5, 6, 15.1 yadi śaknoṣi gaccha tvamaticañcalaceṣṭita /
ViPur, 5, 13, 42.2 gopyastrailokyagoptāraṃ kṛṣṇamakliṣṭaceṣṭitam //
ViPur, 5, 38, 93.2 jātasya yadyadorvaṃśe vāsudevasya ceṣṭitam //
ViPur, 6, 5, 29.2 utsannajaṭharāgnitvād alpāhāro 'lpaceṣṭitaḥ //
Śatakatraya
ŚTr, 1, 78.2 mānyān mānaya vidviṣo 'py anunaya prakhyāpaya praśrayaṃ kīrtiṃ pālaya duḥkhite kuru dayām etat satāṃ ceṣṭitam //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 8.2 durvibhāvyam ivābhāti kavibhiścāpi ceṣṭitam //
BhāgPur, 2, 8, 4.1 śṛṇvataḥ śraddhayā nityaṃ gṛṇataśca svaceṣṭitam /
BhāgPur, 4, 7, 61.1 idaṃ pavitraṃ param īśaceṣṭitaṃ yaśasyam āyuṣyam aghaughamarṣaṇam /
BhāgPur, 4, 12, 46.1 śrutvaitacchraddhayābhīkṣṇamacyutapriyaceṣṭitam /
BhāgPur, 4, 13, 24.1 etadākhyāhi me brahmansunīthātmajaceṣṭitam /
BhāgPur, 4, 21, 7.1 sa evamādīnyanavadyaceṣṭitaḥ karmāṇi bhūyāṃsi mahānmahattamaḥ /
BhāgPur, 4, 25, 10.2 tasyāvijñātanāmāsīt sakhāvijñātaceṣṭitaḥ //
Bhāratamañjarī
BhāMañj, 1, 113.1 dāsyaṃ jagāma vinatā vijitā bālaceṣṭitaiḥ /
BhāMañj, 6, 170.1 sattvādibhirguṇairbaddho jñāyate ceṣṭitairjanaḥ /
BhāMañj, 13, 356.1 tairghaṭyamānāṃ pṛthivīṃ rakṣedvetālaceṣṭitaiḥ /
BhāMañj, 13, 1432.2 brāhmaṇyaṃ nāsya tenaiṣa jātaścaṇḍālaceṣṭitaḥ /
BhāMañj, 14, 15.2 tam indraḥ spardhate nityaṃ na sa śaknoti ceṣṭitaiḥ //
Garuḍapurāṇa
GarPur, 1, 155, 29.2 pātayatyāśu niśceṣṭaṃ vinā bībhatsaceṣṭitaiḥ //
GarPur, 1, 161, 23.1 atyaśanācca saṃkṣobhād yānapānādiceṣṭitaiḥ /
GarPur, 1, 167, 22.1 vyāno 'tigamanasnānakrīḍāviṣayaceṣṭitaiḥ /
Kathāsaritsāgara
KSS, 1, 5, 28.1 ityādi ceṣṭitaṃ dṛṣṭvā tasya rājño viśṛṅkhalam /
KSS, 1, 8, 30.1 so 'pi svaṃ puṣpadantasya rājñe śāpādiceṣṭitam /
KSS, 4, 2, 147.2 dhyāyan dhyāyann udāraṃ tacchabarādhipaceṣṭitam //
Narmamālā
KṣNarm, 1, 135.1 muhurniḥśvasya niḥśvasya nindansaṃsāraceṣṭitam /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 111.0 kāntaveṣānukāravaddhi na rāmaceṣṭitasyānukāraḥ //
NŚVi zu NāṭŚ, 6, 66.2, 45.0 ayaṃ cātrāśayaḥ rakṣodānavoddhatamanuṣyā uddīpanahetubhir vināpi ceṣṭitamātraṃ yadapi kurvate narmagoṣṭhyādyapi ca tatra tāḍanādi pradhānam //
NŚVi zu NāṭŚ, 6, 72.2, 41.0 kiṃtu mṛduceṣṭitaiḥ yatas tatkṛtakam //
NŚVi zu NāṭŚ, 6, 72.2, 49.0 mṛduceṣṭitatayā cādhamaprakṛtimenaṃ gaṇayati //
Tantrāloka
TĀ, 6, 198.1 ceṣṭitānyanukurvāṇo raudraḥ saumyaśca bhāsate /
Śyainikaśāstra
Śyainikaśāstra, 3, 21.1 svasattvodbhāvanaṃ jñānaṃ sattvānāṃ cittaceṣṭite /
Śyainikaśāstra, 7, 3.1 ākheṭe tadupānīya śyenādīnāṃ ca ceṣṭitam /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 46.2 uvāca madhuraṃ vipraḥ kim idaṃ tava ceṣṭitam //
Haribhaktivilāsa
HBhVil, 1, 93.3 na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 56.2 īdṛśaṃ ceṣṭitaṃ jñātvā nīto devo 'maraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 97, 6.2 antarikṣe tu saṃjātaṃ revāyāśceṣṭitena tu //
SkPur (Rkh), Revākhaṇḍa, 220, 22.1 saphalaṃ jīvitaṃ tasya saphalaṃ tasya ceṣṭitam /