Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 40, 4.2 mamedaṃ sarvam ātmanvad ejat prāṇad vaśe mama //
AVP, 1, 91, 3.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
AVP, 4, 5, 3.2 ud ejati prajāpatir vṛṣā śuṣmeṇa vājinā //
AVP, 4, 6, 4.1 ejadejad ajagrabhaṃ cakṣuḥ prāṇam ajagrabham /
AVP, 4, 6, 4.1 ejadejad ajagrabhaṃ cakṣuḥ prāṇam ajagrabham /
AVP, 4, 22, 2.2 yad ejati prajāpati sarvaṃ tad viṣadūṣaṇam //
Atharvaveda (Śaunaka)
AVŚ, 4, 4, 2.2 ud ejatu prajāpatir vṛṣā śuṣmeṇa vājinā //
AVŚ, 4, 5, 4.1 ejadejad ajagrabhaṃ cakṣuḥ prāṇam ajagrabham /
AVŚ, 4, 5, 4.1 ejadejad ajagrabhaṃ cakṣuḥ prāṇam ajagrabham /
AVŚ, 6, 22, 2.1 payasvatīḥ kṛṇuthāpa oṣadhīḥ śivā yad ejathā maruto rukmavakṣasaḥ /
AVŚ, 6, 22, 3.2 ejāti glahā kanyeva tunnairuṃ tundānā patyeva jāyā //
AVŚ, 7, 20, 6.1 anumatiḥ sarvam idaṃ babhūva yat tiṣṭhati carati yad u ca viśvam ejati /
AVŚ, 8, 9, 8.2 yasyā vrate prasave yakṣam ejati sā virāṭ ṛṣayaḥ parame vyoman //
AVŚ, 9, 10, 8.1 anacchaye turagātu jīvam ejad dhruvaṃ madhya ā pastyānām /
AVŚ, 9, 10, 19.1 ṛcaḥ padaṃ mātrayā kalpayanto 'rdharcena cakᄆpur viśvam ejat /
AVŚ, 10, 8, 6.2 tatredaṃ sarvam ārpitam ejat prāṇat pratiṣṭhitam //
AVŚ, 10, 8, 11.1 yad ejati patati yac ca tiṣṭhati prāṇad aprāṇan nimiṣac ca yad bhuvat /
AVŚ, 12, 1, 3.2 yasyām idaṃ jinvati prāṇad ejat sā no bhūmiḥ pūrvapeye dadhātu //
AVŚ, 12, 1, 4.2 yā bibharti bahudhā prāṇad ejat sā no bhūmir goṣv apy anne dadhātu //
AVŚ, 12, 1, 46.2 krimir jinvat pṛthivi yadyad ejati prāvṛṣi tan naḥ sarpan mopasṛpad yac chivaṃ tena no mṛḍa //
AVŚ, 13, 2, 31.2 viṣṇur vicittaḥ śavasādhitiṣṭhan pra ketunā sahate viśvam ejat //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 7.1 athainaṃ dadhimadhughṛtamiti samudāyutya hiraṇyena prāśayati prāṇo rakṣati viśvamejat ityetenānuvākena pratyṛcam //
BaudhGS, 2, 8, 29.1 saṃvaraṇadeśe yad ejati jagati yac ca ceṣṭati nāmno bhāgo 'yaṃ nāmne svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 9.2 yathaiva vātaḥ pavate yathā samudra ejati /
BhārGS, 1, 22, 9.3 evaṃ kumāra ejatu saha jarāyuṇāvapadyatām iti //
BhārGS, 3, 13, 11.0 yad ejati jagati yac ca ceṣṭati nāmno bhāgo yan nāmne svāheti saṃvadānyām //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 2.12 tābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ceti /
BĀU, 6, 4, 23.3 evā te garbha ejatu sahāvaitu jarāyuṇā /
Gopathabrāhmaṇa
GB, 1, 1, 4, 2.0 sa bhṛguḥ sṛṣṭaḥ prāṅ aijata //
GB, 1, 1, 4, 5.0 sa nyavartata sa dakṣiṇāṃ diśam aijata //
GB, 1, 1, 4, 8.0 sa nyavartata sa pratīcīṃ diśam aijata //
GB, 1, 1, 4, 11.0 sa nyavartata sa udīcīṃ diśam aijata //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 1.1 yathaiva vāyuḥ pavate yathā samudra ejati /
HirGS, 2, 3, 1.2 evaṃ te garbha ejatu saha jarāyuṇāvasarpatu /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 17, 6.2 mayīdam manye nimiṣad yad ejati mayy āpa oṣadhayaś ca sarvā iti //
JUB, 3, 17, 9.1 mayīdam manye nimiṣad yad ejati mayy āpa oṣadhayaś ca sarvā ity evaṃvidi ha vāvedaṃ sarvam bhuvanam pratiṣṭhitam //
Jaiminīyabrāhmaṇa
JB, 1, 51, 14.0 teṣāṃ yadi kaścid antareṇa sann ejiyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 128, 10.0 yad vā ejata iva tad rāthantaram //
JB, 1, 138, 19.0 anejann udgāyet paśūnām aparāvāpāya //
JB, 1, 138, 20.0 yad ejann udgāyet paśūn parāvapet //
JB, 1, 138, 21.0 tad āhuḥ prāvṛto 'nejann udgāyen nen mopadraṣṭānuvyāharād iti //
JB, 1, 138, 23.0 prāvṛta evānejann udgāyet //
Jaiminīyaśrautasūtra
JaimŚS, 18, 24.0 sa vāmadevyena madhyamayā vācānejan //
Kauśikasūtra
KauśS, 13, 23, 4.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
KauśS, 13, 43, 9.8 bṛhaspatir āṅgiraso brahmaṇaḥ putro viśve devāḥ pradadur viśvam ejat /
Kaṭhopaniṣad
KaṭhUp, 6, 2.1 yad idaṃ kiṃca jagat sarvaṃ prāṇa ejati niḥsṛtam /
Kāṭhakagṛhyasūtra
KāṭhGS, 33, 2.1 vijaniṣyamāṇāyā adbhiḥ pāṇiṃ sravantaṃ śirasy ādhāyā hṛdayād abhimṛśed yathāyaṃ vātaḥ pavate yathā samudra ejati /
KāṭhGS, 33, 2.2 evaṃ te garbha ejatu saha jarāyuṇāvapadyatām iti //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 8, 23.2 yābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ca //
MS, 3, 16, 5, 2.1 yasyedaṃ prāṇan nimiṣad yad ejati yasya jātaṃ janamānaṃ ca kevalam /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 1.2 ejat prāṇan nimiṣacca yad etajjānatha sadasadvareṇyam /
Mānavagṛhyasūtra
MānGS, 2, 7, 1.5 samaṃ janāścakramayo vasānāḥ proṣādasāvirasi viśvamejat /
Pāraskaragṛhyasūtra
PārGS, 1, 16, 1.2 ejatu daśamāsya iti prāgyasyai ta iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 28.1 ejatu daśamāsyo garbho jarāyuṇā saha /
VSM, 8, 28.2 yathāyaṃ vāyur ejati yathā samudra ejati /
VSM, 8, 28.2 yathāyaṃ vāyur ejati yathā samudra ejati /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
Ṛgveda
ṚV, 1, 10, 2.2 tad indro arthaṃ cetati yūthena vṛṣṇir ejati //
ṚV, 1, 63, 1.2 yaddha te viśvā girayaś cid abhvā bhiyā dṛḍhāsaḥ kiraṇā naijan //
ṚV, 1, 164, 30.1 anacchaye turagātu jīvam ejad dhruvam madhya ā pastyānām /
ṚV, 3, 54, 8.2 ejad dhruvam patyate viśvam ekaṃ carat patatri viṣuṇaṃ vi jātam //
ṚV, 4, 17, 10.2 yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛᄆham bhayata ejad asmāt //
ṚV, 4, 19, 6.2 aramayo namasaijad arṇaḥ sutaraṇāṁ akṛṇor indra sindhūn //
ṚV, 5, 59, 2.1 amād eṣām bhiyasā bhūmir ejati naur na pūrṇā kṣarati vyathir yatī /
ṚV, 5, 78, 7.2 evā te garbha ejatu niraitu daśamāsyaḥ //
ṚV, 5, 78, 8.1 yathā vāto yathā vanaṃ yathā samudra ejati /
ṚV, 6, 25, 7.1 adha smā te carṣaṇayo yad ejān indra trātota bhavā varūtā /
ṚV, 8, 6, 29.2 yato vipāna ejati //
ṚV, 8, 20, 4.2 pra dhanvāny airata śubhrakhādayo yad ejatha svabhānavaḥ //
ṚV, 10, 27, 5.2 mama svanāt kṛdhukarṇo bhayāta eved anu dyūn kiraṇaḥ sam ejāt //
ṚV, 10, 37, 2.2 viśvam anyan ni viśate yad ejati viśvāhāpo viśvāhod eti sūryaḥ //
ṚV, 10, 88, 15.2 tābhyām idaṃ viśvam ejat sam eti yad antarā pitaram mātaraṃ ca //
Mahābhārata
MBh, 12, 261, 7.2 gārhasthyam asya dharmasya mūlaṃ yat kiṃcid ejate //
Bhāgavatapurāṇa
BhāgPur, 11, 4, 8.2 prāha prahasya gatavismaya ejamānān /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 4, 2.2 athāsyai madhyam ejati śīte vāte punann iva /