Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Harivaṃśa

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 9.0 tāḥ parāgvacanena pañcaviṃśatir bhavanti pañcaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 1, 4, 17.0 tāḥ parāgvacanenaikaviṃśatir bhavanty ekaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tam imam ātmānam ekaviṃśaṃ saṃskurute //
AĀ, 1, 2, 2, 19.0 tāḥ parāgvacanena saptanavatir bhavanti sā yā navatis tisras tās triṃśinyo virājo 'tha yāḥ saptātiyanti yaivaiṣā praśaṃsā sāptyasya tasyā eva //
AĀ, 2, 1, 8, 11.0 apāṅ prāṅ eti svadhayā gṛbhīta ity apānena hy ayaṃ yataḥ prāṇo na parāṅ bhavati //
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 5, 3, 2, 3.1 sarvaṃ vāk parāg arvāk sapru salilaṃ dhenu pinvati cakṣuḥ śrotraṃ prāṇaḥ /
Aitareyabrāhmaṇa
AB, 2, 38, 4.0 parāñcaṃ catuṣpady āsīnam abhyāhvayate tasmāt parāñco bhūtvā catuṣpādo retaḥ siñcanti //
AB, 2, 38, 4.0 parāñcaṃ catuṣpady āsīnam abhyāhvayate tasmāt parāñco bhūtvā catuṣpādo retaḥ siñcanti //
AB, 2, 40, 5.0 sa yantā vipra eṣām iti śaṃsaty apāno vai yantāpānena hyayaṃ yataḥ prāṇo na parāṅ bhavaty apānam eva tat saṃbhāvayaty apānaṃ saṃskurute //
AB, 3, 10, 1.0 garbhā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante tasmāt parāñco garbhā dhīyante parāñcaḥ sambhavanti //
AB, 3, 10, 1.0 garbhā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante tasmāt parāñco garbhā dhīyante parāñcaḥ sambhavanti //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 3, 46, 2.0 taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta vā me dadyād uta vā mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 4.0 atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha vā idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 21, 4.0 atha ya ekakāmāḥ syuḥ svargakāmāḥ parāñcam eva teṣāṃ rohet te jayeyur haiva svargaṃ lokam //
AB, 4, 32, 1.0 yā ta ūtir avamā yā parameti sūktaṃ jahi vṛṣṇyāni kṛṇuhī parāca iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 8, 28, 12.0 vāyor agnir jāyate prāṇāddhi balān mathyamāno 'dhijāyate taṃ dṛṣṭvā brūyād agnir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 12.0 vāyor agnir jāyate prāṇāddhi balān mathyamāno 'dhijāyate taṃ dṛṣṭvā brūyād agnir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 13.0 agner vā ādityo jāyate taṃ dṛṣṭvā brūyād ādityo jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 13.0 agner vā ādityo jāyate taṃ dṛṣṭvā brūyād ādityo jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 14.0 ādityād vai candramā jāyate taṃ dṛṣṭvā brūyāc candramā jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 14.0 ādityād vai candramā jāyate taṃ dṛṣṭvā brūyāc candramā jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 15.0 candramaso vai vṛṣṭir jāyate tāṃ dṛṣṭvā brūyād vṛṣṭir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 15.0 candramaso vai vṛṣṭir jāyate tāṃ dṛṣṭvā brūyād vṛṣṭir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 16.0 vṛṣṭer vai vidyuj jāyate tāṃ dṛṣṭvā brūyād vidyuj jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 16.0 vṛṣṭer vai vidyuj jāyate tāṃ dṛṣṭvā brūyād vidyuj jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
Aitareyopaniṣad
AU, 1, 3, 3.1 tad enat sṛṣṭaṃ parāṅ atyajighāṃsat /
Atharvaveda (Paippalāda)
AVP, 1, 37, 1.1 ubhayīr aham āyatāḥ parācīr akaraṃ tvat /
Atharvaveda (Śaunaka)
AVŚ, 2, 25, 5.1 parāca enān pra ṇuda kaṇvān jīvitayopanān /
AVŚ, 3, 1, 4.2 jahi pratīco anūcaḥ parāco viṣvak satyaṃ kṛṇuhi cittam eṣām //
AVŚ, 4, 40, 1.2 agnim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 2.2 yamaṃ ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 3.2 varuṇam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 4.2 somam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 5.2 bhūmim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 6.2 vāyum ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 7.2 sūryam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 4, 40, 8.2 brahmartvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 6, 29, 3.2 parāṅ eva parā vada parācīm anu saṃvatam /
AVŚ, 6, 29, 3.2 parāṅ eva parā vada parācīm anu saṃvatam /
AVŚ, 6, 65, 1.2 parāśara tvaṃ teṣām parāñcaṃ śuṣmam ardayādhā no rayim ā kṛdhi //
AVŚ, 6, 67, 3.2 parāṅ amitra eṣatv arvācī gaur upeṣatu //
AVŚ, 8, 1, 9.2 arvāṅ ehi mā vi dīdhyo mātra tiṣṭhaḥ parāṅmanāḥ //
AVŚ, 9, 9, 19.1 ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ /
AVŚ, 9, 9, 19.1 ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ /
AVŚ, 10, 1, 16.1 parāk te jyotir apathaṃ te arvāg anyatrāsmad ayanā kṛṇuṣva /
AVŚ, 11, 3, 26.1 brahmavādino vadanti parāñcam odanaṃ prāśīḥ pratyañcam iti //
AVŚ, 11, 3, 28.1 parāñcaṃ cainaṃ prāśīḥ prāṇās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 32.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 33.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 34.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 35.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 36.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 37.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 38.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 39.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 40.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 41.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 42.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 43.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 44.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 45.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 46.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 47.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 48.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 49.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 9, 22.1 ye ca dhīrā ye cādhīrāḥ parāñco badhirāś ca ye /
AVŚ, 17, 1, 17.1 pañcabhiḥ parāṅ tapasy ekayārvāṅ aśastim eṣi sudine bādhamānas taved viṣṇo bahudhā vīryāṇi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 29.1 atiśiṣṭāḥ parācīrninīyamānā anumantrayate samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonim api gacchata /
BaudhGS, 1, 7, 25.1 na parācīm //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 13.0 tam uttareṇāhavanīyaṃ tiṣṭhan parāñcaṃ prokṣati pṛthivyai tvā antarikṣāya tvā dive tvā iti //
BaudhŚS, 16, 9, 8.0 tad u vā āhuḥ parāṅ iva vā eṣo 'śāntaḥ panthā yad vaṣaṭkārapathaḥ //
BaudhŚS, 16, 9, 9.0 adhvaryupathenaiva sarpeyur eṣa vā arvācaḥ parācaḥ svargyaḥ panthā yad adhvaryupatha iti //
BaudhŚS, 16, 17, 5.0 te vā ete paraḥsāmānaḥ purastād vaiṣuvatāt tryaham anvaham itaḥ parāñco gṛhyante upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 11.2 parāñcaṃ tvā nārvāñcaṃ tvaṣṭā badhnātu bandhanaiḥ /
BhārGS, 2, 13, 1.2 atra pitaro yathābhāgaṃ mandadhvam ity uktvā parāṅ āvartate //
BhārGS, 2, 30, 9.3 yatrāspṛkṣat tanuvaṃ yatra vāsa āpo bādhantāṃ nirṛtiṃ parācīr iti //
BhārGS, 3, 18, 16.0 atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ vā diśaṃ taṃ prati nirasyati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 2.1 tūṣṇīṃ caturthaṃ piṇḍaṃ nidhāyātra pitaro yathābhāgaṃ mandadhvam ity uktvā parāṅ āvartate //
BhārŚS, 7, 13, 3.0 amāyuṃ kṛṇvantaṃ saṃjñapayatety uktvā parāṅ āvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 1.4 sa yatraiṣa cākṣuṣaḥ puruṣaḥ parāṅ paryāvartate /
Chāndogyopaniṣad
ChU, 1, 6, 8.5 sa eṣa ye cāmuṣmāt parāñco lokās teṣāṃ ceṣṭe devakāmānāṃ ca /
ChU, 1, 7, 7.2 so 'munaiva sa eṣa ye cāmuṣmāt parāñco lokās tāṃś cāpnoti devakāmāṃś ca //
Gopathabrāhmaṇa
GB, 1, 4, 16, 3.0 tad āhuḥ kati saṃvatsarasya parāñcy ahāni bhavanti katy arvāñci //
GB, 1, 4, 16, 4.0 tad yāni sakṛtsakṛd upayanti tāni parāñci //
GB, 2, 1, 4, 21.0 parāṅ eva hy etarhi yajñaḥ //
GB, 2, 5, 9, 3.0 tāḥ sṛṣṭāḥ parācya evāsan //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 2, 7.2 parāñcaṃ tvā nārvāñcaṃ tvaṣṭā badhnātu bandhane /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 4.1 tad u ha tat parāṅ ivānāyuṣyam iva /
JUB, 1, 2, 5.1 yad vai vāyuḥ parāṅ eva paveta kṣīyeta sa /
JUB, 1, 2, 7.1 yad u ha vā āpaḥ parācīr eva prasṛtās syanderan kṣīyeraṃs tāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 11, 8.0 bahavo ha vā ādityāt parāñco lokāḥ //
JB, 1, 87, 7.0 sa tataḥ parāṅ evātapat //
JB, 1, 87, 16.0 parācīṣu hi stuvanti //
JB, 1, 88, 12.0 sa yaddhiṃkṛtya noṃkuryāt parāṅ evānnādyam iyāt //
JB, 1, 89, 13.0 parācīṣu stuvanti //
JB, 1, 102, 23.0 api parāṅ yan paścād vadataḥ śṛṇoti //
JB, 1, 102, 30.0 yat parācīm apanudan gāyed vācaṃ pradhamed vāg asmād apakrāmukā syāt //
JB, 1, 106, 16.0 parācīṣu punarabhyāvartam //
JB, 1, 106, 17.0 tasmād grāmyāḥ paśavaḥ parāñcaḥ prātaḥ prerate te sāyaṃ samāvartante //
JB, 1, 173, 16.0 ta īśvarāḥ parāñco 'tipattor iti //
JB, 1, 220, 19.0 asyai vā idaṃ grāvāṇa iva dantā vadantīti viditvendraḥ parāṅ āvartata //
JB, 1, 231, 4.0 tena sakṛddhiṃkṛtena parācā stuvate //
JB, 1, 247, 6.0 sa yathā samena viṣamam atītya pratyavekṣetaivam evaitaṃ mṛtyuṃ parāṅ atītya pratyavekṣate //
JB, 1, 254, 56.0 api parāṅ yan paścād vadataś śṛṇoti //
JB, 1, 260, 23.0 api parāṅ yan paścād vadataś śṛṇoti //
JB, 1, 260, 30.0 yat parācīm apanudan gāyed vācaṃ pradhamed vāg asmād apakrāmukā syāt //
JB, 1, 275, 13.0 tad yat pavamānān pāvamānībhir evānupratipadyeran parāñca eva prāṇān nirmṛjyur iti //
JB, 1, 276, 7.0 pavamānair vai devā asurān parāñca eva jayanta āyan //
JB, 1, 276, 8.0 tad yat pavamānāḥ parāñca eva bhavanti yathā parāṅ eva jayann iyāt tādṛk tat //
JB, 1, 276, 8.0 tad yat pavamānāḥ parāñca eva bhavanti yathā parāṅ eva jayann iyāt tādṛk tat //
JB, 1, 276, 17.0 tad yat pavamānaiḥ parācīnair eva stuvate tasmāt parāñco devāḥ //
JB, 1, 276, 18.0 parāṅ āditya eti parāṅ candramāḥ parāñci nakṣatrāṇi parāṅ agnir dahann eti //
JB, 1, 276, 18.0 parāṅ āditya eti parāṅ candramāḥ parāñci nakṣatrāṇi parāṅ agnir dahann eti //
JB, 1, 276, 18.0 parāṅ āditya eti parāṅ candramāḥ parāñci nakṣatrāṇi parāṅ agnir dahann eti //
JB, 1, 276, 18.0 parāṅ āditya eti parāṅ candramāḥ parāñci nakṣatrāṇi parāṅ agnir dahann eti //
JB, 1, 276, 19.0 atha yasmāt pṛṣṭhokthaiḥ parācīnaiś cārvācīnaiś ca stuvate tasmād u parācīś cārvācīś ca prajāḥ //
JB, 1, 276, 20.0 parāñcaḥ prātaḥ prerate te sāyaṃ samāvartante //
JB, 1, 276, 21.0 parāg retaḥ siktaṃ tad arvāk prajāyate //
JB, 1, 277, 2.0 yajñasya dhāma paramaṃ guhāyāṃ nirmitaṃ mahato 'ntarikṣāt kasmād yanti pavamānāḥ parāñcaḥ kasmād ukthyāḥ punar abhyākanikradatīti //
JB, 1, 277, 3.0 devā anyāṃ vartanim adhvarasya mānuṣāsa upajīvanty anyāṃ tasmād yanti pavamānāḥ parāñcas tasmād ukthyāḥ punar abhyākanikradatīti ha pratyūcuḥ //
JB, 1, 277, 11.0 tad yat pavamānasāmāni parāñcy eva bhavanty atheyam ṛg anuniveṣṭate tena devā manuṣyeṣv ābhaktāḥ //
JB, 1, 278, 9.0 tena sakṛddhiṃkṛtena parācā stuvate //
JB, 1, 278, 10.0 tasmāt parāṅ uddhāraḥ //
JB, 1, 279, 23.0 ye arvāñcas taṃ u parāca āhur ye parāñcas taṃ u arvāca āhur indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahantīti //
JB, 1, 279, 23.0 ye arvāñcas taṃ u parāca āhur ye parāñcas taṃ u arvāca āhur indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahantīti //
JB, 1, 279, 24.0 pavamānā vai parāñcaḥ //
JB, 1, 279, 29.0 teṣāṃ parāñcaś camasāḥ //
JB, 1, 294, 14.0 sā bārhatīṃ vācaṃ vadati bhā iti parācīm eva //
JB, 1, 345, 14.0 parācīṣu stuvanti //
JB, 1, 345, 15.0 parāñcam evainaṃ tad amuṃ lokaṃ gamayanti //
Jaiminīyaśrautasūtra
JaimŚS, 11, 12.0 te sakṛddhiṃkṛtena parācā bahiṣpavamānena stuvate //
Kauśikasūtra
KauśS, 1, 3, 6.0 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 6, 3, 6.0 uttamāḥ pratāpyādharāḥ pradāyainam enān adharācaḥ parāco 'vācas tapasas tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati //
KauśS, 11, 10, 10.1 arvācy upasaṃkrame mā parācy upa vastathā /
KauśS, 13, 2, 14.4 dviṣantam ete anuyantu sarve parāñco yantu nirvartamānāḥ /
KauśS, 13, 3, 3.2 dviṣantam ete anuyantu sarve parāñco yantu nivartamānāḥ /
KauśS, 14, 1, 38.1 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
Kauṣītakibrāhmaṇa
KauṣB, 5, 8, 12.0 parāñco vai pitaraḥ //
KauṣB, 8, 2, 6.0 tad etāṃ parācīm anūcya yajñena yajñam ayajanta devā iti triṣṭubhā paridadhāti //
Kaṭhopaniṣad
KaṭhUp, 4, 1.1 parāñci khāni vyatṛṇat svayaṃbhūs tasmāt parāṅ paśyati nāntarātman /
KaṭhUp, 4, 1.1 parāñci khāni vyatṛṇat svayaṃbhūs tasmāt parāṅ paśyati nāntarātman /
KaṭhUp, 4, 2.1 parācaḥ kāmān anuyanti bālās te mṛtyor yanti vitatasya pāśam /
Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 9.0 pratidiśam anteṣu parācīs tisrastisro 'lakṣaṇāḥ pādamātrīḥ //
Kāṭhakasaṃhitā
KS, 6, 1, 27.0 tena bhrātṛvyāya parācīṃ vivāsayati //
KS, 6, 5, 26.0 yan nopasādayet parācīḥ prajā iyuḥ //
KS, 9, 14, 27.0 parāṅ eva saṃkrāmati //
KS, 9, 16, 6.0 so 'smād yajñas sṛṣṭaḥ parāṅ ait //
KS, 9, 16, 18.0 tā asmād darśapūrṇamāsau sṛṣṭau parāñcā aitām //
KS, 9, 16, 30.0 tāny asmāc cāturmāsyāni sṛṣṭāni parāñcy āyan //
KS, 12, 8, 32.0 parācīḥ prajā reto dadhate //
KS, 12, 8, 33.0 parācīṣv evaitad reto dhīyate //
KS, 20, 2, 15.0 parācīr upadadhāti //
KS, 20, 2, 16.0 parācīm eva nirṛtiṃ niravadayate //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 10, 7.0 parāṅ vā eṣa chandobhiḥ svargaṃ lokam etyanyadanyacchandaḥ samāroham //
MS, 1, 6, 4, 17.0 na parāṅ avasṛjyaḥ //
MS, 1, 6, 4, 18.0 yat parāñcam avasṛjed yajamānaṃ cakṣur jahyād andhaḥ syāt //
MS, 1, 8, 1, 9.0 so 'smāt sṛṣṭaḥ parāṅ aid bhāgadheyam icchamānaḥ //
MS, 1, 8, 1, 29.0 so 'smāt sṛṣṭaḥ parāṅ aid bhāgadheyam icchamānaḥ //
MS, 1, 10, 20, 21.0 parāñcam eva rudraṃ haranti //
MS, 2, 2, 4, 3.0 te 'smāt sṛṣṭāḥ parāñca āyan //
MS, 2, 2, 4, 15.0 te 'smāt sṛṣṭāḥ parāñca āyan //
MS, 2, 4, 5, 35.0 īśvaro hi parāṅ atipattoḥ //
MS, 2, 5, 11, 23.0 parācīr vā etasmai vyucchanti yasyāśvine śasyamāne sūryo nodeti //
MS, 3, 6, 9, 39.0 nāgner adhi parāṅ paryāvarteta //
Pañcaviṃśabrāhmaṇa
PB, 2, 2, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti sa parācībhiḥ parivartinī triviṣṭutiḥ //
PB, 2, 2, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti sa parācībhiḥ parivartinī triviṣṭutiḥ //
PB, 2, 2, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti sa parācībhiḥ parivartinī triviṣṭutiḥ //
PB, 2, 2, 3.0 ślakṣṇeva tu vā īśvarā paśūn nirmṛjaḥ saiṣā ca parācota śreyān bhavaty uta yādṛg eva tādṛṅ net tu pāpīyān //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 5, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṃkaroti sa parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ //
PB, 2, 6, 1.0 tisṛbhyo hiṃkaroti sa parācībhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhir udyatī pañcadaśasya viṣṭutiḥ //
PB, 2, 9, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā tisṛbhyo hiṃkaroti parācībhiḥ saptabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ saptāsthitā //
PB, 2, 11, 1.0 pañcabhyo hiṃkaroti sa tisṛbhiḥ sa ekayā sa ekayā tisṛbhyo hiṃkaroti sa parācībhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ //
PB, 2, 12, 1.0 tisṛbhyo hiṃkaroti sa parācībhiḥ pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhir udyatī saptadaśasya viṣṭutiḥ //
PB, 2, 17, 1.0 navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhis tisṛbhyo hiṃkaroti sa parācībhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ sūrmy ubhayata ādīptā //
PB, 5, 1, 5.0 sakṛddhiṃkṛtena śirasā parācā stuvate //
PB, 6, 8, 9.0 parācībhiḥ stuvanti tasmāt parāñcaḥ prajāyante parāñco vitiṣṭhante //
PB, 6, 8, 9.0 parācībhiḥ stuvanti tasmāt parāñcaḥ prajāyante parāñco vitiṣṭhante //
PB, 6, 8, 9.0 parācībhiḥ stuvanti tasmāt parāñcaḥ prajāyante parāñco vitiṣṭhante //
PB, 6, 8, 15.0 amuṣmai vā etal lokāya stuvanti yad bahiṣpavamānaṃ sakṛddhiṃkṛtābhiḥ parācībhiḥ stuvanti sakṛddhīto 'sau parāṅ lokaḥ //
PB, 6, 8, 15.0 amuṣmai vā etal lokāya stuvanti yad bahiṣpavamānaṃ sakṛddhiṃkṛtābhiḥ parācībhiḥ stuvanti sakṛddhīto 'sau parāṅ lokaḥ //
PB, 6, 8, 17.0 parāñco vā eteṣāṃ prāṇā bhavantīty āhur ye parācībhir bahiṣpavamānībhiḥ stuvata ity āvatīm uttamāṃ gāyet prāṇānāṃ dhṛtyai //
PB, 6, 8, 17.0 parāñco vā eteṣāṃ prāṇā bhavantīty āhur ye parācībhir bahiṣpavamānībhiḥ stuvata ity āvatīm uttamāṃ gāyet prāṇānāṃ dhṛtyai //
PB, 6, 8, 18.0 cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇām uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 7, 2, 6.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti //
PB, 9, 8, 6.0 parācībhiḥ stuvanti parāṅ hīto 'sau lokaḥ //
PB, 9, 8, 6.0 parācībhiḥ stuvanti parāṅ hīto 'sau lokaḥ //
PB, 10, 5, 12.0 tāṃ vā etāṃ pratīcīṃ tiraścīṃ parācīm āsate 'nnādyāya tasmāt pratyañcaṃ tiryañcaṃ parāñcaṃ prajāḥ paśum upajīvanti //
PB, 10, 5, 12.0 tāṃ vā etāṃ pratīcīṃ tiraścīṃ parācīm āsate 'nnādyāya tasmāt pratyañcaṃ tiryañcaṃ parāñcaṃ prajāḥ paśum upajīvanti //
PB, 10, 12, 6.0 tā vā etāś catasraḥ ṣaḍahaṃ parācya iḍā atiyanty eṣānunūtaiṣā viṣūcy eṣā pratīcy etad dvīḍam //
PB, 12, 10, 6.0 chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ //
PB, 12, 10, 6.0 chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 12, 8.0 etena vai gotamo jemānaṃ mahimānam agacchat tasmād ye ca parāñco gotamād ye cārvāñcas ta ubhaye gotamā ṛṣayo bruvate //
PB, 15, 5, 16.0 parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
PB, 15, 5, 16.0 parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 4.2 tā asmāt sṛṣṭāḥ parācīr āyan /
TB, 1, 1, 8, 3.1 so 'śvo vāro bhūtvā parāṅ ait /
TB, 1, 2, 2, 5.3 ye vā itaḥ parāñcaṃ saṃvatsaram upayanti /
TB, 1, 2, 4, 2.2 parāco 'tipādād abibhayuḥ /
TB, 1, 2, 6, 3.3 parācā stuvanti /
TB, 2, 1, 6, 5.4 taṃ hutvā parāṅ paryāvartata /
TB, 2, 2, 10, 6.1 sādhyāḥ parāñcam /
TB, 3, 1, 4, 2.2 tā asmāt sṛṣṭāḥ parācīr āyan /
Taittirīyasaṃhitā
TS, 1, 5, 9, 57.1 yaḥ parāṅ viṣvaṅ prajayā paśubhir eti //
TS, 1, 7, 1, 20.1 tāṃ devāsurā vyahvayanta pratīcīṃ devāḥ parācīm asurāḥ //
TS, 1, 7, 1, 25.1 parācīṃ tasyeḍām upahvayeta //
TS, 1, 7, 6, 78.1 parāṅ vāva yajña eti //
TS, 2, 1, 2, 1.2 tā asmāt sṛṣṭāḥ parācīr āyan /
TS, 2, 1, 10, 3.2 parācī vā etasmai vyucchantī vyucchati tamaḥ pāpmānam praviśati yasyāśvine śasyamāne sūryo nāvirbhavati /
TS, 5, 1, 8, 57.1 parācīr anvāha //
TS, 5, 1, 8, 58.1 parāṅ iva hi suvargo lokaḥ //
TS, 5, 2, 1, 2.1 parāṅ ait /
TS, 5, 2, 1, 2.6 īśvaro vā eṣa parāṅ pradagho yo viṣṇukramān kramate /
TS, 5, 2, 4, 31.1 parācīr upadadhāti //
TS, 5, 2, 4, 32.1 parācīm evāsmān nirṛtim praṇudate //
TS, 5, 5, 8, 11.0 so 'smāt sṛṣṭaḥ parāṅ ait //
TS, 6, 1, 2, 35.0 so 'smāt sṛṣṭaḥ parāṅ ait //
TS, 6, 1, 5, 44.0 yāḥ prāyaṇīyasya yājyā yat tā udayanīyasya yājyāḥ kuryāt parāṅ amuṃ lokam ārohet pramāyukaḥ syāt //
TS, 6, 1, 7, 64.0 yad etad yajur na brūyāt parācy eva somakrayaṇīyāt //
TS, 6, 2, 3, 18.0 parāṅ atikramya juhoti //
TS, 6, 2, 3, 19.0 parāca evaibhyo lokebhyo yajamāno bhrātṛvyān praṇudate //
TS, 6, 3, 1, 4.6 tasmāt parācīḥ prajāḥ pravīyante pratīcīḥ //
TS, 6, 3, 4, 1.2 parāñcam prokṣati parāṅ iva hi suvargo lokaḥ /
TS, 6, 3, 4, 1.2 parāñcam prokṣati parāṅ iva hi suvargo lokaḥ /
TS, 6, 3, 8, 3.2 parāṅ āvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt paśubhya eva tan nihnuta ātmano 'nāvraskāya /
TS, 6, 4, 7, 29.0 vāg vai parācy avyākṛtāvadat //
TS, 6, 4, 10, 32.0 tasmāt parācīḥ prajāḥ pravīyante pratīcīr jāyante //
TS, 6, 5, 11, 3.0 parāṅ iva hy asau lokaḥ //
TS, 6, 6, 8, 33.0 tābhyām ime lokāḥ parāñcaś cārvāñcaś ca prābhuḥ //
TS, 6, 6, 8, 34.0 yasyaivaṃ viduṣa ete grahā gṛhyante prāsmā ime lokāḥ parāñcaś cārvāñcaś ca bhānti //
Taittirīyāraṇyaka
TĀ, 5, 12, 3.6 tasmād itaḥ parāṅ amūṃ lokāṃstapann eti /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 10, 4.0 bhūs tvayi dadāmītyenāṃ trivṛtprāśayedācāntāyā nābher ūrdhvam ābhiṣṭvāhaṃ parāñceti darbheṇa trir unmārjya puṇyāhaṃ kuryāt //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 13, 9.0 amāyuṃ kṛṇvantaṃ saṃjñapayateti saṃpreṣya yathetaṃ parāñca āvartante //
VaikhŚS, 10, 13, 10.0 iha prajā viśvarūpā ramantām iti pṛṣadājyam avekṣamāṇāḥ parāñca āsate //
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 6.1 caturviṃśatiṃ sāmidhenīḥ parācīr anvāha //
VārŚS, 3, 2, 1, 22.1 karmaṇo 'vipratiṣiddhena sarve yājamānaṃ kurvanti parāṅ gṛhapatir eva yathā yūpāñjanam agnimanthanam agniparimāṇaṃ yājyeti //
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 6.0 amāyuṃ kṛṇvantaṃ saṃjñapayatety uktvā parāṅ āvartate 'dhvaryuḥ //
ĀpŚS, 7, 16, 7.10 agṛbhītāḥ paśavaḥ santu sarva ity uktvā parāṅ āvartate yajamānaḥ /
ĀpŚS, 16, 7, 2.0 ekaviṃśatiṃ caturviṃśatiṃ vā parācīḥ sāmidhenīr anvāha ekādaśa prākṛtīḥ samās tvāgna iti daśāgnikīḥ //
ĀpŚS, 16, 15, 9.1 yasyās te asyāḥ krūra āsañ juhomīty etābhis tisṛbhiḥ parācīr asaṃspṛṣṭā dakṣiṇāpavargam //
ĀpŚS, 19, 18, 16.1 kṛṇuṣva pāja iti rakṣoghnīḥ parācīḥ sāmidhenīr anvāha //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 11.0 yuvatayaḥ pṛthak pāṇibhyāṃ darbhataruṇakair navanītenāṅguṣṭhopakaniṣṭhikābhyām akṣiṇī ājya parācyo visṛjeyuḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 4.2 gāyatrīmevaitadarvācīṃ ca parācīṃ ca yunakti parācyaha devebhyo yajñaṃ vahaty arvācī manuṣyānavati tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 4.2 gāyatrīmevaitadarvācīṃ ca parācīṃ ca yunakti parācyaha devebhyo yajñaṃ vahaty arvācī manuṣyānavati tasmādvā eti ca preti cānvāha //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 2, 1, 4, 19.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 19.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 19.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 20.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 20.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 20.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 21.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 21.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 21.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 22.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 22.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 22.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt /
ŚBM, 2, 1, 4, 23.6 ned asmād idam parāg vīryam asad iti tasmāt punar āvartayati //
ŚBM, 2, 2, 4, 6.9 tata evāgniḥ parāṅ paryāvavarta //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 4, 5, 1, 13.5 so 'smāt parāṅ iva bhavati /
ŚBM, 4, 5, 1, 13.10 tatho asmān na parāṅ bhavati //
ŚBM, 4, 5, 1, 14.5 tatho asmān na parāṅ bhavati //
ŚBM, 4, 5, 1, 16.5 tatho asmān na parāṅ bhavati /
ŚBM, 4, 6, 9, 16.3 sa imām eva parāṅ atyasisṛpsat /
ŚBM, 4, 6, 9, 16.10 sa imām eva parāṅ atisisṛpsati /
ŚBM, 5, 4, 3, 3.2 yadvai rājanyāt parāg bhavati rathena vai tadanuyuṅkte tasmādrathamupāvaharati //
ŚBM, 5, 4, 3, 11.2 yadvai puruṣātparāgbhavati yaśo vā kiṃcidvā svaṃ haivāsya tat pratamām ivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam punar ātman dhatte tasmātsvasya goṣūdyacchati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 6, 7, 3, 4.2 sa sa parāṅ iva rohaḥ /
ŚBM, 6, 7, 3, 5.2 sa sa parāṅ iva jayaḥ /
ŚBM, 6, 7, 3, 5.3 yo vai parāṅ eva jayaty anye vai tasya jitam anvavasyanti /
ŚBM, 6, 7, 4, 10.4 sa yat kanīyo 'rdhāt krameta na haitaṃ svargaṃ lokam abhiprāpnuyād atha yad bhūyo 'rdhāt parāṅ haitaṃ svargaṃ lokam atipraṇaśyet /
ŚBM, 10, 1, 1, 11.5 atha yan martyam parāk tan nābhim atyeti /
ŚBM, 10, 5, 5, 2.1 yady ahainam prāñcam acaiṣīḥ yathā parāca āsīnāya pṛṣṭhato 'nnādyam upāharet tādṛk tat /
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 1, 4, 1.0 prajāpatiraśvamedhamasṛjata so 'smāt sṛṣṭaḥ parāṅait sa diśo'nuprāviśat taṃ devāḥ praiṣamaicchaṃs tamiṣṭibhir anuprāyuñjata tamiṣṭibhiranvaicchaṃs tamiṣṭibhiranvavindan yad iṣṭibhiryajate 'śvameva tanmedhyaṃ yajamāno 'nvicchati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 2, 5, 3.0 prajāpatirvirājamasṛjata sāsmātsṛṣṭā parācyait sāśvam medhyam prāviśat tāṃ daśibhiranuprāyuṅkta tām āpnot tāmāptvā daśibhiravārunddha yaddaśina ālabhate virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 29.0 evaṃ vihṛtāṃ prathamāṃ triḥ śaṃsati parācīr uttarā evaṃ vihṛtā eva //
Ṛgveda
ṚV, 1, 164, 19.1 ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ /
ṚV, 1, 164, 19.1 ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ /
ṚV, 1, 191, 15.2 tato viṣam pra vāvṛte parācīr anu saṃvataḥ //
ṚV, 3, 30, 6.2 jahi pratīco anūcaḥ parāco viśvaṃ satyaṃ kṛṇuhi viṣṭam astu //
ṚV, 6, 25, 3.2 tvam eṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ //
ṚV, 6, 44, 17.2 abhiṣeṇāṁ abhy ādediśānān parāca indra pra mṛṇā jahī ca //
ṚV, 7, 85, 2.2 yuvaṃ tāṁ indrāvaruṇāv amitrān hatam parācaḥ śarvā viṣūcaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 20.5 api parāṅ yan pratyaṅ śṛṇoti //
ṢB, 2, 2, 1.1 tā vā etā devalokāya yujyante yat parācyaḥ //
ṢB, 2, 2, 11.5 tasmād api parāṅ yan pratyaṅ śṛṇoti /
Mahābhārata
MBh, 13, 112, 13.2 muhūrtam upatiṣṭhanti tato yānti parāṅmukhāḥ /
Harivaṃśa
HV, 6, 4.1 tvāṃ nihatyādya bāṇena macchāsanaparāṅmukhīm /