Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Taittirīyasaṃhitā
Ṛgveda

Aitareyabrāhmaṇa
AB, 4, 32, 1.0 yā ta ūtir avamā yā parameti sūktaṃ jahi vṛṣṇyāni kṛṇuhī parāca iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 2, 25, 5.1 parāca enān pra ṇuda kaṇvān jīvitayopanān /
AVŚ, 3, 1, 4.2 jahi pratīco anūcaḥ parāco viṣvak satyaṃ kṛṇuhi cittam eṣām //
AVŚ, 9, 9, 19.1 ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ /
Jaiminīyabrāhmaṇa
JB, 1, 279, 23.0 ye arvāñcas taṃ u parāca āhur ye parāñcas taṃ u arvāca āhur indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahantīti //
Kauśikasūtra
KauśS, 6, 3, 6.0 uttamāḥ pratāpyādharāḥ pradāyainam enān adharācaḥ parāco 'vācas tapasas tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati //
Kaṭhopaniṣad
KaṭhUp, 4, 2.1 parācaḥ kāmān anuyanti bālās te mṛtyor yanti vitatasya pāśam /
Taittirīyasaṃhitā
TS, 6, 2, 3, 19.0 parāca evaibhyo lokebhyo yajamāno bhrātṛvyān praṇudate //
Ṛgveda
ṚV, 1, 164, 19.1 ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ /
ṚV, 3, 30, 6.2 jahi pratīco anūcaḥ parāco viśvaṃ satyaṃ kṛṇuhi viṣṭam astu //
ṚV, 6, 25, 3.2 tvam eṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ //
ṚV, 6, 44, 17.2 abhiṣeṇāṁ abhy ādediśānān parāca indra pra mṛṇā jahī ca //
ṚV, 7, 85, 2.2 yuvaṃ tāṁ indrāvaruṇāv amitrān hatam parācaḥ śarvā viṣūcaḥ //