Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda
Aṣṭāṅgahṛdayasaṃhitā
Nibandhasaṃgraha

Atharvaveda (Paippalāda)
AVP, 12, 17, 2.2 śam abhiṣācaḥ śam u rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ //
Atharvaveda (Śaunaka)
AVŚ, 18, 1, 4.2 gandharvo apsv apyā ca yoṣā sā nau nābhiḥ paramaṃ jāmi tan nau //
AVŚ, 18, 1, 19.1 rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu no manaḥ /
Ṛgveda
ṚV, 1, 145, 5.1 sa īm mṛgo apyo vanargur upa tvacy upamasyāṃ ni dhāyi /
ṚV, 2, 38, 7.1 tvayā hitam apyam apsu bhāgaṃ dhanvānv ā mṛgayaso vi tasthuḥ /
ṚV, 2, 38, 8.1 yādrādhyaṃ varuṇo yonim apyam aniśitaṃ nimiṣi jarbhurāṇaḥ /
ṚV, 3, 56, 5.2 ṛtāvarīr yoṣaṇās tisro apyās trir ā divo vidathe patyamānāḥ //
ṚV, 4, 55, 6.1 nū rodasī ahinā budhnyena stuvīta devī apyebhir iṣṭaiḥ /
ṚV, 6, 49, 6.1 parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatam apyāni /
ṚV, 6, 50, 11.2 daśasyanto divyāḥ pārthivāso gojātā apyā mṛᄆatā ca devāḥ //
ṚV, 6, 67, 9.2 na ye devāsa ohasā na martā ayajñasāco apyo na putrāḥ //
ṚV, 7, 35, 11.2 śam abhiṣācaḥ śam u rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ //
ṚV, 9, 108, 6.1 ya usriyā apyā antar aśmano nir gā akṛntad ojasā /
ṚV, 10, 10, 4.2 gandharvo apsv apyā ca yoṣā sā no nābhiḥ paramaṃ jāmi tan nau //
ṚV, 10, 11, 2.1 rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu me manaḥ /
ṚV, 10, 86, 12.2 yasyedam apyaṃ haviḥ priyaṃ deveṣu gacchati viśvasmād indra uttaraḥ //
ṚV, 10, 95, 10.1 vidyun na yā patantī davidyod bharantī me apyā kāmyāni /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 59.1 bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //