Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā

Aṣṭasāhasrikā
ASāh, 8, 4.24 āha prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṃ karoti nopakāraṃ karoti bhagavānāha viśuddhatvācchāriputra /
Carakasaṃhitā
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Mahābhārata
MBh, 5, 37, 52.1 mahate yo 'pakārāya narasya prabhavennaraḥ /
MBh, 12, 137, 44.1 naivāpakāre kasmiṃścid ahaṃ tvayi tathā bhavān /
Rāmāyaṇa
Rām, Ay, 1, 16.2 na smaraty apakārāṇāṃ śatam apy ātmavattayā //
Rām, Ki, 8, 20.1 upakāraphalaṃ mitram apakāro 'rilakṣaṇam /
Amarakośa
AKośa, 1, 189.2 pāruṣyamativādaḥ syād bhartsanaṃ tv apakāragīḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 25.1 upakārapradhānaḥ syād apakārapare 'py arau /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
Bodhicaryāvatāra
BoCA, 1, 36.2 yatrāpakāro'pi sukhānubandhī sukhākarāṃstān śaraṇaṃ prayāmi //
BoCA, 2, 30.1 ratnatraye'pakāro yo mātāpitṛṣu vā mayā /
BoCA, 6, 110.1 apakārāśayo'syeti śatruryadi na pūjyate /
BoCA, 6, 122.2 tattoṣaṇāt sarvamunīndratuṣṭis tatrāpakāre 'pakṛtaṃ munīnām //
Daśakumāracarita
DKCar, 2, 1, 49.1 athāsau pitṛprayuktavaire pravartamāne vidyādharacakravartini vatsarājavaṃśavardhane naravāhanadatte virasāśayastadapakārakṣamo 'yamiti tapasyatā darpasāreṇa saha samasṛjyata //
DKCar, 2, 2, 222.1 na smarāmi svalpamapi tavāpakāraṃ matkṛtam iti //
DKCar, 2, 2, 224.1 bravīṣi ca kastavāpakāro matkṛtaḥ iti nanu pratītamevaitat sārthavāhasyārthapatervimardako bahiścarāḥ prāṇāḥ iti //
Divyāvadāna
Divyāv, 13, 498.1 tena tasya pūjāsatkāraṃ kṛtvā praṇidhānaṃ kṛtam yanmayā evaṃvidhe sadbhūtadakṣiṇīye 'pakāraḥ kṛtaḥ mā asya karmaṇo bhāgī syām //
Divyāv, 13, 502.1 yadapakāraḥ kṛtaḥ tena pañcajanmaśatāni kroḍamallako jātaḥ //
Kirātārjunīya
Kir, 16, 24.2 alpīyaso 'py āmayatulyavṛtter mahāpakārāya ripor vivṛddhiḥ //
Kāmasūtra
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
Liṅgapurāṇa
LiPur, 1, 96, 44.2 upakāro hyasādhūnāmapakārāya kevalam //
LiPur, 1, 105, 5.2 samastakarmasiddhaye surāpakārakāribhiḥ //
LiPur, 1, 105, 6.2 surāpakārakāriṇāmihaiṣa eva no varaḥ //
Matsyapurāṇa
MPur, 154, 217.3 saṃdeśena vinā śaktirapakārasya neṣyate /
Suśrutasaṃhitā
Su, Ka., 8, 92.3 apakārāya vartante nṛpasādhanavāhane //
Tantrākhyāyikā
TAkhy, 1, 104.1 atha tenāpakāranirvedanād anyavṛkṣamūlavāsinaṃ priyasuhṛdaṃ gomāyum apṛcchyata yathā //
TAkhy, 2, 22.1 paśya ayaṃ me mūṣako mahato 'pakārān karoti bhikṣābhājanapradhvaṃsān na cāham enaṃ śaknomi nivārayitum //
Viṣṇupurāṇa
ViPur, 5, 4, 10.2 apakārāya daityendrā yatanīyaṃ durātmanām //
ViPur, 5, 4, 11.2 kāryo devāpakārāya teṣāṃ sarvātmanā vadhaḥ //
ViPur, 6, 6, 41.1 bho nāhaṃ te 'pakārāya prāptaḥ khāṇḍikya mā krudhaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 233.1 sāmantakulikādīnām apakārasya kārakaḥ /
Bhāratamañjarī
BhāMañj, 1, 73.2 dagdhastasyāpakārāya yatnaḥ samucitastava //
BhāMañj, 7, 752.2 ghorāpakāre kaḥ śatrau raṇe nyāyamupekṣate //
BhāMañj, 13, 561.1 apakāre pratikṛte vairaṃ vaireṇa pātitam /
BhāMañj, 13, 564.1 kṛtāpakāre viśvāsaṃ mohādyo yāti bāliśaḥ /
BhāMañj, 13, 1668.1 pitroḥ kṛtāpakāraśca śvā kūrmaḥ śalyakastathā /
Garuḍapurāṇa
GarPur, 1, 110, 22.1 apakāraparānnityaṃ cintayenna kadācana /
GarPur, 1, 112, 14.2 khalasyāheśca vadanamapakārāya kevalam //
Hitopadeśa
Hitop, 2, 35.11 suhṛdām upakārakāraṇād dviṣatām apy apakārakāraṇāt /
Hitop, 4, 18.14 upakārāpakāro hi lakṣyaṃ lakṣaṇam etayoḥ //
Kathāsaritsāgara
KSS, 5, 3, 236.1 tad etasyāpakārasya katham adya pratikriyām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 4.2 na hṛṣyatyupakāreṇa nāpakāreṇa kupyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //