Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata

Aitareyabrāhmaṇa
AB, 2, 41, 7.0 sa yantā vipra eṣām iti śaṃsati vāyur vai yantā vāyunā hīdaṃ yatam antarikṣaṃ na samṛcchati vāyum eva tat kalpayati vāyum apyeti //
Gopathabrāhmaṇa
GB, 2, 2, 11, 11.0 etair eva juhuyāt samṛtayajñe caturbhiś caturbhir anvākhyāyam //
GB, 2, 2, 15, 1.0 yo ha vā āyatāṃś ca pratiyatāṃś ca stomabhāgān vidyāt sa viṣpardhamānayoḥ samṛtasomayor brahmā syāt //
GB, 2, 2, 15, 11.0 devāś ca ha vā asurāś ca samṛtasomau yajñāv atanutām //
GB, 2, 2, 24, 1.0 samṛtayajño vā eṣa yad darśapūrṇamāsau //
GB, 2, 2, 24, 7.0 yajñavido hi manyante eva soma eva samṛta iti yajño yajñena samṛtaḥ //
GB, 2, 2, 24, 7.0 yajñavido hi manyante eva soma eva samṛta iti yajño yajñena samṛtaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 133, 17.0 yaddha vai bṛhadrathantare na vyāvartayed yathā mahāvṛkṣau samṛtya śākhā vipariśṛṇāta evaṃ prajāḥ paśūn vipariśṛṇīyātām //
Kauṣītakibrāhmaṇa
KauṣB, 11, 8, 20.0 sa yo 'lpakam anvāha yathālpadhānye pātrāṇi samṛccheran evaṃ tasyokthāni samṛcchante //
KauṣB, 11, 8, 20.0 sa yo 'lpakam anvāha yathālpadhānye pātrāṇi samṛccheran evaṃ tasyokthāni samṛcchante //
Kāṭhakasaṃhitā
KS, 9, 15, 40.0 samṛtasoma eteṣāṃ caturbhiścaturbhiḥ pracariṣyañ juhuyāt //
KS, 10, 7, 11.0 agnaye yaviṣṭhāyāṣṭākapālaṃ nirvapet samṛtasome //
KS, 10, 7, 12.0 devatāsu vā ete samṛcchante yeṣāṃ somau samṛcchete //
KS, 10, 7, 12.0 devatāsu vā ete samṛcchante yeṣāṃ somau samṛcchete //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 1.0 samṛtayajño vā eṣa yad darśapūrṇamāsau //
MS, 1, 5, 12, 29.0 yajño yajño vai samṛcchate //
MS, 1, 5, 12, 30.1 athākasyavido manyante soma eva samṛcchatā iti /
MS, 1, 9, 8, 15.0 etair eva juhuyāt samṛtayajñe //
MS, 2, 10, 4, 13.1 asmākam indraḥ samṛteṣu dhvajeṣv asmākaṃ yā iṣavas tā jayantu /
Pañcaviṃśabrāhmaṇa
PB, 7, 6, 16.0 yad vai mahāvṛkṣau samṛcchete bahu tatra vibhagnaṃ prabhagnaṃ śete //
Taittirīyasaṃhitā
TS, 1, 6, 7, 1.0 yathā vai samṛtasomā evaṃ vā ete samṛtayajñā yad darśapūrṇamāsau //
TS, 1, 6, 7, 1.0 yathā vai samṛtasomā evaṃ vā ete samṛtayajñā yad darśapūrṇamāsau //
Taittirīyāraṇyaka
TĀ, 2, 4, 6.2 tena yo 'smat samṛcchātai tam asmai prasuvāmasi /
TĀ, 2, 4, 6.4 tenānyo 'smat samṛcchātai tam asmai prasuvāmasi //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 13, 3, 3, 7.0 ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā vṛṣāṇo vā saṃsphurerann evam ete stomāḥ samṛcchante yad ekaviṃśās tān yat samarpayed ārtimārchedyajamāno hanyetāsya yajñaḥ //
Ṛgveda
ṚV, 1, 145, 4.1 upasthāyaṃ carati yat samārata sadyo jātas tatsāra yujyebhiḥ /
ṚV, 1, 165, 3.2 sam pṛcchase samarāṇaḥ śubhānair voces tan no harivo yat te asme //
ṚV, 3, 33, 2.2 samārāṇe ūrmibhiḥ pinvamāne anyā vām anyām apy eti śubhre //
ṚV, 3, 38, 3.2 sam mātrābhir mamire yemur urvī antar mahī samṛte dhāyase dhuḥ //
ṚV, 4, 13, 5.2 kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam //
ṚV, 4, 14, 5.2 kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam //
ṚV, 7, 25, 1.1 ā te maha indroty ugra samanyavo yat samaranta senāḥ /
ṚV, 10, 103, 11.1 asmākam indraḥ samṛteṣu dhvajeṣv asmākaṃ yā iṣavas tā jayantu /
Carakasaṃhitā
Ca, Sū., 13, 21.2 ānāhamaruciṃ śūlaṃ pāṇḍutāṃ vā samṛcchati //
Mahābhārata
MBh, 5, 74, 3.3 tasmād apratirūpābhir vāgbhir māṃ tvaṃ samarchasi //
MBh, 7, 74, 17.2 sahasenau samārchetāṃ pāṇḍavaṃ klāntavāhanam //
MBh, 7, 158, 17.2 samārchan māmakā yuddhe kathaṃ saṃjaya śaṃsa me //
MBh, 8, 53, 9.2 bhīmaṃ raṇe śastrabhṛtāṃ variṣṭhaṃ tadā samārchat tam asahyavegam //
MBh, 9, 9, 8.3 samārchaccitrasenena nakulo yuddhadurmadaḥ //
MBh, 10, 13, 10.1 te samārchannaravyāghrāḥ kṣaṇena bharatarṣabha /
MBh, 11, 4, 5.1 yonidvāram upāgamya bahūn kleśān samṛcchati /