Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Bodhicaryāvatāra
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Hitopadeśa
Mṛgendraṭīkā
Skandapurāṇa
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 29, 33.3 dhārtarāṣṭreṣu lubdheṣu satataṃ cāpakāriṣu //
MBh, 7, 46, 16.2 pratyavidhyanmahātejā balavān apakāriṇam //
MBh, 9, 62, 52.1 etacca kadanaṃ kṛtvā śatrūṇām apakāriṇām /
MBh, 12, 37, 37.1 na vai deyam anukrośād dīnāyāpyapakāriṇe /
MBh, 12, 68, 46.2 ācchinatti ca ratnāni vividhānyapakāriṇām //
MBh, 12, 69, 17.2 pūrvāpakāriṇo hanyāl lokadviṣṭāṃśca sarvaśaḥ //
MBh, 12, 71, 7.2 visṛjenna ca lubdhebhyo viśvasennāpakāriṣu //
MBh, 12, 71, 11.2 krodhaṃ kuryānna cākasmānmṛduḥ syānnāpakāriṣu //
MBh, 12, 104, 7.1 na jātu kalahenecchenniyantum apakāriṇaḥ /
MBh, 12, 109, 18.1 avadhyā hi sadā mātā pitā cāpyapakāriṇau /
MBh, 12, 137, 28.1 pūjitasyārthamānābhyāṃ jantoḥ pūrvāpakāriṇaḥ /
MBh, 12, 137, 43.1 satkṛtasyārthamānābhyāṃ syāt tu pūrvāpakāriṇaḥ /
MBh, 12, 138, 52.2 duḥkhaṃ tatra na kurvīta hanyāt pūrvāpakāriṇam //
MBh, 12, 151, 28.1 na hi vairaṃ mahātmāno vivṛṇvantyapakāriṣu /
MBh, 12, 157, 16.1 pratikartum aśakyāya balasthāyāpakāriṇe /
MBh, 13, 98, 7.3 apakāriṇaṃ tu māṃ viddhi bhagavañśaraṇāgatam //
Manusmṛti
ManuS, 11, 31.2 svavīryeṇaiva tānśiṣyān mānavān apakāriṇaḥ //
Rāmāyaṇa
Rām, Ay, 90, 19.2 pūrvāpakāriṇāṃ tyāge na hy adharmo vidhīyate /
Rām, Ki, 17, 25.2 pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu //
Rām, Yu, 56, 15.1 devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Bodhicaryāvatāra
BoCA, 3, 16.1 abhyākhyāsyanti māṃ ye ca ye cānye'pyapakāriṇaḥ /
BoCA, 4, 36.2 khalpe'pi tāvadapakāriṇi baddharoṣā mānonnatās tam anihatya na yānti nidrām //
BoCA, 6, 47.1 matkarmacoditā eva jātā mayyapakāriṇaḥ /
BoCA, 6, 49.1 ahamevāpakāryeṣāṃ mamaite copakāriṇaḥ /
BoCA, 6, 65.1 gurusālohitādīnāṃ priyāṇāṃ cāpakāriṣu /
BoCA, 6, 106.1 sulabhā yācakā loke durlabhāstvapakāriṇaḥ /
BoCA, 6, 120.2 mahāpakāriṣvapi tena sarvakalyāṇamevācaraṇīyameṣu //
Matsyapurāṇa
MPur, 134, 20.2 apakāriṣu devānāṃ kuruṣe tvaṃ sahāyatām //
Tantrākhyāyikā
TAkhy, 2, 125.1 bhadra eṣa mamāpakārī mūṣakaḥ punaḥ punar āyāti //
Viṣṇupurāṇa
ViPur, 4, 2, 21.1 śrāvastasya bṛhadaśvastasyāpi kuvalayāśvo yo 'sāvuttaṅkasya maharṣer apakāriṇaṃ dhundhunāmānam asuraṃ vaiṣṇavena tejasāpyāyitaḥ putrasahasrair ekaviṃśatibhiḥ parivṛto jaghāna dhundhumārasaṃjñāṃ cāvāpa //
ViPur, 4, 4, 21.1 tataś codyatāyudhā durātmāno 'yam asmadapakārī yajñavighnakārī hanyatāṃ hayahartā hanyatām ity avocann abhyadhāvaṃś ca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
Hitopadeśa
Hitop, 1, 117.2 bhadra nāhaṃ viraktaḥ kiṃtu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati /
Hitop, 2, 76.2 kiṃ bhaktenāsamarthena kiṃ śaktenāpakāriṇā /
Hitop, 2, 160.2 athavā nirnimittāpakāriṇaś ca bhavanti rājānaḥ /
Hitop, 4, 18.13 upakartrāriṇā sandhir na mitreṇāpakāriṇā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
Skandapurāṇa
SkPur, 17, 19.3 rājāpakāriṇo vyāsa mṛtotsṛṣṭasya kasyacit //
Śyainikaśāstra
Śyainikaśāstra, 2, 12.2 sadāpakāriṣu ca taṃ vidadhyānnetareṣu ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 55.1 satāṃ gehe kila prāptā bhavatāṃ cāpakāriṇī /