Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Aṣṭāṅgasaṃgraha
Kūrmapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa

Gautamadharmasūtra
GautDhS, 1, 1, 47.0 lepagandhāpakarṣaṇe śaucam amedhyasya //
GautDhS, 1, 9, 15.1 na parṇaloṣṭāśmabhir mūtrapurīṣāpakarṣaṇaṃ kuryāt //
Vasiṣṭhadharmasūtra
VasDhS, 3, 48.1 lepagandhāpakarṣaṇe śaucam amedhyaliptasyādbhir mṛdā ca //
Carakasaṃhitā
Ca, Vim., 7, 10.3 teṣāṃ samutthānaṃ mṛjāvarjanaṃ sthānaṃ keśaśmaśrulomapakṣmavāsāṃsi saṃsthānamaṇavastilākṛtayo bahupādāśca varṇaḥ kṛṣṇaḥ śuklaśca nāmāni yūkāḥ pipīlikāśca prabhāvaḥ kaṇḍūjananaṃ koṭhapiḍakābhinirvartanaṃ ca cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ malopaghātaḥ malakarāṇāṃ ca bhāvānāmanupasevanamiti //
Ca, Vim., 7, 14.2 tatra sarvakrimīṇāmapakarṣaṇamevāditaḥ kāryaṃ tataḥ prakṛtivighātaḥ anantaraṃ nidānoktānāṃ bhāvānāmanupasevanamiti //
Ca, Vim., 7, 15.1 tatrāpakarṣaṇaṃhastenābhigṛhya vimṛśyopakaraṇavatāpanayanamanupakaraṇena vā sthānagatānāṃ tu krimīṇāṃ bheṣajenāpakarṣaṇaṃ nyāyataḥ taccaturvidhaṃ tadyathā śirovirecanaṃ vamanaṃ virecanam āsthāpanaṃ ca ityapakarṣaṇavidhiḥ /
Ca, Vim., 7, 15.1 tatrāpakarṣaṇaṃhastenābhigṛhya vimṛśyopakaraṇavatāpanayanamanupakaraṇena vā sthānagatānāṃ tu krimīṇāṃ bheṣajenāpakarṣaṇaṃ nyāyataḥ taccaturvidhaṃ tadyathā śirovirecanaṃ vamanaṃ virecanam āsthāpanaṃ ca ityapakarṣaṇavidhiḥ /
Ca, Vim., 7, 15.1 tatrāpakarṣaṇaṃhastenābhigṛhya vimṛśyopakaraṇavatāpanayanamanupakaraṇena vā sthānagatānāṃ tu krimīṇāṃ bheṣajenāpakarṣaṇaṃ nyāyataḥ taccaturvidhaṃ tadyathā śirovirecanaṃ vamanaṃ virecanam āsthāpanaṃ ca ityapakarṣaṇavidhiḥ /
Ca, Vim., 7, 28.2 apakarṣaṇamevādau krimīṇāṃ bheṣajaṃ smṛtam /
Lalitavistara
LalVis, 4, 4.18 muditā dharmālokamukhaṃ sarvāratyapakarṣaṇatāyai saṃvartate /
LalVis, 4, 4.52 āyatanāpakarṣaṇaṃ dharmālokamukhaṃ mārgabhāvanatāyai saṃvartate /
Mahābhārata
MBh, 3, 263, 12.1 mṛgarūpadhareṇātha rakṣasā so 'pakarṣaṇam /
MBh, 12, 112, 84.1 akasmāt prakriyā nṝṇām akasmāccāpakarṣaṇam /
MBh, 12, 151, 23.2 ātmanā yat kṛtaṃ kṛtsnaṃ śākhānām apakarṣaṇam //
Nyāyasūtra
NyāSū, 4, 2, 26.0 buddhyā vivecanāttu bhāvānāṃ yāthātmyānupalabdhistantvapakarṣaṇe paṭasadbhāvānupalabdhivat tadanupalabdhiḥ //
Rāmāyaṇa
Rām, Bā, 26, 18.2 ghoraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.2 apakarṣaṇaṃ prakṛtividhānaṃ nidānatyāgaśca /
ASaṃ, 1, 12, 5.3 te punarapakarṣaṇādayo dvividhā bāhyābhyantarabhedena /
ASaṃ, 1, 12, 5.4 tatra bāhyāpakarṣaṇaṃ granthyarbudopapakṣmakṛmiśalyādiṣu śastrahastayantrādibhiḥ /
Kūrmapurāṇa
KūPur, 2, 13, 43.1 āhṛtya mṛttikāṃ kūlāllepagandhāpakarṣaṇam /
KūPur, 2, 14, 21.2 kalāpakarṣaṇasnānaṃ nācareddhi kadācana //
Nāradasmṛti
NāSmṛ, 2, 14, 12.2 kṣudramadhyottamānāṃ tu dravyāṇām apakarṣaṇāt //
NāSmṛ, 2, 14, 16.1 upāyair vividhair eṣāṃ chalayitvāpakarṣaṇam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 18.0 atra snānaṃ śaucakāryeṇa śarīreṣv āgantukānāṃ snehatvaglepamalagandhādīnāṃ bhasmanāpakarṣaṇaṃ kartavyam //
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
Suśrutasaṃhitā
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Utt., 62, 6.1 mohodvegau svanaḥ śrotre gātrāṇāmapakarṣaṇam /
Su, Utt., 65, 18.1 abhivyāpyāpakarṣaṇam apavargaḥ /
Viṣṇupurāṇa
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
Garuḍapurāṇa
GarPur, 1, 97, 6.2 amedhyāktasya mṛttoyairgandhalepāpakarṣaṇāt //