Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 95.2 tadeva sārthavat tasya bhavatyagre tu gacchataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 23.2 na lajjāmi tavāgre 'haṃ jalpantī tāta karhicit /
SkPur (Rkh), Revākhaṇḍa, 56, 71.2 papraccha nārīṃ dṛṣṭvāgre dattvāgre kamale śubhe //
SkPur (Rkh), Revākhaṇḍa, 56, 71.2 papraccha nārīṃ dṛṣṭvāgre dattvāgre kamale śubhe //
SkPur (Rkh), Revākhaṇḍa, 83, 114.2 hanūmanteśvarasyāgre bhaktyā viprāya dāpayet //
SkPur (Rkh), Revākhaṇḍa, 90, 47.1 balādānaya taṃ baddhvā mamāgre bahuśālinam //
SkPur (Rkh), Revākhaṇḍa, 90, 81.2 rātrau jāgaraṇaṃ kṛtvā daivasyāgre vimatsarāḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 26.1 sa vasedīśvarasyāgre yāvad indrāścaturdaśa /
SkPur (Rkh), Revākhaṇḍa, 102, 11.1 rātrau jāgaraṇaṃ kṛtvā devasyāgre nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 102, 11.2 dīpaṃ bhaktyā ghṛtenaiva devasyāgre nivedayet //
SkPur (Rkh), Revākhaṇḍa, 142, 39.2 vindhyaṃ tu laṅghayitvāgre trailokyagururavyayaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 84.1 pucchaṃ saṃgṛhya surabheragre kṛtvā dvijaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 14.1 tāvadrakṣo gṛhītvā 'gre kanyāṃ kāmapramodinīm /
SkPur (Rkh), Revākhaṇḍa, 195, 37.2 dīpaprajvalanaṃ yasya nityamagre śriyaḥ pateḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 10.2 iti bruvanneva hi dhāturagre haṃsaḥ śvasatyakṣipūjyaḥ sudīnaḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 21.2 dīpaṃ dattvā ca devāgre na rogaiḥ paribhūyate //
SkPur (Rkh), Revākhaṇḍa, 226, 14.2 prajānātho 'pi tāṃ sṛṣṭvā dṛṣṭvāgre sumanoharām //