Occurrences

Aitareyopaniṣad
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Śvetāśvataropaniṣad
Agnipurāṇa
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Tantrāloka
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyopaniṣad
AU, 1, 1, 1.1 ātmā vā idam eka evāgra āsīt /
AU, 2, 3, 1.3 so 'gra eva kumāraṃ janmano 'gre 'dhi bhāvayati /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 2.13 payo hy evāgre manuṣyāś ca paśavaś copajīvanti /
BĀU, 1, 5, 2.14 tasmāt kumāraṃ jātaṃ ghṛtaṃ vaivāgre pratilehayanti stanaṃ vānudhāpayanti /
Chāndogyopaniṣad
ChU, 1, 10, 5.2 sāgra eva subhikṣā babhūva /
ChU, 3, 19, 1.3 asad evedam agra āsīt /
Kauśikasūtra
KauśS, 1, 3, 2.0 dakṣiṇato jāṅmāyanam udapātram upasādyābhimantrayate tathodapātraṃ dhāraya yathāgre brahmaṇaspatiḥ satyadharmā adīdharad devasya savituḥ save iti //
Khādiragṛhyasūtra
KhādGS, 2, 4, 29.0 mātaramagre //
Kāṭhakasaṃhitā
KS, 6, 6, 61.0 yāny ahāni na juhuyāt tāny asya brāhmaṇāyāgre gṛha upahareyuḥ //
KS, 7, 4, 45.0 yathāgra āhita evam asya bhavati //
KS, 7, 8, 10.0 agnir vā etasyāsmiṃl loke 'gre jāyate //
KS, 8, 2, 56.0 agniṃ vai sṛṣṭaṃ prajāpatis taṃ śamyāgre samainddha //
KS, 8, 10, 43.0 teṣām agnīṣomā evāgre yajño 'bhyanamat //
KS, 8, 10, 45.0 agnīṣomau vai no 'gre yajño 'bhyanān //
KS, 8, 10, 48.0 yuvāṃ vai no 'gre yajño 'bhyanān //
KS, 8, 10, 52.0 āvām evāgra ājyabhāgau yajān iti //
KS, 8, 10, 53.0 tasmād agnīṣomā evāgra ājyabhāgau yajanti //
KS, 8, 10, 57.0 ato hi devān agre yajño 'bhyanamat //
KS, 9, 12, 42.0 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti yas taṃ devaṃ veda yo 'gre dakṣiṇā anayat pra tāvad āpnoti yāvad dakṣiṇānāṃ netram //
KS, 12, 3, 43.0 ṛco vāvāsmai tad agre prāyacchad atha sāmāny atha yajūṃṣi //
KS, 19, 2, 35.0 aṅgirasa etam agre devatābhis samabharan //
KS, 19, 4, 27.0 prajāpatir etam agre 'manthat //
KS, 19, 4, 52.0 janiṣṭa hi jenyo agre ahnām iti devamanuṣyān evāsmin saṃsannān prajanayati //
KS, 19, 5, 46.0 agna āyāhi vītaya ity agninā vai devā idam agre vyāyan vītyai //
KS, 19, 7, 4.0 devānāṃ tvā patnīr iti devānāṃ vā etāṃ patnīr agre 'trādadhuḥ //
KS, 19, 7, 12.0 janayas tvācchinnapatrā iti devānāṃ vai patnīr janayas tā etām agre 'pacan //
KS, 19, 11, 66.0 agre bṛhann uṣasām ūrdhvo asthād iti //
KS, 20, 5, 26.0 hiraṇyagarbhas samavartatāgra iti puruṣaṃ hiraṇyayam upadadhāti //
KS, 21, 6, 17.0 jānudaghne 'gre juhoti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 8, 6.2 agre bṛhann uṣasām ūrdhvo asthān nirjaganvān tamaso jyotiṣāgāt /
MS, 2, 7, 15, 2.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
MS, 2, 7, 15, 3.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya devam ājānam agre //
MS, 2, 7, 17, 10.6 so apaśyaj janitāram agre /
MS, 2, 13, 23, 1.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
Taittirīyasaṃhitā
TS, 5, 1, 4, 59.1 janiṣvā hi jenyo agre ahnām iti āha //
TS, 5, 1, 6, 30.1 etā vā etaṃ devatā agre samabharan //
TS, 5, 1, 7, 15.1 devānāṃ vā etām patnayo 'gre 'kurvan //
TS, 5, 2, 2, 54.1 etā vā etaṃ devatā agre samaindhata //
TS, 6, 5, 6, 7.0 sāmanyatoccheṣaṇān ma ime 'jñata yad agre prāśiṣyāmīto me vasīyāṃso janiṣyanta iti //
Āpastambagṛhyasūtra
ĀpGS, 5, 22.1 vāhāv uttarābhyāṃ yunakti dakṣiṇam agre //
ĀpGS, 6, 7.1 vāhāv uttarābhyāṃ vimuñcati dakṣiṇam agre //
ĀpGS, 20, 10.1 tā gandhair darbhagrumuṣṭināvokṣati vṛṣāṇam evāgre //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 1.1 kulam agre parīkṣeta ye mātṛtaḥ pitṛtaś ca iti yathoktaṃ purastāt //
ĀśvGS, 1, 5, 4.1 durvijñeyāni lakṣaṇāny aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyam pratiṣṭhitam /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 5.2 ano ha vā agre paśceva vā idaṃ yacchālaṃ sa yadevāgre tat karavāṇīti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 3, 1, 9.1 sa vai sruvamevāgre saṃmārṣṭi /
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 2, 9.0 atha ha smāsya putra āha dīrghaḥ manasā vā agre kīrtayati tad vācā vadati //
ŚāṅkhĀ, 7, 11, 8.0 atha yacchuddhe akṣare abhivyāharati tat pratṛṇṇasyāgra u eva //
Ṛgveda
ṚV, 4, 34, 7.2 agrepābhir ṛtupābhiḥ sajoṣā gnāspatnībhī ratnadhābhiḥ sajoṣāḥ //
ṚV, 4, 34, 10.2 te agrepā ṛbhavo mandasānā asme dhatta ye ca rātiṃ gṛṇanti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 24.0 vibhāṣā 'greprathamapūrveṣu //
Carakasaṃhitā
Ca, Vim., 2, 13.2 visūcikāyāṃ tu laṅghanamevāgre viriktavaccānupūrvī /
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Vim., 8, 79.1 etaddaśavidhamagre parīkṣyaṃ tato 'nantaraṃ kāryārthā pravṛttiriṣṭā /
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 86.1 kāraṇaṃ bhiṣagityuktamagre tasya parīkṣā bhiṣaṅnāma yo bhiṣajyati yaḥ sūtrārthaprayogakuśalaḥ yasya cāyuḥ sarvathā viditaṃ yathāvat /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 4, 4.2 tasya ye ye 'vayavā yato yataḥ sambhavataḥ sambhavanti tān vibhajya mātṛjādīnavayavān pṛthak pṛthaguktamagre //
Ca, Cik., 3, 155.2 tatra tarpaṇamevāgre prayojyaṃ lājasaktubhiḥ //
Ca, Cik., 5, 187.1 gulmasyānte dāhaḥ kaphajasyāgre 'panītaraktasya /
Mahābhārata
MBh, 2, 60, 29.2 gurusthānā guravaścaiva sarve teṣām agre notsahe sthātum evam //
MBh, 3, 190, 7.1 athāśvastaḥ sa bisamṛṇālam aśvasyāgre nikṣipya puṣkariṇītīre samāviśat //
MBh, 5, 4, 3.2 etaddhi puruṣeṇāgre kāryaṃ sunayam icchatā //
MBh, 5, 7, 8.1 pratibuddhaḥ sa vārṣṇeyo dadarśāgre kirīṭinam /
MBh, 5, 7, 18.2 tad vṛṇītāṃ bhavān agre pravāryastvaṃ hi dharmataḥ //
MBh, 5, 31, 6.2 rājye tān sthāpayitvāgre nopekṣīr vinaśiṣyataḥ //
MBh, 5, 32, 10.2 sahāmātyaḥ kuśalī pāṇḍuputro bhūyaścāto yacca te 'gre mano 'bhūt /
MBh, 5, 162, 19.1 bhavān agre rathodāraḥ saha sarvaiḥ sahodaraiḥ /
MBh, 5, 166, 11.1 cintyatām idam evāgre mama niḥśreyasaṃ param /
MBh, 7, 5, 29.1 prayātu no bhavān agre devānām iva pāvakiḥ /
MBh, 10, 9, 14.1 yo vai mūrdhāvasiktānām agre yātaḥ paraṃtapaḥ /
MBh, 11, 27, 16.3 asūta taṃ bhavaty agre katham adbhutavikramam //
MBh, 12, 9, 20.1 svabhāvastu prayātyagre prabhavantyaśanānyapi /
MBh, 12, 56, 8.1 tad agre rājadharmāṇām arthatattvaṃ pitāmaha /
MBh, 12, 67, 32.2 kuryū rājānam evāgre prajānugrahakāraṇāt //
MBh, 12, 224, 11.2 apratarkyam avijñeyaṃ brahmāgre samavartata //
MBh, 12, 224, 33.2 agra eva mahābhūtam āśu vyaktātmakaṃ manaḥ //
MBh, 12, 225, 1.3 tānyevāgre pralīyante bhūmitvam upayānti ca //
MBh, 12, 282, 10.1 svayaṃbhūr asṛjaccāgre dhātāraṃ lokapūjitam /
MBh, 12, 299, 2.2 sṛjaty oṣadhim evāgre jīvanaṃ sarvadehinām //
MBh, 14, 50, 10.2 tānyevāgre pralīyante paścād bhūtakṛtā guṇāḥ /
Manusmṛti
ManuS, 2, 59.2 kāyam aṅgulimūle 'gre devaṃ pitryaṃ tayor adhaḥ //
ManuS, 3, 114.2 atithibhyo 'gra evaitān bhojayed avicārayan //
Śvetāśvataropaniṣad
ŚvetU, 5, 2.2 ṛṣiprasūtaṃ kapilaṃ yas tam agre jñānair bibharti jāyamānaṃ ca paśyet //
Agnipurāṇa
AgniPur, 9, 10.2 bhūyo 'gre copaviṣṭaṃ tam uvāca yadi jīvati //
Daśakumāracarita
DKCar, 2, 6, 157.1 sā tu tāṃ peyāmevāgre samupāharat //
DKCar, 2, 7, 43.0 sā ca dārikā yakṣeṇa kenacidadhiṣṭhitā na tiṣṭhatyagre narāntarasya //
Kāmasūtra
KāSū, 1, 1, 5.1 prajāpatir hi prajāḥ sṛṣṭvā tāsāṃ sthitinibandhanaṃ trivargasya sādhanam adhyāyānāṃ śatasahasreṇāgre provāca //
KāSū, 2, 1, 26.2 tasmāt tathopacaryā strī yathāgre prāpnuyād ratim //
Kūrmapurāṇa
KūPur, 1, 4, 9.2 asāṃpratamavijñeyaṃ brahmāgre samavartata //
KūPur, 1, 4, 38.2 ādikartā sa bhūtānāṃ brahmāgre samavartata //
KūPur, 1, 4, 57.1 agre hiraṇyagarbhaḥ sa prādurbhūtaḥ sanātanaḥ /
KūPur, 1, 7, 19.1 agre sasarja vai brahmā mānasānātmanaḥ samān /
KūPur, 1, 31, 11.1 teṣāṃ provāca bhagavān devāgre copaviśya saḥ /
Liṅgapurāṇa
LiPur, 1, 41, 48.1 sarvātmanaś ca tasyāgre hyatiṣṭhatparameśvaraḥ /
LiPur, 1, 70, 6.2 aprakāśamavijñeyaṃ brahmāgre samavartata //
LiPur, 1, 70, 9.2 sattvodrikto mahānagre sattāmātraprakāśakaḥ //
LiPur, 1, 70, 85.1 saṃsiddhaḥ kāryakaraṇe rudraścāgre hyavartata /
LiPur, 1, 70, 115.1 āpo hyagre samabhavannaṣṭe ca pṛthivītale /
LiPur, 1, 70, 171.1 agre sasarja vai brahmā mānasānātmanaḥ samān /
LiPur, 1, 72, 52.1 agre surāṇāṃ ca gaṇeśvarāṇāṃ tadātha nandī girirājakalpam /
LiPur, 1, 84, 68.1 tayoragre hutāśaṃ ca sruvahastaṃ pitāmaham /
LiPur, 1, 85, 108.1 śivasya saṃnidhāne ca sūryasyāgre gurorapi /
LiPur, 1, 99, 8.2 brahmāṇaṃ vidadhe devamagre putraṃ caturmukham //
LiPur, 1, 103, 39.1 bhavānagre samutpanno bhavānyā saha daivataiḥ /
LiPur, 1, 105, 22.2 yajanti yajñairvā viprairagre pūjyo bhaviṣyasi //
LiPur, 2, 5, 15.1 hareragre mahābhāgā suṣvāpa patinā saha /
LiPur, 2, 5, 77.1 vṛttaṃ tasya nivedyāgre nāradasya jagatpate /
LiPur, 2, 5, 90.1 tāvubhau praṇipatyāgre kanyāṃ tāṃ śrīmatīṃ śubhām /
LiPur, 2, 5, 121.2 nāradaḥ praṇipatyāgre prāha dāmodaraṃ harim //
LiPur, 2, 17, 5.1 dadarśa cāgre brahmāṇaṃ cājñayā tamavaikṣata /
LiPur, 2, 18, 32.2 brahmāṇaṃ vidadhe yo 'sau putramagre sanātanam //
LiPur, 2, 21, 76.1 so 'pi śiṣyaḥ śivasyāgre guror agre ca sādaram /
LiPur, 2, 21, 76.1 so 'pi śiṣyaḥ śivasyāgre guror agre ca sādaram /
LiPur, 2, 22, 63.2 saptāśvān pūjayedagre saptacchandomayān vibhoḥ //
LiPur, 2, 22, 66.2 bāṣkalaṃ ca japedagre daśāṃśena ca yojayet //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 20.1 agre sāmānyārghyapātraṃ payasāpūrya gandhapuṣpādinā saṃhitayābhimantrya dhenumudrāṃ dattvā kavacenāvaguṇṭhyāstreṇa rakṣayet /
LiPur, 2, 25, 20.2 tānsarvāṃstatra niḥkṣipya cāgre cājyaṃ nidhāpayet //
LiPur, 2, 26, 9.1 kṛtvā karaṃ viśodhyāgre sa śubhāsanamāsthitaḥ /
LiPur, 2, 37, 7.2 ekaṃ daśa ca vastrāṇi teṣāmagre prakīrya ca //
LiPur, 2, 38, 7.1 japedagre yathānyāyaṃ gavāṃ stavamanuttamam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.4 asya cāvītasya vyatirekiṇa udāharaṇam agre 'bhidhāsyate /
Viṣṇupurāṇa
ViPur, 3, 12, 8.1 nāvagāhejjalaughasya vegamagre nareśvara /
ViPur, 3, 12, 25.2 vīrāsanaṃ guroragre bhajeta vinayānvitaḥ //
Viṣṇusmṛti
ViSmṛ, 28, 37.1 mātur agre vijananaṃ dvitīyaṃ mauñjibandhanam //
ViSmṛ, 67, 39.2 atithibhyo 'gra evaitān bhojayed avicārayan //
Śatakatraya
ŚTr, 3, 69.1 agre gītaṃ sarasakavayaḥ pārśvayor dākṣiṇātyāḥ paścāllīlāvalayaraṇitaṃ cāmaragrāhiṇīnām /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 15.2 agrecaro mama vibho rathayūthapānām āyurmanāṃsi ca dṛśā saha oja ārchat //
BhāgPur, 4, 23, 36.2 baliṃ tasmai harantyagre rājānaḥ pṛthave yathā //
Bhāratamañjarī
BhāMañj, 1, 813.2 nirīkṣamāṇastanayaṃ kanyāṃ cāgre dvijottamaḥ //
BhāMañj, 1, 819.3 agre ca bharturmaraṇaṃ yoṣitāṃ balamāśiṣām //
BhāMañj, 5, 25.1 mṛdavaḥ suhṛdāmagre māninīpraṇaye natāḥ /
BhāMañj, 5, 201.2 saṃnidhau pituragre ca śrāvayethāḥ suyodhanam //
BhāMañj, 5, 260.1 viśvātmanastava vibho yadagre kiṃciducyate /
BhāMañj, 13, 368.2 nihataḥ svajanasyāgre kṣatriyaḥ śayane yathā //
BhāMañj, 13, 696.2 dharmiṣṭhā iva yasyāgre sa kṛtaghno vicāryatām //
BhāMañj, 13, 1309.2 pṛṣṭaḥ prāha hareragre rukmiṇīṃ śrīḥ purābhyadhāt //
BhāMañj, 14, 152.2 bhartuḥ pāṇḍusutasyāgre babhāṣe babhruvāhanam //
Garuḍapurāṇa
GarPur, 1, 32, 22.1 garuḍaṃ pūjayedagre vāsudevasya śaṅkara /
GarPur, 1, 43, 33.2 sarvapāpakṣayaṃ deva tavāgre dhārayāmyaham //
GarPur, 1, 43, 38.2 devasyāgre paṭhenmantraṃ kṛtāñjalipuṭaḥ sthitaḥ //
GarPur, 1, 94, 24.2 māturyadagre jāyante dvitīyaṃ mauñjabandhanam //
GarPur, 1, 143, 19.1 mṛgarūpaṃ sa mārīcaṃ kṛtvāgre 'tha tridaṇḍadhṛk /
Hitopadeśa
Hitop, 2, 124.5 tasyāgre punar āgamanāya śapathaṃ kṛtvā svāminaṃ nivedayitum atrāgato 'smi /
Hitop, 4, 99.3 anantaraṃ tena maṇḍūkena gatvā maṇḍūkanāthasya jālapādanāmno 'gre tat kathitam /
Kathāsaritsāgara
KSS, 3, 6, 218.1 iti vatseśvarasyāgre kathayitvā kathām imām /
KSS, 5, 1, 91.2 nagarīm eka evāgre bahumāyāvicakṣaṇaḥ //
KSS, 5, 1, 109.1 jagāda ca janasyāgre nāstīdṛk tāpaso 'paraḥ /
Mātṛkābhedatantra
MBhT, 4, 16.2 na vaktavyaṃ paśor agre prāṇānte parameśvari //
MBhT, 6, 19.2 na vaktavyaṃ paśor agre na vaktavyaṃ sureśvari //
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
Tantrāloka
TĀ, 19, 48.1 ityevaṃparam etannādīkṣitāgre paṭhediti /
Āryāsaptaśatī
Āsapt, 2, 60.1 agre laghimā paścān mahatāpi pidhīyate na hi mahimnā /
Śukasaptati
Śusa, 1, 11.9 tayoktam kulastrīṇāṃ naitadyujyate paraṃ yattavāgre pratipannaṃ tatkaromi /
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 6, 8.1 tataḥ padminyāha madīyaḥ patiridaṃ guhyaṃ mamāgre kathamapi na brūte mayā śataśaḥ pṛṣṭo 'pi /
Śusa, 7, 5.3 tatra ca paryaṅkāsanasthaṃ tāpasaṃ dadarśa sa ca viprastasyāgre kṛtāñjalipuṭastasthau /
Śusa, 14, 7.12 yadā me patiḥ sameṣyati tadā svāminyahaṃ tavāgre veṇīṃ chetsyāmi /
Śusa, 18, 2.6 uttaram yo yaḥ pṛcchati tasya tasyāgre vadati aho sarṣapāṇāṃ madhye na kiṃcit /
Śusa, 21, 9.3 tacca kuṭṭinyā agre mantriṇā niveditam /
Śusa, 21, 14.3 prabuddhaṃ ca tadā mātarnāgre kiṃcidvidṛśyate //
Śusa, 24, 1.4 sajjanīva purā vaktuṃ bharturagre kacagrahe //
Haribhaktivilāsa
HBhVil, 1, 90.1 guror agre pṛthakpūjām advaitaṃ ca parityajet /
HBhVil, 1, 90.2 dīkṣāṃ vyākhyāṃ prabhutvaṃ ca guror agre vivarjayet //
HBhVil, 2, 203.1 svapnān dṛṣṭvā guror agre śrāvayeta vicakṣaṇaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 95.2 tadeva sārthavat tasya bhavatyagre tu gacchataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 23.2 na lajjāmi tavāgre 'haṃ jalpantī tāta karhicit /
SkPur (Rkh), Revākhaṇḍa, 56, 71.2 papraccha nārīṃ dṛṣṭvāgre dattvāgre kamale śubhe //
SkPur (Rkh), Revākhaṇḍa, 56, 71.2 papraccha nārīṃ dṛṣṭvāgre dattvāgre kamale śubhe //
SkPur (Rkh), Revākhaṇḍa, 83, 114.2 hanūmanteśvarasyāgre bhaktyā viprāya dāpayet //
SkPur (Rkh), Revākhaṇḍa, 90, 47.1 balādānaya taṃ baddhvā mamāgre bahuśālinam //
SkPur (Rkh), Revākhaṇḍa, 90, 81.2 rātrau jāgaraṇaṃ kṛtvā daivasyāgre vimatsarāḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 26.1 sa vasedīśvarasyāgre yāvad indrāścaturdaśa /
SkPur (Rkh), Revākhaṇḍa, 102, 11.1 rātrau jāgaraṇaṃ kṛtvā devasyāgre nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 102, 11.2 dīpaṃ bhaktyā ghṛtenaiva devasyāgre nivedayet //
SkPur (Rkh), Revākhaṇḍa, 142, 39.2 vindhyaṃ tu laṅghayitvāgre trailokyagururavyayaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 84.1 pucchaṃ saṃgṛhya surabheragre kṛtvā dvijaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 14.1 tāvadrakṣo gṛhītvā 'gre kanyāṃ kāmapramodinīm /
SkPur (Rkh), Revākhaṇḍa, 195, 37.2 dīpaprajvalanaṃ yasya nityamagre śriyaḥ pateḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 10.2 iti bruvanneva hi dhāturagre haṃsaḥ śvasatyakṣipūjyaḥ sudīnaḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 21.2 dīpaṃ dattvā ca devāgre na rogaiḥ paribhūyate //
SkPur (Rkh), Revākhaṇḍa, 226, 14.2 prajānātho 'pi tāṃ sṛṣṭvā dṛṣṭvāgre sumanoharām //