Occurrences

Bhāradvājaśrautasūtra
Gautamadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Āryāsaptaśatī
Āyurvedadīpikā

Bhāradvājaśrautasūtra
BhārŚS, 1, 17, 3.1 vijñāyate tasmād vāraṇo yajñāpacāraḥ /
Gautamadharmasūtra
GautDhS, 3, 7, 9.1 pratiṣiddhavāṅmanasāpacāre vyāhṛtayaḥ pañcasatyāntāḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 7, 2.2 apacāre yajamānasya svayam ātmānam anujānīyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
ĀśvGS, 4, 3, 24.0 vṛkkāpacāra ity eke //
Arthaśāstra
ArthaŚ, 4, 2, 2.1 tulāmānabhāṇḍāni cāvekṣeta pautavāpacārāt //
ArthaŚ, 4, 13, 43.1 tena tat pūyate pāpaṃ rājño daṇḍāpacārajam /
Buddhacarita
BCar, 7, 49.1 tannāratirme na parāpacāro vanādito yena parivrajāmi /
BCar, 9, 40.2 sodvegatā yatra madaḥ śramaśca parāpacāreṇa ca dharmapīḍā //
Carakasaṃhitā
Ca, Sū., 28, 7.3 ahitāhāropayogināṃ punaḥ kāraṇato na sadyo doṣavān bhavatyapacāraḥ /
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 5, 9.1 tatra yadasādhyaṃ tadasādhyatāṃ nātivartate sādhyaṃ punaḥ kiṃcit sādhyatām ativartate kadācidapacārāt /
Ca, Nid., 5, 9.2 sādhyāni hi ṣaṭ kākaṇakavarjyāny acikitsyamānānyapacārato vā doṣair abhiṣyandamānānyasādhyatām upayānti //
Ca, Nid., 8, 35.2 pādāpacārāddaivādvā yānti bhāvāntaraṃ gadāḥ //
Ca, Vim., 3, 22.0 rakṣogaṇādibhirvā vividhair bhūtasaṅghais tamadharmam anyad vāpyapacārāntaram upalabhyābhihanyante //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Śār., 8, 21.3 pitṛjāstu śukradoṣā mātṛjairapacārair vyākhyātāḥ /
Ca, Śār., 8, 23.0 sā cedapacārād dvayostriṣu vā māseṣu puṣpaṃ paśyennāsyā garbhaḥ sthāsyatīti vidyāt ajātasāro hi tasmin kāle bhavati garbhaḥ //
Ca, Cik., 3, 25.2 janmādau nidhane ca tvamapacārāntareṣu ca //
Ca, Cik., 3, 334.2 svalpenāpyapacāreṇa tasya vyāvartate punaḥ //
Mahābhārata
MBh, 1, 104, 13.1 gūhamānāpacāraṃ taṃ bandhupakṣabhayāt tadā /
MBh, 3, 110, 21.1 purohitāpacārācca tasya rājño yadṛcchayā /
MBh, 3, 154, 12.2 aṇur apyapacāraś ca nāstyasmākaṃ narāśana //
MBh, 3, 255, 37.2 yasyāpacārāt prāpto 'yam asmān kleśo durāsadaḥ /
MBh, 12, 83, 10.2 rājayuktāpacārāṃśca sarvān buddhvā tatastataḥ //
MBh, 12, 220, 110.2 prajānām apacāreṇa svasti te 'stu mahāsura //
MBh, 13, 69, 33.2 apacāraṃ gavāṃ tasmād varjayeta yudhiṣṭhira //
Rāmāyaṇa
Rām, Yu, 29, 7.2 nīcenātmāpacāreṇa kulaṃ tena vinaśyati //
Saundarānanda
SaundĀ, 6, 14.2 kuto vikāro 'yamabhūtapūrvaḥ svenāparāgeṇa mamāpacārāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 57.1 dṛṣṭāpacārajaḥ kaścit kaścit pūrvāparādhajaḥ /
AHS, Sū., 29, 78.1 so 'lpenāpyapacāreṇa bhūyo vikurute yataḥ /
AHS, Nidānasthāna, 2, 2.1 janmāntayor mohamayaḥ saṃtāpātmāpacārajaḥ /
AHS, Nidānasthāna, 7, 6.2 arśasāṃ bījataptis tu mātāpitrapacārataḥ //
AHS, Kalpasiddhisthāna, 5, 52.1 bhiṣak prayatnato rakṣet sarvasmād apacārataḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.4 garbhajā jananyapacārāt kaubjyapāṅgulyapaiṅgalyakilāsādayo 'nnarasajā dauhṛdavimānajāśca /
ASaṃ, 1, 22, 2.5 jātajāḥ svāpacārātsaṃtarpaṇajā apatarpaṇajāśca /
ASaṃ, 1, 22, 12.18 ekaścāpacāro nimittamekasya vyādheḥ bahūnāṃ ca tathā bahavaḥ /
Daśakumāracarita
DKCar, 2, 2, 368.1 siṃhaghoṣaśca kāntakāpacāraṃ nirbhidya tatpade prasannena rājñā pratiṣṭhāpitaḥ tenaiva cārakasuraṅgāpathena kanyāpurapraveśaṃ bhūyo 'pi me samapādayat //
Harivaṃśa
HV, 2, 19.2 apacāreṇa venasya prakopaḥ sumahān abhūt //
Kirātārjunīya
Kir, 16, 48.2 mahādhvare vidhyapacāradoṣaḥ karmāntareṇeva mahodayena //
Kāmasūtra
KāSū, 4, 1, 19.1 nāyakāpacāreṣu kiṃcit kaluṣitā nātyarthaṃ nirvadet //
Kūrmapurāṇa
KūPur, 1, 27, 36.1 tāsāṃ tenāpacāreṇa punarlobhakṛtena vai /
Matsyapurāṇa
MPur, 23, 27.1 evaṃ kṛtāpacārasya tāsāṃ bhartṛgaṇastadā /
MPur, 23, 27.2 na śaśākāpacārāya śāpaiḥ śastrādibhiḥ punaḥ //
MPur, 48, 73.2 tavāpacārāddevyeṣa nānyathā bhavitā śubhe /
Suśrutasaṃhitā
Su, Sū., 5, 38.1 na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hy alpenāpy apacāreṇābhyantaram utsaṅgaṃ kṛtvā bhūyo 'pi vikaroti //
Su, Sū., 24, 5.2 janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca /
Su, Sū., 24, 5.2 janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca /
Su, Utt., 27, 6.1 dhātrīmātroḥ prākpradiṣṭāpacārāc chaucabhraṣṭānmaṅgalācārahīnān /
Tantrākhyāyikā
TAkhy, 1, 54.1 puṃścali tvadgatam apacāraṃ suhṛdo me varṇayanti //
Viṣṇupurāṇa
ViPur, 3, 18, 62.1 sa tu tenāpacāreṇa śvā jajñe vasudhādhipaḥ /
ViPur, 4, 1, 10.1 tatrāpahute hoturapacārādilā nāma kanyā babhūva //
Bhāgavatapurāṇa
BhāgPur, 4, 19, 37.2 venāpacārādavaluptamadya taddehato viṣṇukalāsi vainya //
Garuḍapurāṇa
GarPur, 1, 147, 2.1 tatsantāpo mohamayaḥ santāpātmāpacārajaḥ /
GarPur, 1, 156, 7.1 arśasāṃ bījasṛṣṭistu mātāpitrapacārataḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 30.1, 8.0 apacārabalajātāḥ hṛdayaśabde yugme prāg vartulaphalārdham iti sarvatraivātihṛtam //
NiSaṃ zu Su, Śār., 3, 18.1, 8.0 apacārabalajātāḥ vartulaphalārdham apacāra nātra eva tatsaṃyogaṃ saṃdhyayostu iti //
NiSaṃ zu Su, Sū., 24, 5.5, 8.0 tata duṣṭāhārācārāvapacāraḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 16.1, 10.0 tasyāpacārastu garbhaṃ mandāgner api viṣṭivarjyāni piṇḍo tasyāpacārastu viṣṭivarjyāni tasyāpacārastu dauhṛdamevāpamānitam māsenaiva //
Āryāsaptaśatī
Āsapt, 2, 124.2 kṣudrāpacāravirasaḥ pākaḥ premṇo guḍasyeva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 7.9, 9.0 apacāra iti ahitāhāropayogaḥ ukte kāraṇamāha nahītyādi //