Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Harṣacarita
Bhāgavatapurāṇa

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 20.0 akṛtā vai sāpacitir yām apaśyate karoti //
AĀ, 1, 2, 4, 23.0 akṛtā vai sāpacitir yām adhyṛṣṭāya karoti //
AĀ, 1, 2, 4, 24.0 pratikhyāya bhakṣam avarohed eṣā vā apacitir yāṃ paśyate karoti //
AĀ, 1, 4, 2, 19.0 atha yat puruṣarūpaṃ tad asya śriyai yaśase 'nnādyāyāpacityai //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
Aitareyabrāhmaṇa
AB, 8, 26, 5.0 valgūyati vandate pūrvabhājam ity apacitim evāsmā etad āha //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 14.6 tasmād etāṃ rātriṃ prāṇabhṛtaḥ prāṇaṃ na vicchindyād api kṛkalāsasyaitasyā eva devatāyā apacityai //
Chāndogyopaniṣad
ChU, 1, 1, 9.5 etasyaiva akṣarasyāpacityai mahimnā rasena //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 5.1 tad gacchati yatrāsmā apacitiṃ kariṣyanto bhavanti //
HirGS, 1, 12, 7.2 iti yo 'syāpacitiṃ kariṣyanbhavati tamabhyāgacchansamīkṣate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 17, 3.1 tām etām prastāvenarcam āptvā yā śrīr yāpacitir yaḥ svargo loko yad yaśo yad annādyaṃ tāny āgāyamāna āste //
JUB, 1, 39, 5.1 yo vai sāmno 'pacitiṃ vidvān sāmnārtvijyaṃ karoty apacitimān eva bhavati /
JUB, 1, 39, 5.2 cakṣur vāva sāmno 'pacitir iti //
JUB, 4, 6, 3.2 tebhyo hābhyāgatebhyo 'pacitīś cakāra //
Jaiminīyabrāhmaṇa
JB, 1, 22, 6.0 tebhyo ha proktebhyaḥ pṛthag āsanāni pṛthag udakāni pṛthaṅ madhuparkān pṛthag āvasathān pṛthak pañcabhyaḥ pañcāpacitīś cakāra //
Kāṭhakasaṃhitā
KS, 19, 3, 32.0 maryaśrīs spṛhayadvarṇo agnir ity apacitim evāsmin dadhāti //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 8, 6.1 nābhir me cittaṃ vijñānaṃ pāyur me 'pacitir bhasat /
Taittirīyasaṃhitā
TS, 5, 1, 3, 32.1 apacitim evāsmin dadhāti //
TS, 5, 2, 2, 30.1 apacitim evāsmin dadhāti //
Taittirīyāraṇyaka
TĀ, 5, 2, 12.8 apacitim evāsmin dadhati /
TĀ, 5, 4, 8.6 apacitim evāsmin dadhāti /
Vaitānasūtra
VaitS, 8, 2, 1.1 virāji bhūmistome vanaspatisave tviṣyapacityor indrāgnyoḥ stoma indrāgnyoḥ kulāya indrāya madvane sutaṃ yat somam indra viṣṇavīti //
Āpastambagṛhyasūtra
ĀpGS, 13, 2.1 yatrāsmā apacitiṃ kurvanti tat kūrca upaviśati yathāpurastāt //
Āpastambaśrautasūtra
ĀpŚS, 20, 3, 1.2 yā mamāpacitiḥ sā va etasmin /
Śatapathabrāhmaṇa
ŚBM, 10, 6, 1, 2.4 tebhyo ha pṛthag āvasathān pṛthag apacitīḥ pṛthak sāhasrānt somān provāca /
Carakasaṃhitā
Ca, Nid., 7, 23.1 devādīnām apacitirhīnānāṃ copasevanam /
Mahābhārata
MBh, 3, 251, 14.2 kuśalaṃ prātarāśasya sarvā me 'pacitiḥ kṛtā /
MBh, 5, 89, 37.2 sarve bhavanto gacchantu sarvā me 'pacitiḥ kṛtā //
MBh, 5, 127, 20.1 bhīṣmasya tu pituścaiva mama cāpacitiḥ kṛtā /
MBh, 6, 63, 12.3 brahmaṇo 'pacitiṃ kurvañ jaghāna puruṣottamaḥ //
MBh, 12, 133, 16.2 kāryā cāpacitisteṣāṃ sarvasvenāpi yā bhavet //
Rāmāyaṇa
Rām, Ki, 17, 30.1 na te 'sty apacitir dharme nārthe buddhir avasthitā /
Amarakośa
AKośa, 2, 440.2 pūjā namasyāpacitiḥ saparyārcārhaṇāḥ samāḥ //
Harṣacarita
Harṣacarita, 1, 25.1 kecidapacitibhāñji yajūṃṣyapaṭhan //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 10.1 etāvaty ātmajair vīra kāryā hy apacitir gurau /
BhāgPur, 3, 24, 12.2 tvayā me 'pacitis tāta kalpitā nirvyalīkataḥ /