Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Daśakumāracarita
Kātyāyanasmṛti
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Āryāsaptaśatī
Āyurvedadīpikā
Hārāṇacandara on Suśr
Rasaratnasamuccayaṭīkā

Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 20.1 evam ekāpacayenāmāvāsyāyāḥ //
Gautamadharmasūtra
GautDhS, 2, 1, 35.1 paṇyaṃ vaṇigbhir arthāpacayena deyam //
GautDhS, 3, 4, 8.1 dravyāpacaye tryavaraṃ pratirāddhaḥ //
GautDhS, 3, 9, 12.1 paurṇamāsyāṃ pañcadaśa grāsān bhuktvaikāpacayenāparapakṣam aśnīyāt //
Vasiṣṭhadharmasūtra
VasDhS, 23, 47.2 grāsāpacayabhojī syāt pakṣaśeṣaṃ samāpayet //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 7.1 bhaktāpacayena vātmānaṃ samāpnuyāt //
Buddhacarita
BCar, 12, 97.1 dehādapacayastena tapasā tasya yaḥ kṛtaḥ /
Carakasaṃhitā
Ca, Sū., 7, 37.1 prakṣepāpacaye tābhyāṃ kramaḥ pādāṃśiko bhavet /
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Sū., 30, 27.7 bhāvasvabhāvanityatvam api cāsya yathoktaṃ gurubhirabhyasyamānair gurūṇāmupacayo bhavatyapacayo laghūnāmiti //
Mahābhārata
MBh, 3, 36, 5.2 āyuṣo 'pacayaṃ kṛtvā maraṇāyopaneṣyati //
MBh, 5, 70, 52.2 tathaivāpacayo dṛṣṭo vyapayāne kṣayavyayau //
MBh, 5, 70, 54.2 yasya syād vijayaḥ kṛṣṇa tasyāpyapacayo dhruvam //
MBh, 12, 160, 26.2 dharmasyāpacayaṃ cakruḥ krodhalobhasamanvitāḥ //
Nyāyasūtra
NyāSū, 2, 2, 62.0 yā śabdasamūhatyāgaparigrahasaṅkhyāvṛddhyapacayavarṇasamāsānubandhānāṃ vyaktopacārāt vyaktiḥ //
Rāmāyaṇa
Rām, Ār, 40, 28.1 kusumāpacaye vyagrā pādapān atyavartata /
Daśakumāracarita
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 767.1 tadaṣṭabhāgāpacayād yāvat sapta gatāḥ samāḥ /
Nāradasmṛti
NāSmṛ, 2, 9, 9.1 ardhakṣayāt tu parataḥ pādāṃśāpacayaḥ kramāt /
NāSmṛ, 2, 11, 22.1 tadaṣṭabhāgāpacayād yāvat sapta gatāḥ samāḥ /
Nāṭyaśāstra
NāṭŚ, 1, 125.2 na kārayiṣyantyanyairvā prāpnotyapacayaṃ tu saḥ //
NāṭŚ, 2, 34.2 hastātprabhraṣṭayā vāpi kaścittvapacayo bhavet //
NāṭŚ, 3, 98.2 prāpnotyapacayaṃ śīghraṃ tiryagyoniṃ ca gacchati //
Suśrutasaṃhitā
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Cik., 7, 4.2 tenāsyāpacayaṃ yānti vyādher mūlānyaśeṣataḥ //
Su, Cik., 40, 65.1 vyādherapacayastuṣṭirvaiśadyaṃ vaktralāghavam /
Viṣṇupurāṇa
ViPur, 2, 7, 35.1 bījādvṛkṣapraroheṇa yathā nāpacayas taroḥ /
ViPur, 2, 7, 35.2 bhūtānāṃ bhūtasargeṇa naivāstyapacayastathā //
ViPur, 2, 13, 67.2 pravṛddhyapacayau nāsya ekasyākhilajantuṣu //
ViPur, 2, 13, 68.1 yadā nopacayastasya na caivāpacayo nṛpa /
Bhāgavatapurāṇa
BhāgPur, 11, 6, 15.2 so 'yaṃ triṇābhir akhilāpacaye pravṛttaḥ kālo gabhīraraya uttamapūruṣas tvam //
Hitopadeśa
Hitop, 3, 135.1 yeṣāṃ rājñā saha syātām uccayāpacayau dhruvam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 2.0 tathāhi yasminnupacite yasyopacayaḥ yadapacaye ca apacayaḥ tattadātmakaṃ yathā vahnyupacayāpacayayor upacayāpacayāv anugacchedauṣṇyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 2.0 tathāhi yasminnupacite yasyopacayaḥ yadapacaye ca apacayaḥ tattadātmakaṃ yathā vahnyupacayāpacayayor upacayāpacayāv anugacchedauṣṇyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 2.0 tathāhi yasminnupacite yasyopacayaḥ yadapacaye ca apacayaḥ tattadātmakaṃ yathā vahnyupacayāpacayayor upacayāpacayāv anugacchedauṣṇyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 2.0 tathāhi yasminnupacite yasyopacayaḥ yadapacaye ca apacayaḥ tattadātmakaṃ yathā vahnyupacayāpacayayor upacayāpacayāv anugacchedauṣṇyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 3.0 yauvanasthāvirabhojanalaṅghanādihetukau ca dehasambandhināv upacayāpacayāv anukurvadvijñānaṃ dehātmakameva ato deha eva cetana iti pūrvaḥ pakṣaḥ //
Āryāsaptaśatī
Āsapt, 2, 487.2 pūrṇo bhavati suvṛttas tuṣārarucir apacaye vakraḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 18.7, 1.0 glāniḥ māṃsāpacayo harṣakṣayo vā //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 2.0 kṣayād atiramaṇādinā dhātvapacayāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 37.2, 2.0 śikharaparyantaṃ paripūrṇakokilānāṃ dhmānena mūṣākaṇṭhaparyantaṃ yadāpacayo bhavati tāvaddhmānasyaikakolīsaka iti saṃjñā //