Occurrences

Buddhacarita
Mahābhārata
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 6, 23.1 evamādi tvayā saumya vijñāpyo vasudhādhipaḥ /
BCar, 9, 50.1 tanniścayādvā vasudhādhipāste rājyāni muktvā śamamāptavantaḥ /
Mahābhārata
MBh, 2, 31, 9.1 yajñasenaḥ saputraśca śālvaśca vasudhādhipaḥ /
MBh, 2, 37, 7.2 bhaṣeyuḥ sahitāḥ sarve tatheme vasudhādhipāḥ //
MBh, 2, 38, 38.1 te tvāṃ haṃsasadharmāṇam apīme vasudhādhipāḥ /
MBh, 2, 41, 13.1 śalyādīn api kasmāt tvaṃ na stauṣi vasudhādhipān /
MBh, 2, 41, 29.2 uvāca matimān bhīṣmastān eva vasudhādhipān //
MBh, 2, 41, 30.2 yat tu vakṣyāmi tat sarvaṃ śṛṇudhvaṃ vasudhādhipāḥ //
MBh, 2, 42, 31.2 abhyaṣiñcat tadā pārthaḥ saha tair vasudhādhipaiḥ //
MBh, 2, 72, 3.1 avāpya vasusampūrṇāṃ vasudhāṃ vasudhādhipa /
MBh, 3, 54, 38.2 rarakṣa vasusampūrṇāṃ vasudhāṃ vasudhādhipaḥ //
MBh, 3, 94, 21.1 abhyanandanta tāṃ sarve brāhmaṇā vasudhādhipa /
MBh, 4, 63, 10.1 sarvathā kuravaste hi ye cānye vasudhādhipāḥ /
MBh, 5, 119, 25.2 tasmād icchanti dauhitrān yathā tvaṃ vasudhādhipa //
MBh, 5, 150, 14.1 śibirāṇi kurukṣetre kriyantāṃ vasudhādhipāḥ /
MBh, 5, 155, 36.2 rauhiṇeyaśca vārṣṇeyo rukmī ca vasudhādhipaḥ //
MBh, 5, 162, 16.2 śrotum icchāmyahaṃ sarvaiḥ sahaibhir vasudhādhipaiḥ //
MBh, 5, 166, 15.2 rathasaṃkhyāṃ mahābāho sahaibhir vasudhādhipaiḥ //
MBh, 5, 170, 3.2 śṛṇu duryodhana kathāṃ sahaibhir vasudhādhipaiḥ /
MBh, 6, 79, 10.1 yuddhe sukṛtināṃ lokān icchanto vasudhādhipāḥ /
MBh, 6, 112, 106.2 sahitaḥ sarvato yattair bhavadbhir vasudhādhipāḥ //
MBh, 6, 116, 25.2 vismayaṃ paramaṃ jagmustataste vasudhādhipāḥ //
MBh, 7, 125, 14.1 ye madarthaṃ parīpsanti vasudhāṃ vasudhādhipāḥ /
MBh, 8, 1, 38.2 mahārathatvaṃ samprāptās tathānye vasudhādhipāḥ //
MBh, 8, 51, 86.2 prapatantaṃ rathāt karṇaṃ paśyantu vasudhādhipāḥ //
MBh, 9, 60, 22.1 ratheṣvārohata kṣipraṃ gacchāmo vasudhādhipāḥ /
MBh, 12, 24, 1.2 bhagavan karmaṇā kena sudyumno vasudhādhipaḥ /
MBh, 12, 24, 11.1 ityuktastasya vacanāt sudyumnaṃ vasudhādhipam /
MBh, 12, 29, 65.1 imāṃ vai vasusampannāṃ vasudhāṃ vasudhādhipaḥ /
MBh, 12, 93, 12.2 buddhito mitrataścāpi satataṃ vasudhādhipaḥ //
MBh, 12, 94, 12.1 yaḥ priyaṃ kurute nityaṃ guṇato vasudhādhipaḥ /
MBh, 12, 95, 1.2 ayuddhenaiva vijayaṃ vardhayed vasudhādhipaḥ /
MBh, 12, 248, 12.2 yathā vṛttaṃ śrutaṃ caiva mayāpi vasudhādhipa //
MBh, 12, 353, 5.2 samastebhyaḥ praśastebhyo vasubhyo vasudhādhipa //
MBh, 13, 25, 7.1 gokulasya tṛṣārtasya jalārthe vasudhādhipa /
MBh, 13, 40, 3.2 yadarthaṃ tacca te tāta pravakṣye vasudhādhipa //
MBh, 13, 44, 2.3 kīdṛśāya pradeyā syāt kanyeti vasudhādhipa //
MBh, 13, 74, 34.1 brahmacaryasya tu guṇāñśṛṇu me vasudhādhipa /
MBh, 13, 75, 2.2 na godānāt paraṃ kiṃcid vidyate vasudhādhipa /
MBh, 14, 3, 15.1 duryodhanāparādhena vasudhā vasudhādhipāḥ /
MBh, 14, 84, 6.1 tatra citrāṅgado nāma balavān vasudhādhipaḥ /
Harivaṃśa
HV, 2, 23.1 rājasūyābhiṣiktānām ādyaḥ sa vasudhādhipaḥ /
HV, 3, 102.2 dhārayāmāsa garbhaṃ tu śuciḥ sā vasudhādhipa //
Matsyapurāṇa
MPur, 10, 4.2 adharmanirataścāsīd balavān vasudhādhipaḥ //
Viṣṇupurāṇa
ViPur, 3, 18, 62.1 sa tu tenāpacāreṇa śvā jajñe vasudhādhipaḥ /
Śatakatraya
ŚTr, 1, 15.2 tajjāḍyaṃ vasudhādhipasya kavayas tvarthaṃ vināpīśvarāḥ kutsyāḥ syuḥ kuparīkṣakā hi maṇayo yair arghataḥ pātitāḥ //
Bhāratamañjarī
BhāMañj, 1, 167.2 mṛgānusārī vipine babhrāma vasudhādhipaḥ //
BhāMañj, 1, 733.2 anujagmuḥ savidurā nindanto vasudhādhipam //
BhāMañj, 1, 965.1 śaptastena svanagaraṃ yātaḥ sa vasudhādhipaḥ /
BhāMañj, 13, 101.1 ityukto likhitastena sudyumnaṃ vasudhādhipam /
BhāMañj, 13, 303.2 sarvadevamayastrātā yāvanna vasudhādhipaḥ //
BhāMañj, 13, 366.1 ityuktaṃ vāmadevena śrutvā sa vasudhādhipaḥ /
BhāMañj, 13, 388.1 daivādavāpto vipadaṃ na śocedvasudhādhipaḥ /
BhāMañj, 14, 203.2 babhūva suciraṃ tasmātprāpto 'haṃ vasudhādhipam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 8.2 gamyatāṃ sacivaiḥ prokte gato 'sau vasudhādhipaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 19.1 brahmahatyā bhaviṣyanti bahvyaste vasudhādhipa /