Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Mahābhārata
Matsyapurāṇa
Viṣṇusmṛti
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 7, 10.2 ajaśṛṅgy arāṭakī tīkṣṇaśṛṅgī vy ṛṣatu //
AVP, 12, 7, 10.2 ajaśṛṅgy arāṭakī tīkṣṇaśṛṅgī vy ṛṣatu //
AVP, 12, 8, 1.2 tīkṣṇaśṛṅgy arāṭaky ajaśṛṅgī vy ṛṣatu //
AVP, 12, 8, 1.2 tīkṣṇaśṛṅgy arāṭaky ajaśṛṅgī vy ṛṣatu //
AVP, 12, 8, 5.2 apsaraso raghaṭo yāś caranti gandharvapatnīr ajaśṛṅgy ā śaye //
Atharvaveda (Śaunaka)
AVŚ, 4, 37, 6.2 ajaśṛṅgy arāṭakī tīkṣṇaśṛṅgī vyṛṣatu //
Mahābhārata
MBh, 7, 58, 18.2 hemaśṛṅgī rūpyakhurā dattvā cakre pradakṣiṇam //
MBh, 9, 34, 30.1 dogdhrīśca dhenūśca sahasraśo vai suvāsasaḥ kāñcanabaddhaśṛṅgīḥ /
MBh, 13, 57, 28.1 prayacchate yaḥ kapilāṃ sacailāṃ kāṃsyopadohāṃ kanakāgraśṛṅgīm /
MBh, 13, 57, 30.1 sadakṣiṇāṃ kāñcanacāruśṛṅgīṃ kāṃsyopadohāṃ draviṇottarīyām /
Matsyapurāṇa
MPur, 55, 25.1 raupyakhurīṃ hemaśṛṅgīṃ savatsāṃ kāṃsyadohanām /
MPur, 97, 14.1 suvarṇaśṛṅgīṃ kapilāṃ mahārghyāṃ raupyaiḥ khuraiḥ kāṃsyadohāṃ savatsām /
Viṣṇusmṛti
ViSmṛ, 92, 8.1 suvarṇaśṛṅgīṃ raupyakhurāṃ muktālāṅgūlāṃ kāṃsyopadohāṃ vastrottarīyāṃ dattvā dhenuromasaṃkhyāni varṣāṇi svargalokam āpnoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 100.1 svarṇaśṛṅgī rūpyaśiphārukmalāṅgūlasaṃyutā /
SkPur (Rkh), Revākhaṇḍa, 103, 187.2 svarṇaśṛṅgīṃ savatsāṃ ca brāhmaṇāyopapādayet //