Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Matsyapurāṇa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 9, 3.3 tatas tair amātyaiḥ sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam saptame divase buddhatīrthikopāsakayor mīmāṃsā bhaviṣyati ye cādbhutāni draṣṭukāmās te āgacchantv iti /
Aṣṭasāhasrikā
ASāh, 4, 3.1 punaraparaṃ bhagavan ye 'prameyeṣvasaṃkhyeṣu lokadhātuṣu buddhā bhagavanta etarhi tiṣṭhanti dhriyante yāpayanti tān dharmatayā draṣṭukāmena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ caritavyam prajñāpāramitāyāṃ yogamāpattavyam /
ASāh, 10, 11.1 evamukte āyuṣmān śāriputro bhagavantametadavocat tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet /
Lalitavistara
LalVis, 6, 4.2 sā aśokavanikāyāṃ sukhopaviṣṭā rājñaḥ śuddhodanasya dūtaṃ preṣayati sma āgacchatu devo devī te draṣṭukāmeti //
LalVis, 6, 43.3 yo yuṣmākaṃ draṣṭukāmaḥ sa śīghramāgacchatviti //
LalVis, 7, 88.5 evaṃ ca vadati rājānamahaṃ draṣṭukāma iti /
LalVis, 7, 90.4 evamukte 'sito maharṣī rājānaṃ śuddhodanametadavocat putraste mahārāja jātastamahaṃ draṣṭukāma ihāgata iti //
LalVis, 12, 49.2 rājāpi śuddhodano mahallakamahallakāśca śākyā mahāṃśca janakāyo yenāsau pṛthivīpradeśastenopasaṃkrāman bodhisattvasya cānyeṣāṃ ca śākyakumārāṇāṃ śilpaviśeṣaṃ draṣṭukāmāḥ //
Mahābhārata
MBh, 1, 2, 233.48 janamejayasyāśvamedhaṃ draṣṭukāmasya dhīmataḥ /
MBh, 1, 68, 13.47 draṣṭukāmā nṛpasutaṃ samapadyanta bhārata /
MBh, 1, 111, 4.7 brahmāṇaṃ draṣṭukāmāste sampratasthur maharṣayaḥ /
MBh, 1, 111, 4.12 vayaṃ tatra gamiṣyāmo draṣṭukāmāḥ svayaṃbhuvam /
MBh, 1, 151, 25.98 svayaṃvaraṃ draṣṭukāmā gacchantyeva na saṃśayaḥ /
MBh, 1, 176, 14.5 upopaviṣṭā mañceṣu draṣṭukāmāḥ svayaṃvaram //
MBh, 1, 178, 12.3 devāśca sarve sagaṇāḥ sametās tāṃ draṣṭukāmā vasavo 'śvinau ca /
MBh, 1, 198, 23.2 draṣṭukāmāḥ pratīkṣante puraṃ ca viṣayaṃ ca naḥ //
MBh, 1, 200, 9.2 āyayau dharmarājaṃ tu draṣṭukāmo 'tha nāradaḥ /
MBh, 1, 203, 23.1 draṣṭukāmasya cātyarthaṃ gatāyāḥ pārśvatastadā /
MBh, 1, 212, 1.236 mahotsavaṃ paśupater draṣṭukāmaḥ pitāhukaḥ /
MBh, 2, 31, 3.2 draṣṭukāmāḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam //
MBh, 2, 32, 9.2 draṣṭukāmaḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam //
MBh, 2, 65, 12.2 mitrāṇi draṣṭukāmena putrāṇāṃ ca balābalam //
MBh, 3, 14, 16.2 tūrṇam abhyāgato 'smi tvāṃ draṣṭukāmo viśāṃ pate //
MBh, 3, 102, 20.2 anujagmur mahātmānaṃ draṣṭukāmās tad adbhutam //
MBh, 3, 141, 30.2 tasmād deśāt susaṃhṛṣṭā draṣṭukāmā dhanaṃjayam //
MBh, 5, 92, 24.1 puraṃ kurūṇāṃ saṃvṛttaṃ draṣṭukāmaṃ janārdanam /
MBh, 7, 92, 34.2 prāhiṇot tvarayā yukto draṣṭukāmo dhanaṃjayam //
MBh, 7, 103, 24.1 bhīmaseno mahārāja draṣṭukāmo dhanaṃjayam /
MBh, 9, 33, 5.3 śiṣyayor vai gadāyuddhaṃ draṣṭukāmo 'smi mādhava //
MBh, 12, 64, 15.2 kim iṣyate dharmabhṛtāṃ variṣṭha yad draṣṭukāmo 'si tam aprameyam /
MBh, 12, 348, 2.1 ko hi māṃ mānuṣaḥ śakto draṣṭukāmo yaśasvini /
MBh, 13, 27, 3.2 ājagmur bharataśreṣṭhaṃ draṣṭukāmā maharṣayaḥ //
MBh, 14, 72, 9.2 draṣṭukāmaṃ kuruśreṣṭhaṃ prayāsyantaṃ dhanaṃjayam //
Rāmāyaṇa
Rām, Bā, 65, 5.2 draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati //
Rām, Bā, 72, 4.1 svasrīyaṃ mama rājendra draṣṭukāmo mahīpate /
Rām, Bā, 72, 6.1 tvarayābhyupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam /
Rām, Ay, 95, 38.2 draṣṭukāmo janaḥ sarvo jagāma sahasāśramam //
Rām, Ay, 95, 39.1 bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam /
Rām, Ār, 55, 2.1 tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm /
Rām, Ki, 59, 11.1 tam ṛṣiṃ draṣṭukāmo 'smi duḥkhenābhyāgato bhṛśam /
Rām, Ki, 59, 13.2 draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram //
Rām, Ki, 65, 33.2 tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī //
Rām, Su, 48, 15.1 rājānaṃ draṣṭukāmena mayāstram anuvartitam /
Rām, Yu, 66, 24.2 antarikṣagatāḥ sarve draṣṭukāmāstad adbhutam //
Rām, Utt, 99, 17.1 draṣṭukāmo 'tha niryāṇaṃ rājño jānapado janaḥ /
Bodhicaryāvatāra
BoCA, 10, 53.1 yadā ca draṣṭukāmaḥ syāṃ praṣṭukāmaśca kiṃcana /
Daśakumāracarita
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
Divyāvadāna
Divyāv, 2, 333.0 tena gatvā anāthapiṇḍadasya gṛhapaterārocitam gṛhapate pūrṇaḥ sārthavāha udyāne tiṣṭhati gṛhapatiṃ draṣṭukāma iti //
Divyāv, 3, 16.0 nāgāḥ saṃlakṣayanti kimarthaṃ bhagavatā pṛthivī parāmṛṣṭeti yāvat paśyanti yūpaṃ draṣṭukāmāḥ //
Divyāv, 6, 54.0 nāgāḥ saṃlakṣayanti kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti paśyanti kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāma iti //
Divyāv, 19, 543.1 upasaṃkramya dauvārikaṃ puruṣamāmantrayate gaccha bhoḥ puruṣa anaṅgaṇasya gṛhapateḥ kathaya kauśikagotro brāhmaṇo dvāre tiṣṭhati bhavantaṃ draṣṭukāma iti //
Divyāv, 19, 547.1 ahaṃ gṛhapatimeva draṣṭukāmaḥ //
Divyāv, 19, 549.1 tenānaṅgaṇasya gṛhapatergatvā niveditam ārya kauśikasagotro brāhmaṇo dvāre tiṣṭhati āryaṃ draṣṭukāma iti //
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Matsyapurāṇa
MPur, 103, 15.2 tvāṃ draṣṭukāmo mārkaṇḍeyo dvāri tiṣṭhatyasau muniḥ /
Kokilasaṃdeśa
KokSam, 1, 83.2 itthaṃ gauryā yugapadubhayaṃ draṣṭukāmo 'ṣṭamūrtir mūrtidvandvaṃ vahati bhagavān yaḥ sa muktyai niṣevyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 81.2 tāndraṣṭukāmaḥ samprāptastvaddārāndānaveśvara //
SkPur (Rkh), Revākhaṇḍa, 90, 27.1 tvaritāḥ prasthitā devāḥ keśavaṃ draṣṭukāmyayā /