Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakagṛhyasūtra
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Smaradīpikā
Āryāsaptaśatī
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 8, 1, 19.2 mā tvā vyastakeśyo mā tvāgharudo rudan //
Kauśikasūtra
KauśS, 11, 5, 10.1 kasye mṛjānā iti triḥ prasavyaṃ prakīrṇakeśyaḥ pariyanti dakṣiṇān ūrūn āghnānāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 54, 5.0 sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaś ceti //
Buddhacarita
BCar, 8, 21.1 vilambakeśyo malināṃśukāmbarā nirañjanairbāṣpahatekṣaṇairmukhaiḥ /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
Mahābhārata
MBh, 1, 3, 129.1 atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśam aśuci matvottaṅkaṃ prasādayāmāsa /
MBh, 2, 47, 7.2 śyāmāstanvyo dīrghakeśyo hemābharaṇabhūṣitāḥ /
MBh, 2, 58, 36.2 vedīmadhyā dīrghakeśī tāmrākṣī nātiromaśā //
MBh, 2, 60, 24.1 sa tāṃ parāmṛśya sabhāsamīpam ānīya kṛṣṇām atikṛṣṇakeśīm /
MBh, 2, 60, 28.1 prakīrṇakeśī patitārdhavastrā duḥśāsanena vyavadhūyamānā /
MBh, 3, 61, 62.1 subhrūḥ sukeśī suśroṇī sukucā sudvijānanā /
MBh, 11, 16, 57.1 yūthānīva kiśorīṇāṃ sukeśīnāṃ janārdana /
MBh, 11, 23, 35.1 tāṃ paśya rudatīm ārtāṃ muktakeśīm adhomukhīm /
Rāmāyaṇa
Rām, Su, 15, 16.1 karālā dhūmrakeśīśca rākṣasīr vikṛtānanāḥ /
Rām, Utt, 24, 4.1 dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ /
Kumārasaṃbhava
KumSaṃ, 1, 60.2 giriśam upacacāra pratyahaṃ sā sukeśī niyamitaparikhedā tacchiraścandrapādaiḥ //
Garuḍapurāṇa
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
GarPur, 1, 60, 14.2 muktakeśī raktamālyanagnādyaśubham īkṣitam //
Kathāsaritsāgara
KSS, 3, 6, 50.1 digambarām ūrdhvakeśīṃ nimīlitavilocanām /
Narmamālā
KṣNarm, 3, 28.1 hāreṇa kiṃ sumadhyāyāḥ sukeśyāḥ kusumena kim /
Smaradīpikā
Smaradīpikā, 1, 33.2 svalpāhārā sukeśī ca padmagandhā ca padminī //
Āryāsaptaśatī
Āsapt, 2, 85.1 āndolalolakeśīṃ calakāñcīkiṅkiṇīgaṇakvaṇitām /
Āsapt, 2, 172.1 kajjalatilakakalaṅkitamukhacandre galitasalilakaṇakeśi /
Kokilasaṃdeśa
KokSam, 1, 2.1 tvāmāninyuḥ subhaga śayitaṃ līlayā nīlakeśyo draṣṭuṃ devaṃ varuṇapurataḥ saṃpatantyo vimānaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 85.1 kṣīṇāṅgī śukladehā ca rūkṣakeśī sudāruṇā /