Occurrences

Ṛgveda
Avadānaśataka
Aṣṭasāhasrikā
Mahābhārata
Divyāvadāna
Bhāgavatapurāṇa

Ṛgveda
ṚV, 1, 185, 2.1 bhūriṃ dve acarantī carantam padvantaṃ garbham apadī dadhāte /
ṚV, 10, 22, 14.1 ahastā yad apadī vardhata kṣāḥ śacībhir vedyānām /
Avadānaśataka
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
Aṣṭasāhasrikā
ASāh, 9, 7.5 apadapāramiteyaṃ bhagavan anāmāśarīratāmupādāya /
Mahābhārata
MBh, 1, 134, 24.1 apadasthān pade tiṣṭhann apakṣān pakṣasaṃsthitaḥ /
MBh, 12, 231, 23.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
MBh, 12, 254, 32.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
MBh, 12, 261, 21.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
MBh, 13, 114, 7.2 devāpi mārge muhyanti apadasya padaiṣiṇaḥ //
Divyāvadāna
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 7, 22.1 ekadvitricatuṣpādo bahupādas tathāpadaḥ /