Occurrences

Baudhāyanaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 16, 29, 1.0 prajātikāmo vā vyāvṛtkāmo vā paśukāmo vā vāco vāntaṃ parijigāṃsan pañcarātrāya dīkṣate //
Śatapathabrāhmaṇa
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
Mahābhārata
MBh, 12, 322, 24.1 pañcarātravido mukhyāstasya gehe mahātmanaḥ /
MBh, 12, 326, 100.2 sāṃkhyayogakṛtaṃ tena pañcarātrānuśabditam //
MBh, 12, 336, 76.2 parasparāṅgānyetāni pañcarātraṃ ca kathyate /
MBh, 12, 337, 1.2 sāṃkhyaṃ yogaṃ pañcarātraṃ vedāraṇyakam eva ca /
MBh, 12, 337, 59.1 sāṃkhyaṃ yogaṃ pañcarātraṃ vedāḥ pāśupataṃ tathā /
MBh, 12, 337, 63.1 pañcarātrasya kṛtsnasya vettā tu bhagavān svayam /
MBh, 12, 337, 67.1 pañcarātravido ye tu yathākramaparā nṛpa /
Kūrmapurāṇa
KūPur, 1, 11, 273.1 kāpālaṃ pañcarātraṃ ca yāmalaṃ vāmamārhatam /
KūPur, 1, 15, 113.2 pañcarātraṃ pāśupataṃ tathānyāni sahasraśaḥ //
KūPur, 2, 16, 15.2 pañcarātrān pāśupatān vāṅmātreṇāpi nārcayet //
KūPur, 2, 21, 34.1 vṛddhaśrāvakanirgranthāḥ pañcarātravido janāḥ /
Liṅgapurāṇa
LiPur, 1, 24, 138.2 na sāṃkhye pañcarātre vā na prāpnoti gatiṃ kadā //
Haribhaktivilāsa
HBhVil, 1, 47.1 śrīnāradapañcarātre śrībhagavannāradasaṃvāde /
HBhVil, 1, 116.1 pañcarātre /
HBhVil, 2, 147.1 pañcarātrāntare /
HBhVil, 2, 252.1 pañcakālaparaś caiva pañcarātrārthavit tathā /
HBhVil, 4, 41.1 tatra ca pañcarātravacanam /
HBhVil, 4, 366.1 pañcarātre /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 24, 1.0 atha yat pañcavidhaṃ tat pañcarātreṇa //
ŚāṅkhŚS, 16, 24, 21.0 yat pañcavidhaṃ tat pañcarātreṇāpnoti //